समाचारं

चीनस्य प्रथमं लाइव-एक्शन-बाल-रहस्य-हास्य-चलच्चित्रं "Campus Detective": बालकानां न्यूनानुमानं न कर्तव्यम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कैम्पस डिटेक्टिव" इति चलच्चित्रं अगस्तमासस्य ३ दिनाङ्के प्रदर्शितं भविष्यति, तत् परिसरे एव भवति इति जासूसी रहस्यचलच्चित्रम् अस्ति । ३० जुलै दिनाङ्के "कैम्पस डिटेक्टिव" इत्यनेन शङ्घाईनगरे रोडशो आयोजितः तथा च अभिनेतारः लिन् जिये, हाङ्ग युएक्सी, पेई जियाक्सिन्, यू शुयाओ, झुआङ्ग जेक्सी, चेन् ज़ियान् इत्यादयः प्रदर्शनोत्तरसमागमे भागं गृहीतवन्तः, तेषां सह संवादं च कृतवन्तः श्रोतृवर्ग। ज्ञातव्यं यत् प्रसिद्धस्य अभिनेतुः वु जिंग् इत्यस्य पुत्रौ वु जिंग्, वु लु च अपि अस्मिन् चलच्चित्रे अतिथिरूपेण दृश्यताम् । ईस्टर-अण्डे स्वयं वु जिङ्ग् अपि शूटिंग्-सेट्-मध्ये सृजनात्मक-दलेन सह संवादं कुर्वन् आसीत्, वार्तालापं कुर्वन्, हसन् च आसीत् ।


"कैम्पस जासूस" पोस्टर

"कैम्पस डिटेक्टिव" द्वितीयप्रयोगात्मकविद्यालयस्य विज्ञानप्रौद्योगिकीक्लबस्य एकस्य महत्त्वपूर्णस्य कार्यस्य कथां कथयति यत् राष्ट्रियविज्ञानप्रौद्योगिकीप्रतियोगितायाः पूर्वसंध्यायां रहस्यपूर्णरूपेण अन्तर्धानं जातम् अस्य कार्यस्य शिक्षकैः बहु स्वागतं कृतम् अस्ति तथा च विद्यालयस्य प्रतिनिधित्वं भविष्यति इति अपेक्षा अस्ति पुरस्कारविजेतायां । क्षियाङ्ग ली सिकी (लिन् जिये इत्यनेन अभिनीतः) यः जासूस-एजेन्सी-स्थापनस्य आशां करोति, जासूसः भवितुम् अपि अधिकं उत्सुकः अस्ति, सः स्वमित्राणां कृते रोमाञ्चकारी अन्वेषणयात्रायां नेति

अस्मिन् क्रमे बालकाः क्रमेण रहस्यसमाधानं कृत्वा जासूसेषु रुचिं विद्यमानाः मित्राणि प्राप्तवन्तः । सम्पूर्णं चलच्चित्रं दृष्ट्वा हास्यं कठिनं भवति, पात्राणां विशिष्टं व्यक्तित्वं भवति, तर्कः कथानकं च अपि परस्परं सम्बद्धाः सन्ति The alibi, the motive of the crime, the gradual investigation of witness and physical evidence, the layers of reversal before the सत्यं प्रकाशितं भवति, अन्ते च बालकानां वृद्धौ निवसति अहं प्रक्रियातः मैत्रीं प्राप्तवान्, दृढतां प्रेम च ज्ञातवान्।

ज्ञातव्यं यत् परिसरस्य विषयस्य शूटिंग् कर्तुं प्रौढनटानाम् उपयोगं कुर्वन्ति अनेकेषां चलच्चित्रदूरदर्शनकार्याणां विपरीतम्, निर्देशकः यु फेइ इत्यनेन अस्मिन् चलच्चित्रे अभिनयार्थं बालनटकानां उपयोगः कृतः कथानकस्य आवश्यकतायाः कारणात् कतिपयेषु दृश्येषु दृश्यमानस्य शिक्षकपात्रस्य अतिरिक्तं चलच्चित्रे अधिकांशपात्राणि बालनटैः अभिनीतानि सन्ति, येन "द्वितीयप्रयोगविद्यालयः" अधिकं यथार्थः भवति, बालदर्शकानां कृते अधिकं संलग्नतायाः भावः भवति चलचित्रदर्शनस्य समये तर्कात् बहिः दैनन्दिनविद्यालयजीवनस्य दृश्यानि अपि चलचित्रं द्रष्टुं आगच्छन्तः बालकाः बहुधा हसन्ति स्म


निर्देशक यू फी

प्रदर्शनोत्तरसत्रे निर्देशकः यू फेइ इत्यनेन उक्तं यत् ग्रीष्मकाले लाइव-एक्शन-बाल-चलच्चित्रनिर्माणस्य मूल-अभिप्रायः "बालानां कृते यथार्थतया रोचक-बाल-चलच्चित्रं निर्मातुं" अस्ति, येन बालकानां कृते कार्टुन्-इत्यस्य अतिरिक्तं अन्यः विकल्पः भवितुम् अर्हति, तथा च अन्तरक्रियां कर्तुं शक्नुवन्ति मातापितृभिः सह एकत्र पश्यन्तु। "अद्यतनस्य बालकाः प्रौढानां चिन्तापेक्षया बहु अधिकं परिपक्वाः सन्ति" इति निर्देशकः यू फेई अवदत् "तेषां सौन्दर्यशास्त्रम् अन्ये च पक्षाः प्रौढानां समीपं वा अतिक्रान्ताः वा सन्ति। भवद्भिः बालकानां न्यूनानुमानं न कर्तव्यम्, तथा च जानी-बुझकर न्यून-आयस्य आवश्यकता नास्ति बालकानां परिचर्यायै।" सामग्री।"

