समाचारं

किमपि Phone 2A Plus इत्येतत् न मुक्तं करिष्यति, यत् उज्ज्वलतरं, द्रुततरं, महत्तरं च भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Phone 2A इत्यस्य प्रक्षेपणस्य चतुर्मासाभ्यः किञ्चित् अधिककालानन्तरं Nothing इत्यनेन स्वस्य अनुवर्ती उत्पादः Phone 2A Plus इति प्रक्षेपणं कृतम् । स्मार्टफोननामकरणे "Plus" इत्यस्य उपयोगः प्रायः बृहत्तरपर्देयुक्तानां मॉडल्-सन्दर्भार्थं भवति, परन्तु अत्र तत् न भवति । Phone 2A Plus इत्येतत् 2A इत्यस्य समानम् अस्ति, अग्रे 6.7-इञ्च् OLED स्क्रीन्, फ्लैशिंग् Glyph बैक्, 5000mAh बैटरी, पृष्ठभागे NFC च अस्ति ।


Phone 2A Plus इत्यस्य बृहत्तमं उन्नयनं नूतनं MediaTek Dimensity 7350 Pro 5G प्रोसेसरः अस्ति यस्य उपयोगः वर्तमानकाले Nothing इत्यनेन एव उपयुज्यते, यत् कम्पनी कथयति यत् Phone 2A इत्यस्मिन् प्रयुक्तस्य प्रोसेसरस्य अपेक्षया प्रायः 10% द्रुततरं भवति तथा च तस्य GPU 30% द्रुततरं भवति



पूर्वस्य 2A इत्यनेन सह, Nothing इत्यनेन सिद्धं जातं यत् बजट-फोनेषु डिजाइन-विषये skimp कर्तुं न प्रयोजनम्, तथा च Plus-इत्यनेन द्वौ नूतनौ धातु-रङ्गौ योजितौ: एकः नवीनतमः कृष्णः, अपरः च ग्रे-वर्णः यः कच्चा-धातुस्य रूपस्य अनुकरणं करोति

कार्यक्षमतायाः शैल्याः उन्नयनेन अपि अद्यापि यूके-देशे £३९९, अमेरिका-देशे च $३९९ मूल्यं बजट्-फोनस्य मूल्यं वर्तते, यत्र १२GB रैम्, २५६GB भण्डारणं च अस्ति तत् Phone 2A इत्यस्य 12GB संस्करणात् £50/$50 अधिकं भवति, यत् द्वयोः अपि विक्रयणं कम्पनी निरन्तरं करिष्यति।

अन्ये अपि सुधाराः सन्ति । अन्ते अधिकतमं तारयुक्तं चार्जिंगशक्तिः 2A इत्यत्र 45W तः 2A Plus इत्यत्र 50W यावत् वर्धिता अस्ति, परन्तु अद्यापि वायरलेस् चार्जिंग् कार्यं नास्ति ।

नोथिङ्ग् फोन् २ए प्लस् प्रथमं अगस्तमासस्य ३ दिनाङ्के बीजिंगसमये प्रातः ११वादने लण्डन्नगरे कम्पनीयाः सोहो-भण्डारे विक्रयणार्थं प्रस्थास्यति। इदं U.S.देशे अगस्तमासस्य ७ दिनाङ्के प्रातः ९ a.m. ET वादने विक्रयणार्थं प्रस्थास्यति, परन्तु इदं केवलं Nothing’s U.S.beta program इत्यस्य माध्यमेन एव उपलभ्यते, तथा च Phone 2A इव अमेरिकीजालस्य समर्थनं सीमितं भविष्यति