समाचारं

Samsung Galaxy S25 Ultra बैटरी आपूर्तिकर्ता उजागरः, अधिकविवरणं उद्भवति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंगस्य नूतनस्य फोल्डिंग् स्क्रीन मोबाईलफोनस्य विमोचनेन अनन्तरं एस श्रृङ्खलायाः प्रमुखानां विषये बहु प्रासंगिकाः वार्ताः प्रादुर्भवितुं आरब्धाः सन्ति।

अधुना नवीनतमवार्तायां Samsung Galaxy S25 Ultra इत्यस्य बैटरीसूचना प्रकाशिता अस्ति।


प्रासंगिकवार्ता दर्शयति यत् Samsung इत्यस्य आपूर्तिशृङ्खला नूतनस्य S श्रृङ्खलायाः प्रमुखस्य भागानां उत्पादनं आरब्धवती अस्ति। तेषु Samsung Galaxy S25 Ultra इत्यस्य बैटरी प्रमाणीकरणस्य सूचना अपि अधुना एव उजागरिता अस्ति ।

अस्मिन् प्रमाणीकरणदस्तावेजे किञ्चित् भिन्नौ बैटरी-माडलौ दृश्यते, यथा EB-BS938ABY तथा EB-BS938ABE इति ।

अद्यापि द्वयोः मॉडलयोः भिन्न-भिन्न-बैटरी-विशिष्ट-अनुप्रयोगः स्पष्टः नास्ति, परन्तु प्रासंगिक-वार्ता दर्शयति यत् नूतन-सैमसंग-गैलेक्सी-एस२५ अल्ट्रा-इत्येतत् गैलेक्सी-जेड्-श्रृङ्खला-फोल्डिंग्-स्क्रीन्-उत्पादानाम् इव द्वय-बैटरी-समाधानस्य स्थाने एकस्यैव बैटरी-डिजाइनस्य उपयोगं करिष्यति


सम्प्रति Samsung Galaxy S25 Ultra इत्यस्य बैटरी-विनिर्देशस्य विषये निश्चिता वार्ता नास्ति । परन्तु प्रासंगिकप्रकाशनानि दर्शयन्ति यत् Samsung Galaxy S25 Ultra 5000mAh बैटरी क्षमतायाः 45W द्रुतचार्जिंगस्य च बैटरी आयुः चार्जिंग् संयोजनं निरन्तरं करिष्यति।

परन्तु एषा प्रमाणीकरणसूचना बैटरी आपूर्तिकर्ता, Ningde Amperex Technology इति दर्शयति । अतः पूर्वं Samsung Galaxy S24 श्रृङ्खलायाः बैटरी-आपूर्तिः अपि प्रदत्ता आसीत् ।

विद्यमानसूचनाः दर्शयति यत् Ningde New Energy Technology, Samsung SDI तथा ELENTEC इत्यनेन सर्वैः Samsung Galaxy S24 श्रृङ्खलायाः बैटरी आपूर्तिः कृता, परन्तु अन्ये द्वे आपूर्तिकर्ता Samsung Galaxy S25 श्रृङ्खलायाः बैटरी अपि आपूर्तिं करिष्यन्ति वा इति अद्यापि स्पष्टं न भवति।


तदतिरिक्तं ब्लोगर @ibinguniverse इत्यनेन अद्य Samsung Galaxy S25 Ultra इत्यस्य भण्डारणविशिष्टतां अपि उजागरितम्। लीकस्य अनुसारं “Galaxy S25 Ultra 16GB पुष्टिः अभवत्।”

सन्दर्भार्थं अस्मिन् वर्षे विमोचितं Galaxy S24 Ultra इति त्रयः भण्डारणसंस्करणाः प्रदाति : 12GB+256GB, 12GB+512GB, 12GB+1TB च ।

अन्येषु शब्देषु, नूतनं Samsung Galaxy S25 Ultra 16GB मेमोरी यावत् उन्नयनं भविष्यति, येन उच्चतरं भण्डारणविशिष्टतां आनयिष्यति।


परन्तु सर्वोच्चस्थानयुक्तस्य अतिबृहत् कपसंस्करणस्य अतिरिक्तं पूर्ववार्तासु सैमसंग गैलेक्सी एस२५ इत्यस्य स्मृतिसूचना उजागरिता अस्ति ।

पूर्वसूचनानुसारं नूतनं Samsung Galaxy S25 8GB मेमोरी इत्यनेन आरभ्यते ।

सन्दर्भार्थं पूर्वस्मिन् गैलेक्सी एस २१, गैलेक्सी एस २२, गैलेक्सी एस २३, अस्मिन् वर्षे प्रक्षेपिते गैलेक्सी एस २४ च प्रारम्भिकस्मृतिः ८जीबी अस्ति । परन्तु पूर्वं गैलेक्सी एस२० श्रृङ्खलायां सैमसंग इत्यनेन १२जीबी प्रारम्भिकस्मृतिः प्रदत्ता ।

यदि Samsung अद्यापि अग्रिमे Galaxy S25 मोबाईलफोने 8GB प्रारम्भिकस्मृतेः उपयोगं करोति तर्हि अनेकेषां उपयोक्तृणां कृते किञ्चित् आकर्षणं नष्टं भवितुम् अर्हति ।


तदतिरिक्तं अद्यतनवार्तासु अपि उल्लेखः अस्ति यत् सैमसंगः एक्सिनोस् २५०० चिप् इत्यस्मिन् सिलिकॉन् कैपेसिटर इत्यस्य उपयोगं करिष्यति इति अपेक्षा अस्ति ।

इदं ज्ञायते यत् सिलिकॉन् संधारित्रं प्रायः ३-स्तरीयसंरचनां (धातु/अवरोधक/धातु, MIM) स्वीकुर्वन्ति, अति-पतले भवन्ति तथा च अर्धचालकानाम् समीपे गुणाः भवन्ति, ये वर्तमानपरिवर्तनस्य सामना कर्तुं स्थिरं वोल्टेजं उत्तमरीत्या निर्वाहयितुं शक्नुवन्ति अस्य न्यूननिर्माणव्ययः, उच्चविश्वसनीयता, लघु आकारः च इति लाभाः सन्ति ।

तस्मिन् एव काले एक्सिनोस् २५०० चिप् इत्यस्य पूर्व-सामूहिक-उत्पादन-कार्यं सम्पन्नम् अस्ति, आधिकारिकं सामूहिक-उत्पादनं च समीपं गच्छति । इदं नूतनं प्रमुखचिप् गैलेक्सी एस२५, गैलेक्सी एस२५+ इति द्वयोः मोबाईलफोनयोः स्थापनं भविष्यति इति अपेक्षा अस्ति ।


परन्तु पूर्ववार्तासु उल्लेखितम् अस्ति यत् IMEI आँकडाकोषे प्रदर्शितानां सूचनानां आधारेण Samsung Galaxy S25+ मॉडलं न आनयितुं शक्नोति।

अस्मात् दृष्ट्या सम्प्रति Samsung इत्यस्य अनन्तरं Galaxy S25 श्रृङ्खलायाः मोबाईल-फोन-माडल-परिचयस्य विषये विविधाः मताः सन्ति ।