समाचारं

देशोद्यानम् : निवेदितम् !

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिक्योरिटीज टाइम्स्

कण्ट्री गार्डन् इत्यस्य नवीनतमं वक्तव्यम्।

३१ जुलै दिनाङ्के कण्ट्री गार्डन् इत्यनेन स्वस्य वीचैट् खाते एकं वक्तव्यं प्रकाशितम् यत् अद्यैव कम्पनीयाः एकस्य कम्पनीकार्यकारीयाः अन्तर्जालस्य उपरि अफवाः प्रसारितस्य एकः भिडियो दृष्टः अस्ति कम्पनी जनसुरक्षासंस्थायाः कृते अस्य प्रकरणस्य सूचनां दत्तवती अस्ति। कम्पनी कम्पनीयाः कर्मचारिणां च वैधाधिकारस्य हितस्य च रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।


पूर्वं कण्ट्री गार्डन्-नगरस्य एकः कार्यकारी "उपपत्नीं चयनं कृतवान्" इति दावान् कृत्वा एकः भिडियो अन्तर्जाल-माध्यमेन प्रसारितः आसीत् ।

समापन-याचिकायाः ​​सुनवायी जनवरी २०२५ यावत् स्थगितम्

२९ जुलै दिनाङ्के हाङ्गकाङ्ग-उच्चन्यायालयेन कण्ट्री-उद्यानस्य परिसमापन-याचिकायाः ​​विषये तस्मिन् एव दिने सुनवायी अभवत् तथा तस्य ऋणदातारः विदेशेषु पुनर्गठनयोजनायाः प्रावधानस्य समयः।

अस्मिन् वर्षे जूनमासे कण्ट्री गार्डन् इत्यनेन घोषितं यत् हाङ्गकाङ्ग-उच्चन्यायालयेन परिसमापन-याचिकायाः ​​सुनवायी २०२४ तमस्य वर्षस्य जुलै-मासस्य २९ दिनाङ्कपर्यन्तं अधिकं स्थगयितुं आदेशः जारीकृतः घोषणायाः अनुसारं कण्ट्री गार्डन् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य फरवरी २८ दिनाङ्के "कण्ट्री गार्डन् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य परिसमापनयाचिकाविषयेषु घोषणा" इति घोषणा कृता सूचना अस्ति यत् याचिकाकर्ता एवर क्रेडिट् लिमिटेड् (किङ्ग्बोर्ड ग्रुप्) इत्यनेन कम्पनीविरुद्धं हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रस्य उच्चन्यायालये २७ फरवरी २०२४ दिनाङ्के समापन-याचिका दाखिला कृता सामग्री याचिकाकर्तायाः मध्ये मूलविवादेन सह सम्बद्धा ( ऋणदाता) तथा कम्पनी (ऋणग्राही) च अस्य अदत्तकालऋणानि सन्ति तथा च प्रायः HK$1.6 अरबं सञ्चितव्याजम् अस्ति । तस्य प्रतिक्रियारूपेण कण्ट्री गार्डन् इत्यनेन उक्तं यत् सः परिसमापनयाचिकायाः ​​प्रबलतया विरोधं करिष्यति।

याङ्ग हुइयान् : आत्मविश्वासं दृढतां च निर्वाहयन्तु, आवासस्य वितरणं च सुनिश्चितं कुर्वन्तु

५ जून दिनाङ्के कण्ट्री गार्डन् इत्यनेन घोषितं यत् अस्मिन् वर्षे मेमासे कम्पनीयाः भागधारकाणां इक्विटी इत्यस्य कारणेन अनुबन्धितविक्रयस्य कुलम् ४.२९ अरब युआन् प्राप्तम्, यत् अनुबन्धितविक्रयतलक्षेत्रस्य कारणं वर्षे वर्षे ७६% न्यूनता अस्ति कम्पनीयाः भागधारकाणां इक्विटी ४४०,००० वर्गमीटर् आसीत् । पूर्वं घोषितदत्तांशस्य आधारेण गणनानुसारम् अस्मिन् वर्षे प्रथमपञ्चमासेषु कण्ट्री गार्डन् इत्यनेन कम्पनीयाः भागधारकाणां इक्विटी इत्यस्य कारणं २१.६५ अरब युआन् इत्यस्य अनुबन्धविक्रयणं प्राप्तम्

पूर्वं कण्ट्री गार्डन् ग्रुप् इत्यनेन समूहस्य निदेशकमण्डलस्य अध्यक्षः याङ्ग हुइयान् मासिकं प्रबन्धनसभां आयोजितवान् यत् कठिनतानां सम्मुखे अस्माभिः आत्मविश्वासं दृढतां च निर्वाहयितुम्, आवासस्य, परिचालनस्य, ऋणस्य च वितरणं सुनिश्चित्य परिश्रमं कर्तव्यम्। तथा धैर्यद्वारा समाधानं अन्वेष्टुम्। अद्यतनकाले नीतीनां गहनप्रवर्तनात् द्रष्टुं शक्यते यत् देशः अचलसम्पत्-उद्योगस्य स्वस्थविकासाय महत् महत्त्वं ददाति |. “सर्वैः आत्मविश्वासः, धैर्यं च धारयितव्यं, आवासस्य वितरणं च सुनिश्चितं कर्तव्यम्।”

कण्ट्री गार्डन् इत्यनेन पूर्वं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये प्रकटितं यत् सः सर्वान् व्यवहार्य-विदेशीय-ऋण-पुनर्गठन-विकल्पान् सक्रियरूपेण अन्वेषयति, तथा च कार्यदलेन समन्वयसमित्याः सल्लाहकारैः च प्रस्तावितानां यथोचितपरिश्रम-अनुरोधानाम् विषये नियमितरूपेण प्रतिक्रियां ददाति इति अपि उक्तवान् सम्पत्तिपरियोजनानां समाप्तिः वितरणं च विक्रयप्रदर्शनस्य सुधारणे च केन्द्रीक्रियते .