समाचारं

ChatGPTs शैक्षणिकवृत्तं प्रदूषयति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्मार्ट वस्तूनि
चेन् जुण्डा द्वारा संकलित
सम्पादयतुपंकेन

कालस्य शीर्षशैक्षणिकपत्रिकायाः ​​नेचर इत्यस्य प्रतिवेदनानुसारं शैक्षणिकलेखने जनरेटिव एआइ इत्यस्य उपयोगे विस्फोटकवृद्धिः अभवत्। प्रासंगिकसंशोधनं दर्शयति यत् जैवचिकित्साक्षेत्रे बृहत्तमस्य आँकडाधारस्य पब्मेड् इत्यस्य विषये पत्राणां सारस्य १०% भागेषु एआइ लेखनस्य शङ्का वर्तते, यत् प्रतिवर्षं १५०,००० पत्रेषु एआइ इत्यस्य संलग्नतायाः बराबरम् अस्ति

जर्मनीदेशस्य बर्लिन-विश्वविद्यालयस्य अनुप्रयुक्तविज्ञानस्य शोधं दर्शयति यत् मुख्यधारायां एआइजीसी-परिचयसाधनानाम् औसतसटीकता केवलं ५०% भवति, तथा च मानवलेखनसामग्री एआइ-द्वारा उत्पद्यते इति निर्धारयितुं सुलभम् परन्तु अनेके एआइ-जनितपत्राणि पैराफ्रेजिंग्, पर्यायवाची प्रतिस्थापनम् इत्यादिभिः सहजतया गोपयितुं शक्यन्ते । तदतिरिक्तं देशी-आङ्ग्लभाषिभिः एआइ-उपकरणानाम् उपयोगः अधिकः कठिनः भवति ।

यद्यपि पूर्वं शैक्षणिकक्षेत्रे एआइ-उपकरणानाम् उपयोगः बहुधा कृतः अस्ति तथापि प्रत्यक्षतया पत्राणि वा भूतलेखनार्थं वा जननात्मक-एआइ-इत्यस्य उपयोगः अद्यापि विवादास्पदः अस्ति एआइ-उपकरणाः साहित्यचोरीं सुलभं कुर्वन्ति तथा च प्रतिलिपिधर्मयुक्तसामग्रीणां दुरुपयोगं जनयितुं शक्नुवन्ति ।

ए.आइ.-सहायक-लेखनं तस्य योग्यतायाः विना नास्ति । अनेकाः पत्रिकाः जननात्मक-एआइ-उपकरणानाम् उपयोगं अनुमन्यन्ते, परन्तु लेखकानां कृते स्वपत्रेषु तेषां उपयोगं विस्तरेण प्रकटयितुं आवश्यकम् अस्ति ।

1. ए.आइ

२०२२ तमे वर्षे अन्ते ChatGPT इत्यस्य प्रकाशनात् आरभ्य शैक्षणिकलेखने AI इत्यस्य उपयोगः विस्फोटितः अस्ति । जर्मनीदेशस्य ट्युबिन्गेन् विश्वविद्यालयस्य शोधं दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जैवचिकित्सापत्रेषु न्यूनातिन्यूनं १०% साराः एआइ इत्यस्य उपयोगेन लिखिताः भविष्यन्ति, यत् वार्षिकरूपेण प्रतिवर्षं प्रायः १५०,००० पत्राणि भवन्ति

अस्मिन् शोधदलेन 2010 तः 2024 पर्यन्तं जैवचिकित्साक्षेत्रदत्तांशकोशे PubMed इत्यस्मिन् 14 मिलियनपत्राणां सारविश्लेषणं कृतम् तेषां ज्ञातं यत् ChatGPT द्वारा प्रतिनिधित्वं कृतानां जननात्मक एआइ-उपकरणानाम् उद्भवानन्तरं विशिष्टसंशोधनशैलीशब्दानां उपयोगः असामान्यतया वर्धितः। एआइ इत्यस्य उपयोगेन लिखितानां सारानाम् अनुपातस्य अनुमानार्थं शोधदलेन एतेषां शब्दानां आवृत्तिः उपयुज्यते स्म ।

एआइ-लेखनसाधनानाम् उपयोगः अपि देशेषु भिन्नः इति शोधकर्तारः अपि ज्ञातवन्तः । तेषां दत्तांशैः ज्ञायते यत् चीन-दक्षिणकोरिया-आदिदेशानां पत्रेषु आङ्ग्लभाषिदेशानां पत्राणाम् अपेक्षया एआइ-लेखनसाधनानाम् अधिकवारं उपयोगः भवति ।


▲शैक्षणिकलेखने शैलीगतशब्दकोशस्य प्रयोगः उच्छ्रितः अस्ति (स्रोतः: "प्रकृतिः")

शोधदलस्य विश्लेषणस्य अनुसारं आङ्ग्लभाषिदेशेषु लेखकैः एआइ-इत्यस्य उपयोगस्य आवृत्तिः अन्यदेशेषु इव भवितुम् अर्हति, परन्तु तेषां उपयोगः यथा भवति तस्य अन्वेषणं अधिकं कठिनं भवितुम् अर्हति

