समाचारं

वासगृहस्य अलङ्कारस्य जालस्य परिहाराय मार्गदर्शकः : यदि भवान् पलटितुं न इच्छति तर्हि अधुना एव स्थगयतु!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तान् "गर्तान्" अलङ्कृत्य भवन्तः तेषु पदानि स्थापयित्वा एव वेदनां ज्ञास्यन्ति । अद्य वयं वासगृहस्य अलङ्कारस्य तानि क्षेत्राणि समीपतः अवलोकयामः ये भवन्तं सहजतया जालेषु पतितुं शक्नुवन्ति! बहु उपयोगी वस्तु, अधुना गृह्यताम्!
दीपकचयनम् : स्वस्य बटुकं प्रकाशयतु
किं भवन्तः मन्यन्ते यत् महत् झूमरं क्रीत्वा भवतः जीवनं प्रकाशयितुं शक्यते? अहं वदामि, तत् वस्तु पतङ्गभस्म आकर्षयति। प्रकाशचयनं वस्तुचयनेन सह एव, भवन्तः प्रकाशं गोपयितुं छायाः च कथं प्रकाशयितुं शक्नुवन्ति इति अवश्यं ज्ञातव्यम्। स्पॉटलाइट्स्, तलदीपाः, परिवेशप्रकाशपट्टिकाः च भवतः वासगृहं प्रकाशं अन्धकारमयं च कर्तुं शक्नुवन्ति अन्यथा भवतः गृहे उपविष्टुं कोऽपि साहसं करिष्यति।
सोफास्थापनम् : शयनं कृत्वा अपि भवतः गोलिकापातः भविष्यति
️L-आकारस्य सोफा अतीव सुन्दरं दृश्यते यदा गृहे स्थापितं भवति तदा वासगृहं उपयोगिता-कक्षं भवति। अपि च, यदि भवान् तत्र टीवीं पश्यन् शयनं करोति तर्हि भवतः कण्ठः ग्रन्थिरूपेण विवर्तते, मम सल्लाहं गृहीत्वा ऋजुपङ्क्तियुक्तं मॉडलं क्रीणीत, यत् स्थानं रक्षति, अधिकं आरामदायकं च भवति।
सुरक्षाद्वारस्य वर्णपरिवर्तनं : मृत्तिकातः शीतलं यावत् भव्यं परिवर्तनम्
भवतः सुरक्षाद्वारं भग्नावशेषः अस्ति वा ? भवतः वासगृहे न सङ्गच्छते, केवलं तत् पश्यन् भवन्तं क्रुद्धं करोति। चिन्ता मा कुरुत, अहं भवन्तं भूमिसुधारस्य कार्यान्वयनं कथं कर्तव्यमिति पाठयिष्यामि। मया द्वौ पौण्डौ शूकरमांसधनं व्यययित्वा वर्णपरिवर्तनरङ्गस्य द्वौ पिपासा क्रीत्वा तस्य उपरि सिञ्चनं कृतम्, तत् च नूतनद्वारं इव दृश्यते स्म ।
वॉलपेपर चयन: त्रिवर्षीय खुजली भविष्यवाणी
️तत् वॉलपेपरं पश्यन्तु, it’s so gaudy, अहं वदामि, यदि भवान् तत् पोस्ट् कर्तुं साहसं करोति तर्हि तत् भवन्तं क्रुद्धं करिष्यति। अद्य सुव्यवस्थितरूपेण स्थापितं, परन्तु श्वः भवतः कृते कुञ्चितं भविष्यति। वर्षत्रयपञ्चवर्षेभ्यः अनन्तरं न केवलं आर्द्रं, ढालयुक्तं च भविष्यति, अपितु तस्य महती विवर्णता अपि भविष्यति ।
टीवी पृष्ठभूमि भित्तिः : स्वांगस्य उच्चतमस्तरः