बालकैः सह अभिनयं कुर्वन् एकः समस्या अस्ति यत् बालनटानाम् अभिनेतृत्वेन छात्रत्वेन च स्वपरिचयस्य सन्तुलनार्थं बहु परिश्रमः आवश्यकः भवति यदा अतिरिक्ताः न प्राप्यन्ते तदा ते केवलं अतिथिभूमिकासु अभिनयं कर्तुं पृष्ठभूमिपात्ररूपेण कार्यं कर्तुं च शक्नुवन्ति । मासद्वयस्य चलच्चित्रनिर्माणप्रक्रियायाः कालखण्डे पुरुषनायिकां निर्वहन् लिन् जिये कनिष्ठ उच्चविद्यालये प्रवेशस्य महत्त्वपूर्णपदे आसीत्, कैमरे दृश्यमानस्य आवश्यकता वा न वा इति न कृत्वा, सः प्रायः पूर्णा उपस्थितिं प्राप्तवान्, ततः परं उत्तमं प्रदर्शनं कृतवान् विद्यालयपरीक्षाः, उत्तमानाम् अन्तर्गतं स्थानं प्राप्तवन्तः। वार्ता श्रुत्वा केचन मातापितरः कूजन्तः कुशलशिक्षणस्य युक्तीः याचयितुम् आरब्धवन्तः । लिन् जिये किञ्चित् लज्जया अवदत्, "अहं केवलं किञ्चित् अवकाशं प्रयुक्तवान्, तत्र कोऽपि रहस्यं नास्ति।"


लिन जिये यः मुख्यभूमिकां निर्वहति क्षियाङ्ग ली सिकी

चलचित्रनिर्माणप्रक्रियायाः विषये कथयन्तः बालनटाः स्वअनुभवं साझां कृतवन्तः । लिन् ज़ीये इत्यस्य मते रहस्यदृश्येषु मुखस्य भावस्य विषये अधिकं ध्यानं दत्तुं आवश्यकं भवति तथा च दृश्यानि निर्वहन्ति अभिनेतृणां अनुसारं समायोजनं करणीयम्। हाङ्ग युएक्सी "पिपिरु तथा लु क्षिक्सी" इत्यस्य चलच्चित्रस्य अनुभवं स्मरणं कृतवान् तथा च मन्यते यत् अस्मिन् समये प्रकटितौ अरुः लु क्षिक्सी च द्वौ अपि मित्राणां कृते शिक्षकेन सह कलहं कर्तुं इच्छतः आस्ताम्, यत् तेषां भूमिकासु सामान्यतारूपेण गणयितुं शक्यते पेई जियाक्सिन् चलच्चित्रे भूमिकां स्वीकृत्य प्रत्येकस्मिन् दृश्ये विशेषाः मनोवैज्ञानिकक्रियाकलापाः सन्ति इति अनुभूतवती, यथा यथा प्रदर्शनं प्रगच्छति स्म तथैव सा अधिकाधिकं सहानुभूतिम् अनुभवति स्म यू शुयाओ इत्यस्य मते भूमिकां निर्वहन्त्याः ली जियानन् इत्यस्याः व्यक्तित्वं सरलं, सोझं च अस्ति, परन्तु तस्याः परितः मैत्रीं अपि मूल्यं ददाति, यत् जीवने स्वस्य किञ्चित् सदृशं भवति झुआङ्ग जेक्सी इत्ययं लिप्याः प्रशंसापूर्णः आसीत्, यद्यपि अनेके विवर्ताः अप्रत्याशितरूपेण आसन्, तथापि ते युक्तियुक्ताः अपि आसन् । विशेषरूपेण उपस्थितिम् अवाप्तवती चेन् ज़ियान् इत्यनेन साझां कृतं यत् सा यत् पात्रं ज़ी ज़ियाओमेङ्ग इत्यस्य भूमिकां निर्वहति स्म तत् "i ceiling" इति ।


पेई जियाक्सिन्, चेन् ज़ियान् च इशारानृत्ये प्रमुखानां अभिनेतानां नेतृत्वं कुर्वन्ति

रहस्यस्य अन्वेषणविषयस्य च चलच्चित्रत्वेन यू फेई आशास्ति यत् चलच्चित्रस्य कथानकस्य बहुस्तरीयविपर्ययस्य विषये कथयन् प्रेक्षकाणां सहभागितायाः भावः संयोजयितुं सस्पेन्सस्य उपयोगं करिष्यति यतः सत्यं क्रमेण प्रकाशितं भवति the reversal." " तस्मिन् एव काले सः अभिनेतानां अभिनयस्य आवश्यकताः अपि अधिकं योजितवान् तत् प्रकाशितम्।”