वस्तुतः जननात्मक एआइ-तरङ्गस्य उद्भवात् पूर्वं औषध-आविष्कारः, प्रोटीन-संरचना-पूर्वसूचना इत्यादिषु क्षेत्रेषु एआइ-इत्यस्य उपयोगः पूर्वमेव कृतः आसीत् a role इति अद्यापि सहायकभूमिका अस्ति।

शैक्षणिकलेखने जननात्मक-एआइ-प्रयोगः द्वौ प्रमुखौ समस्यां जनयति । एकतः जननेटिव एआइ इत्यनेन साहित्यचोरी सुलभा भवति । साहित्यचोरीकाराः अन्येषां शोधस्य शैक्षणिकपत्रिकायाः ​​शैल्यां व्याख्यानार्थं जननात्मक-एआइ-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं, एआइ मॉडल् प्रशिक्षणप्रक्रियायाः कालखण्डे प्रतिलिपिधर्मयुक्तसामग्रीणां बहूनां उपभोगं करोति, तथा च मॉडल् प्रतिलिपिधर्मयुक्तसामग्रीम् उपयोक्त्रे विना किमपि संकेतं निर्गन्तुं बहु सम्भाव्यते एकदा न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​ज्ञातं यत् OpenAI इत्यस्य AI chatbot ChatGPT इत्यनेन न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनस्य मूलशब्दाः प्रत्यक्षतया स्रोतः चिह्नितुं विना निर्गताः ते OpenAI इत्यस्य विरुद्धं उल्लङ्घनस्य मुकदमा अपि कृतवन्तः ।

2. बिडाल-मूषक-क्रीडायां अन्वेषण-उपकरणं विफलं भवति, तेषां सहजतया परिहारः, सहजतया च दुर्विचारः कर्तुं शक्यते ।

एआइ-उपकरणानाम् वर्धमानस्य उपयोगस्य प्रतिक्रियारूपेण बहवः कम्पनयः एआइजीसी-सामग्री-परिचय-उपकरणं प्रारब्धवन्तः, परन्तु एते साधनानि जननात्मक-एआइ-सहितं "बिडाल-मूषक-क्रीडायां" असफलाः अभवन्

गतवर्षस्य अन्ते जर्मनीदेशस्य एप्लाइड् साइंसेज् विश्वविद्यालयस्य बर्लिनस्य अनेके विद्वांसः एकं अध्ययनं प्रकाशितवन्तः तेषां ज्ञातं यत् शैक्षणिकक्षेत्रे सामान्यतया प्रयुक्तेषु १४ एआइ-परिचयसाधनेषु केवलं ५ एव ७०% अधिकं सटीकता-दरं प्राप्तवन्तः औसतपरिचयसटीकता केवलं ५०%-६०% भवति ।


▲बाजारे मुख्यधारायां एआईजीसी-परिचय-उपकरणाः दुर्बलं प्रदर्शनं कुर्वन्ति (स्रोतः: Weber‐Wulf et al.)

एते एआइजीसी-परिचय-उपकरणाः मनुष्यैः सम्पादितायाः यन्त्रैः च प्रतिलिपिकृतानां एआइ-जनित-सामग्रीणां सम्मुखे सति अधिकं दुर्बलं कार्यं कुर्वन्ति । केवलं पर्यायवाचीप्रतिस्थापनम्, शब्दक्रमसमायोजनम् इत्यादीनां सरलक्रियाणां कृते एआइजीसी-परिचयसाधनस्य सटीकता ५०% तः न्यूना भविष्यति अध्ययनेन ज्ञातं यत् एआइजीसी-परिचय-उपकरणानाम् व्यापक-परिचय-सटीकता केवलं ५०% एव अस्ति ।


आकृतौ ▲05 तथा 06 क्रमशः एआइ द्वारा उत्पन्न मानवसम्पादनस्य यन्त्रपैराफ्रेजस्य च पाठः अस्ति AIGC अन्वेषणसाधनम् एतयोः प्रकारयोः पाठयोः अत्यन्तं दुर्बलं प्रदर्शनं करोति (स्रोतः: Weber‐Wulf et al.)

आँकडा दर्शयति यत् विपण्यां एआइजीसी-मान्यतासाधनानाम् मानवलिखितपत्राणां पहिचाने उच्चा सटीकता भवति । परन्तु यदि लेखकः प्रथमं स्वपरिचितभाषायां मूलपत्रं लिखति ततः अनुवादसॉफ्टवेयरं अन्यभाषायां अनुवादं कर्तुं वदति तर्हि परिचयसाधनं तस्य एआइजीसी इति दुर्विचारं कर्तुं शक्नोति एतेन शिक्षाविदां छात्राणां च शैक्षणिकप्रतिष्ठायां अत्यन्तं नकारात्मकः प्रभावः भवितुम् अर्हति ।

