समाचारं

"फैन्टम् स्पार्क" इति रेसिंग्-क्रीडा अगस्तमासस्य १५ दिनाङ्के प्रदर्शितं भविष्यति, बहुषु मञ्चेषु च प्रक्षेपणं भविष्यति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकाशकाः थण्डर्फुल् गेम्स् तथा कोटसिन्क् तथा विकासकः घोस्ट्स् इत्यनेन घोषितं यत् रेसिंग् गेम्स् "फैन्टम् स्पार्क्स" इति प्लेस्टेशन ५, एक्सबॉक्स सीरीज, प्लेस्टेशन ४, स्विच्, स्टीम् इत्येतयोः कृते अगस्तमासस्य १५ दिनाङ्के विमोचनं भविष्यति। सम्प्रति अयं क्रीडा चीनीभाषासहितं निःशुल्कपरीक्षणक्रीडायाः समर्थनं करोति ।


"प्रेत स्पार्क्स" trailer:

Steam store address: प्रवेशार्थं अत्र क्लिक् कुर्वन्तु

क्रीडापरिचयः : १.

Phantom Spark एकः रोमाञ्चकारी उच्चगति-दौड-क्रीडा अस्ति यः भवतः सीमां चुनौतीं दास्यति। सटीकसमयपरीक्षणदौडयोः भागं गृह्णन्तु तथा च विभिन्नविश्वभवनैः पूर्णेषु त्रयेषु क्षेत्रेषु उत्तमं परिणामं प्राप्तुं प्रयतन्ते। विविधानि आव्हानानि पूरयन्तु, स्वकौशलं परिष्कृत्य, पटलं नियन्त्रयन्तु, चॅम्पियन्स् अतिक्रमयन्तु च।

स्फुलिङ्गं प्रकाशयन्तु

एकक्रीडक-अभियान-विधाने भवन्तं यत् अग्रे चालयति तत् Domain Champion इति । ते मार्गदर्शकाः प्रतिद्वन्द्विनः च सन्ति, ये भवन्तं निरन्तरं नूतनानि ऊर्ध्वतानि प्राप्तुं प्रेरयन्ति। यथा यथा भवन्तः प्रत्येकं विजेतारं पराजयन्ति तथा तथा भवतः स्फुलिङ्गः वर्धते तथा च भवन्तः नूतनान् पटलान् जहाजान् च अनलॉक् करिष्यन्ति।

कौशलं परिष्कृत्य

प्रेतप्रतिद्वन्द्वीनां विरुद्धं स्पर्धा भवन्तं वर्तमानं सर्वोत्तमसमयं द्रष्टुं शक्नोति, येन भवन्तः स्वस्य दौडरेखाः परिष्कृत्य घण्टाविरुद्धं दौडं कर्तुं शक्नुवन्ति । तत्क्षणं पुनः आरम्भेण भवान् स्वस्य लयं निर्वाहयितुं शक्नोति तथा च प्रत्येकस्मिन् पटले स्वस्य प्रदर्शनस्य अनुकूलनार्थं ध्यानं दातुं शक्नोति ।

ऑनलाइन क्रीडन्तु

पश्यन्तु यत् भवन्तः कथं विश्वस्य शीर्षस्थाः खिलाडयः मित्राणि च विरुद्धं ऑनलाइन लीडरबोर्ड् इत्यनेन सह स्तम्भयन्ति। ३० तः अधिकानि अद्वितीयपट्टिकासु निपुणतां प्राप्य लीडरबोर्डस्य शीर्षस्थाने भवितुं प्रतिद्वन्द्विभिः सह भयंकरं स्पर्धां कुर्वन्तु।

मुख्यविशेषताः

- 30+ हस्तनिर्मित पटल।

-एक-क्रीडक-विधिं अथवा स्थानीय-विभक्त-पर्दे बहु-क्रीडक-विधिं चिनोतु ।

- त्रयः क्षेत्राणि दौडं कुर्वन्तु, प्रत्येकं अद्वितीयविजेतारः, दृश्यविषयाः, पटलयान्त्रिकाः च सन्ति ।

-गतिशीलचुनौत्यः भवन्तं निरन्तरसुधारार्थं लक्ष्याणि प्रदाति।

-भवन्तं विसर्जयितुं मंत्रमुग्धं ध्वनिपटलम्।

- पुनः प्ले मोड् मध्ये स्वस्य रोमाञ्चकारी क्षणं समाप्ति-रेखा-चित्रं च पुनः जीवन्तु।