समाचारं

"Curse of Shadows: Remastered Edition" इदानीं Steam इत्यत्र उपलभ्यते तथा च Shinji Mikami इत्यस्य निर्माणे संलग्नः अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुप्रसिद्धनिर्मातृणा शिन्जी मिकामी इत्यनेन सहनिर्मितः "Curse of Shadows: Remastered" इति भयानकक्रीडा अधुना Steam मञ्चे उपलभ्यते, अयं क्रीडा आधिकारिकतया २०२४ तमस्य वर्षस्य अक्टोबर् ३१ दिनाङ्के प्रदर्शितः भविष्यति, PS5, PS4 इत्यत्र च उपलभ्यते , Xbox Series X|S, तथा Xbox One, Switch तथा PC इति । रॉक 'एन्' रोल, प्रेम, किञ्चित् राक्षस-हत्या च पूर्णा कथायाः कृते सज्जाः भवन्तु!

Steam store address: प्रविष्टुं अत्र क्लिक् कुर्वन्तु

क्रीडापरिचयः : १.

-एकः मार्गयात्रा या भावुकः, नरकवत् विकृष्यमाणः, कट्टरः मलिनः च, प्रेमद्वेषेण च परिपूर्णः भवति

गार्शिया इत्यस्य अपहृतं प्रेम पाओला पाताललोकस्य स्वामी फ्लेमिंग् इत्यस्य चंगुलात् पुनः प्राप्तुं पाताललोकस्य गभीरतायां यात्रां कुर्वन्तः उष्ट्राः गार्शिया होटेस्पो तस्य सहचरः जॉन्सन् च सह सम्मिलिताः भवन्तु नरकस्य विकृष्यमाणे पाताललोके शिला-रोल-आत्मा स्वतन्त्रतया प्रफुल्लतु।

- भयानक-आकर्षक-कालकोठरीषु यात्रां कर्तुं प्रकाशस्य अन्धकारस्य च शक्तिं सदुपयोगं कुर्वन्तु

प्रकाशस्य अन्धकारस्य च शक्तिः भवतः अग्रे मार्गं प्रशस्तं करोति। राक्षसाः नाइटक्लबे आनन्दकाः इव भवन्ति, अन्धकारे प्रचण्डरूपेण धावन्ति परन्तु एकवारं प्रकाशस्य सम्मुखे दुर्बलाः भवन्ति । पातालस्य अन्धकारस्य माध्यमेन मार्गं उत्कीर्णं कर्तुं भवतः पार्श्वस्थस्य जॉन्सनस्य उपयोगं कुर्वन्तु।

-पुनर्निर्मितसंस्करणस्य अद्वितीयं नवीनसामग्री

• चत्वारि नवीनवेषभूषाः : भव्यपरिधानयोः परिधानं कृत्वा शैल्यां राक्षसान् दूरं पातयतु!

• प्रथमं प्लेथ्रू सम्पन्नं कृत्वा, भवन्तः पाताललोके अनन्तं तबाहीम् उत्पन्नं कर्तुं स्वस्य प्रगतिम् New Game+ मोड् मध्ये नेतुं शक्नुवन्ति।

-उद्योगस्य अत्यन्तं रचनात्मकमनसः निर्मितः एकः आलाः क्लासिकः

उद्योगस्य आख्यायिका गोइची सुदा इत्यनेन विकसितः एकः क्रीडा ("नो मोर हीरोस्", "हिटमैन् ७", इत्यादीनि प्रतिनिधिकृतयः)

शिन्जी मिकामी ("निवासी दुष्टस्य", "ईश्वरस्य हस्तस्य" इत्यादीनां प्रतिनिधिकृतीनां) सह सहनिर्मितः तृतीय-व्यक्ति-शूटिंग्-क्रीडा

क्रीडायाः स्क्रीनशॉट् : १.