3. सहायकलेखनस्य शैक्षणिकदुराचारस्य च सीमाः धुन्धलाः भवन्ति, एआइ लेखनसाधनानाम् अपि मूल्यं भवति।

परन्तु जननात्मक-एआइ-उपकरणानाम् उपयोगः केषाञ्चन शोधकर्तृणां कृते सुविधां जनयति एव । रियाद्-नगरस्य किङ्ग् सऊद-विश्वविद्यालयस्य सूचनाप्रौद्योगिकी-संशोधकः हेण्ड्-अल्-खलीफा-इत्यनेन साझां कृतम् यत् जननात्मक-ए.आइ लेखने बहुकालं न व्यययित्वा शोधस्य एव विषये।

एआइ-सहायकलेखनस्य शैक्षणिकदुराचारस्य च रेखां कठिनतया आकर्षितुं शक्यते । मेरिलैण्ड् विश्वविद्यालयस्य सङ्गणकवैज्ञानिकः सोहेल् फेइजी इत्यस्य मतं यत् विद्यमानस्य पत्रस्य सामग्रीं प्रतिरूपयितुं जनरेटिव् एआइ इत्यस्य उपयोगः स्पष्टतया साहित्यचोरी एव

परन्तु मतप्रकटीकरणे सहायतार्थं एआइ-उपकरणानाम् उपयोगः दण्डः न दातव्यः । एआइ-उपकरणानाम् उपयोगं सक्रियरूपेण प्रकटयितुं आधारेण शोधकर्तारः पाठं जनयितुं विस्तृतप्रोम्प्ट्-शब्दानां उपयोगं कर्तुं शक्नुवन्ति, अथवा मसौदा-सम्पादनार्थं एआइ-उपकरणानाम् उपयोगं कर्तुं शक्नुवन्ति

अनेकाः पत्रिकाः शैक्षणिकलेखने एआइ-उपकरणानाम् उपयोगं मानकीकृतवन्तः, प्रत्यक्षतया तस्य निषेधं विना । शीर्षस्थशैक्षणिकपत्रिका "विज्ञान" इति नियमं करोति यत् एआइ सहलेखकरूपेण सूचीकृतुं न शक्यते, तथा च लेखकः एआइ-प्रणालीं प्रकटयितुं प्रयुक्तशब्दान् च प्रेरयेत्, तथा च सामग्रीयाः सटीकतायां उत्तरदायी भवितुमर्हति तथा च साहित्यचोरी शङ्का अस्ति वा इति।


▲शैक्षणिकपत्रिका "विज्ञान" इत्यस्मिन् एआइ इत्यस्य उपयोगविषये प्रासंगिकविनियमाः (स्रोतः: शैक्षणिकपत्रिका "विज्ञान" इत्यस्य आधिकारिकजालस्थलम्)

शैक्षणिकपत्रिका नेचर इत्यस्य नियमः अस्ति यत् शोधकर्तारः "अनुसन्धानविधयः" इति विभागे जननात्मक-एआइ-उपकरणानाम् उपयोगं अभिलेखयितुम् अर्हन्ति । सांख्यिकी दर्शयति यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं १०० शीर्षस्थाने स्थापितानां पत्रिकाणां मध्ये ८७ पत्रिकाभिः जननात्मक-एआइ-उपकरणानाम् उपयोगाय मार्गदर्शिकाः विकसिताः सन्ति ।

निष्कर्षः- एआइ-उपकरणं प्रकोपः नास्ति, शैक्षणिक-अभिमुखीकरणस्य परिवर्तनेन एव मूलकारणस्य समाधानं कर्तुं शक्यते ।

विगतविश्वविद्यालयस्नातकऋतौ अनेके घरेलुविश्वविद्यालयाः स्नातकप्रबन्धरक्षासमीक्षाप्रक्रियायां एआइजीसीपरीक्षणसाधनानाम् अपि प्रवर्तनं कृतवन्तः परन्तु अस्य सूचकस्य प्रवर्तनेन एआइ-उपकरणैः सम्बद्धं शैक्षणिकदुराचारं प्रभावीरूपेण न नियन्त्रितम् । एआइ-जनितं इति दुर्विचारितस्य अनन्तरं एआइ-दरस्य न्यूनीकरणस्य कारणेन अनेकेषां छात्राणां पत्रेषु मान्यतायाः परं परिवर्तनं जातम्।

शैक्षणिकसंशोधने जननात्मक-एआइ-उपकरणानाम् प्रतिद्वन्द्वात्मकं दृष्टिकोणं स्वीकृत्य एतस्याः समस्यायाः चिकित्सा न कर्तुं शक्यते । जर्मनीदेशस्य बर्लिन-विश्वविद्यालयस्य अनुप्रयुक्तविज्ञानस्य विद्वांसः अपि शोधस्य सारांशं दत्तवन्तः यत् शैक्षणिकलेखने एआइ-दुरुपयोगस्य समस्यायाः समाधानं केवलं एआइजीसी-परिचयेन कठिनम् अस्ति एतस्याः समस्यायाः समाधानं कुर्वन् ।

स्रोतः "प्रकृति" .