समाचारं

३०,००० स्थानानि !Huawei HarmonyOS NEXT अग्रणी उपयोक्तृनियुक्तेः बीटा तृतीयः बैचः: Mate 60/X5 इत्यादीनां समर्थनं करोति।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् हुवावे डेवलपर समुदायस्य घोषणानुसारं HarmonyOS NEXT Beta विकासकानां अग्रणीनां उपयोक्तृणां च तृतीयचरणस्य नियुक्तिः आधिकारिकतया आरब्धा अस्ति

समर्थिताः मॉडल् पूर्वस्य बैचस्य समानाः सन्ति, यत्र मेट् ६०, मेट् ६० प्रो, मेट् ६० प्रो+, मेट् ६० आर एस अल्टीमेट् डिजाइन, मेट् एक्स ५, मेट् एक्स ५ कलेक्टर्स् एडिशन, मेटपैड् प्रो १३.२-इञ्च्, मेट्पैड् प्रो १३.२-इञ्च् कलेक्टर्स् एडिशन च सन्ति


भर्तीकालः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कात् २०२४ तमस्य वर्षस्य अगस्त-मासस्य ७ दिनाङ्कपर्यन्तं १५:०० वादनपर्यन्तं भवति ।प्रत्येकं वास्तविकनामलेखे प्रश्नानाम् उत्तरं दातुं त्रयः अवसराः सन्ति ३०,००० ।

आवेदनपत्रं प्रस्तूयमाणस्य अनन्तरं समीक्षा ३-७ कार्यदिनेषु सम्पन्नं भविष्यति, वास्तविकसमीक्षासमयः च प्रबलः भविष्यति।


आधिकारिकं स्मरणं यत् HarmonyOS NEXT Beta संस्करणं अद्यतनं HarmonyOS इत्यस्य नूतनं सिस्टम् आर्किटेक्चरं स्वीकुर्यात्, केचन अनुप्रयोगाः असङ्गताः भवितुम् अर्हन्ति, तथा च केचन आँकडा: उत्तराधिकारं प्राप्य रक्षितुं न शक्यन्ते अद्यतनीकरणात् पूर्वं backup, cloud backup इत्यादीनि उपकरणदत्तांशस्य बैकअपं कुर्वन्तु।

तदतिरिक्तं HarmonyOS NEXT Beta संस्करणं व्यावसायिकसंस्करणं नास्ति इति कारणतः अनुभवः आधिकारिकसंस्करणात् भिन्नः अस्ति ।


HarmonyOS NEXT, यः शुद्ध-रक्त-Harmony इति अपि ज्ञायते, एकः पूर्ण-स्टैक् स्वविकसितः सिस्टम् आधारः अस्ति यः पारम्परिकं AOSP कोडं परित्यजति तथा च केवलं Harmony कर्नेल् तथा Harmony सिस्टम् अनुप्रयोगानाम् समर्थनं करोति, यत् सिस्टम् प्रवाहशीलतां सुरक्षां च अधिकं सुधारयति

योजनायाः अनुसारं HarmonyOS NEXT इत्यस्य सार्वजनिकबीटापरीक्षणस्य प्रथमा तरङ्गः अगस्तमासे प्रारभ्यते, आधिकारिकसंस्करणानाम् प्रथमः बैचः चतुर्थे त्रैमासिके बीटासंस्करणस्य द्वितीयतरङ्गः च प्रारभ्यते, आगामिवर्षे च अधिकानि मॉडल्-विमोचनं भविष्यति