️केचन जनाः वदन्ति यत् टीवी-पृष्ठभूमिभित्तिः कलात्मका भवितुमर्हति। अहं भवन्तं पृच्छामि, भवतः गृहं कलासङ्ग्रहालयः अस्ति वा ? एतावत् आडम्बरपूर्णं कर्तुं अहं वदामि यत् एतत् सरलं स्थापयितुं श्रेयस्करम्, श्वेतभित्तिः, तस्मिन् हरितवनस्पतयः द्वौ घटौ युक्तः भण्डारणमन्त्रिमण्डलं च, यत् पर्यावरणसौहृदं उच्चस्तरीयं च भवति।
पर्दा-शॉपिङ्ग् : न केवलं दर्शयितुं
केचन जनाः नगरप्राचीरसदृशानि स्थूलपर्दानि क्रेतुं रोचन्ते । किं अतीव श्रेष्ठं दृश्यते ? अहं वदामि यत् कृशं गोजपर्दां चिनुत, सूर्यप्रकाशः प्रकाशयिष्यति, समग्रः व्यक्तिः स्फूर्तिं प्राप्स्यति। अन्धकारपर्दं योजयित्वा सायंकाले चलचित्रं पश्यन्तु, तत्क्षणमेव वातावरणं आगमिष्यति। स्मर्यतां यत् पर्दानां उपयोगः प्रकाशस्य समायोजनाय भवति, न तु भवतः शीतलता दर्शयितुं ।
कॉफी टेबल चयनम् : भवान् परिवर्तकः नास्ति
अधुना केचन काफीमेजः सन्ति येषां संयोजनं लघुपाकशालायां कर्तुं इच्छामि, तानि च उत्थापयितुं अवनयितुं च विकृतुं च शक्यन्ते । अहं भवन्तं पृच्छामि यत् भवतः वासगृहं आधाररूपेण परिणतुं गच्छति वा? किं केवलं सरलं ठोसकाष्ठं काफीमेजं न हितकरम् ? तस्मिन् पुस्तकं चायस्य चषकं च स्थापयन्तु, कियत् आरामदायकम् अस्ति।
स्कर्टिंग् रेखाचयनम् : विवरणं ग्रेडं निर्धारयति
केचन जनाः वदन्ति यत् आधारफलकाः अगोचराः सन्ति, ते लापरवाहीपूर्वकं कर्तुं शक्यन्ते । अहं वदामि, एतत् वस्तु व्यक्तिस्य मोजा इव अस्ति, ते अगोचराः दृश्यन्ते, परन्तु यदा उजागरिताः भवन्ति तदा तेषां यथार्थवर्णाः प्रकाशिताः भवन्ति। एकं उत्तमं चित्वा तलस्य वर्णेन सह मेलनं कृत्वा तत्क्षणमेव भवतः रूपस्य उन्नयनं कुर्वन्तु।
वर्णमेलनम् : भवतः गृहं इन्द्रधनुषी मिष्टान्नं नास्ति इति केचन जनाः मन्यन्ते यत् गृहे यावन्तः वर्णाः सन्ति तावत् उत्तमं दृश्यते। अहं भवन्तं पृच्छामि, भवतः गृहं बालवाड़ी अस्ति वा ? केवलं यथायोग्यं केचन विपरीतवर्णाः उपयुज्यताम् । अन्यथा भवतः वासगृहं बहुरूपदर्शकवत् भविष्यति, दीर्घकालं यावत् पश्यन् भवतः नेत्राणि चकाचकानि भविष्यन्ति ।
अद्यतनस्य गर्तपरिहारमार्गदर्शिकायाः ​​कृते तत् एव । यदि भवन्तः तत् उपयोगी इति पश्यन्ति तर्हि तस्मै क्रमशः त्रीणि पुरस्काराणि ददातु! ✨अगामिवारं भवद्भ्यः अधिकानि सजावटयुक्तयः आनयिष्यामि! ️