समाचारं

टाटा ग्रुप् भारते विवो इत्यस्य व्यवसायं प्राप्तुम् इच्छति, परन्तु एप्पल् तस्य विरोधं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​अनुसारं विषये परिचिताः जनाः अवदन् यत् चीनीयस्मार्टफोन-विशालकायस्य विवो-इत्यस्य भारतीयव्यापारे बहुमतं प्राप्तुं टाटा-समूहस्य योजना एप्पल्-विरोधेन अवरुद्धा भवितुम् अर्हति इति

अस्मिन् वर्षे जूनमासस्य मध्यभागे मनीकंट्रोल् इत्यनेन भारते विवो इत्यस्य शाखा अधिग्रहणं कर्तुं प्रवृत्ता इति ज्ञापितम् । भारतीयकम्पनी टाटा ग्रुप् विवो इत्यस्य भारतीयशाखायाः ५१% भागं अधिग्रहणं कर्तुम् इच्छति तथा च अधिग्रहणानन्तरं कम्पनी भारतस्य वर्चस्वं भवेत् इति अपेक्षते। चर्चाः उन्नतपदं प्राप्तवन्तः, मूल्याङ्कनस्य परितः वार्ता आरब्धा अस्ति । विवो अधिकं मूल्याङ्कनं याचते स्म तथा च टाटा समूहः अस्मिन् सौदायां रुचिं लभते, परन्तु अद्यापि तत् अन्तिमरूपेण न निर्धारितम्।

अस्मिन् विषये परिचितः एकः व्यक्तिः अवदत् यत्, “भारतसर्वकारस्य दबावेन स्वव्यापारस्य भारतीयीकरणार्थं विवो इत्यस्य प्रयत्नस्य एषः भागः अस्ति” इति ।

टाटा समूहः इलेक्ट्रॉनिक्सक्षेत्रे आक्रामकरूपेण विस्तारं कुर्वन् अस्ति । गतवर्षस्य अक्टोबर्-मासस्य अन्ते टाटा-समूहेन ताइवान-देशे एप्पल्-संस्थायाः निर्माण-साझेदारस्य विस्ट्रोन्-इत्यस्य कारखानम् अधिग्रहीतम्, यत् अमेरिकी-इलेक्ट्रॉनिक्स-विशालकायस्य एप्पल्-संस्थायाः प्रमुख-आपूर्तिकर्ता-पारिस्थितिकीतन्त्रे प्रवेशं प्राप्तवान् इति कारणेन तस्य कृते महती विजयः आसीत् एप्पल्-सहकार्यं कृत्वा टाटा-समूहस्य न केवलं भारते विक्रीयमाणानां आईफोन्-उत्पादनस्य अवसरः अस्ति, अपितु वैश्विक-विपण्यं लक्ष्यं कर्तुं अवसरः अपि अस्ति ।

विश्वस्य सर्वाधिकलाभप्रदस्मार्टफोनविक्रेतृषु अन्यतमः एप्पल् इत्यनेन टाटासमूहस्य साझेदारीद्वारा स्केलप्राप्त्यर्थं ताइवानस्य फॉक्सकोन्, पेगाट्रॉन्, विस्ट्रोन् इत्यादीनां वर्चस्वयुक्तानां इलेक्ट्रॉनिक्सनिर्मातृणां वैश्विकपारिस्थितिकीतन्त्रे प्रवेशः कृतः

परन्तु एप्पल् इत्यस्य यन्त्राणि बेङ्गलूरुनगरस्य टाटा-समूहेन निर्मिताः इति कारणतः इन विवो-इत्यत्र भागं प्राप्तुं सौदान् सन्तुष्टः इति प्रतिवेदने उक्तम् "एतत् योजनायाः असफलतायाः मुख्यकारणेषु अन्यतमम् अस्ति" इति एकः स्रोतः अवदत् "एप्पल्-संस्थायाः कृते तस्य प्रमुख-निर्माण-सहयोगिनः टाटा-समूहस्य विवो-समूहस्य च मध्ये यः कोऽपि सौदाः भवति, तस्य अर्थः प्रतिद्वन्द्विना सह सम्बन्धः भविष्यति, यत् टावर-योः मध्ये वार्तायां भवितुं शक्नोति समूहः विवो च भग्नाः भवन्ति” इति ।

ज्ञातव्यं यत् अन्तिमेषु वर्षेषु भारतेन चीनीयकम्पनीनां विरुद्धं कर-वसूली-माङ्गस्य अतिरिक्तं विवो-संस्थायाः बहवः कर्मचारिणः अपि गृहीताः

टाइम्स् आफ् इण्डिया इति वृत्तपत्रेण दावितं यत् चीनीयकम्पनयः इक्विटी-भागं विक्रीय अधिकान् स्थानीयसाझेदारान् आनेतुं प्रयतन्ते, येन कम्पनीभ्यः शीघ्रं धनं प्राप्तुं साहाय्यं भवति - भारतेन चीनीयकम्पनीनां जाँचः वर्धितः ततः परं धनस्य उपलब्धिः अधिकाधिकं कठिनं भवति। तदतिरिक्तं, व्यवसाये विश्वसनीयः स्थानीयः भागीदारः भवति चेत्, व्यापारस्य नियामकक्रियाकलापात् रक्षणाय सहायकं भवति ।

टाटा-समूहेन अधिग्रहणं त्यक्तम् इति वार्तायां टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​कथनमस्ति यत् एप्पल्-विवो-इत्येतयोः कृते प्रेषितानां प्रश्नावलीनां प्रतिक्रियाः न प्राप्ताः इति टाटा-समूहस्य प्रवक्ता अवदत् यत् - "एतत् एतत् विकासं अङ्गीकुर्वति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।