समाचारं

TES शून्य-अवरुद्ध JDG! नेटिजनः - मम भ्राता अद्यापि तृतीयस्थाने अस्ति, भवतः रक्षणं भवतु!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीग् आफ् लेजेण्ड्स् एस १४ समर स्प्लिट् इत्यस्मिन् एलपीएल इत्यनेन कठोरः व्यापकः च सुधारः कृतः - नूतनः प्रतियोगिताप्रणाली, नूतनः बीपी मोडः, नूतनः पङ्क्तिः च ई-क्रीडाविश्वकपस्य समाप्तेः अनन्तरं एलपीएल-क्रीडायाः दोषाः दोषाः च आविष्कृताः भवेयुः इति एवम् अस्ति यत् विश्वचैम्पियनशिप-क्रीडायां अद्यापि कतिचन मासाः अवशिष्टाः सन्ति, अतः अद्यापि समायोजनं कर्तुं समयः अस्ति



ग्रीष्मकालीनविभाजनस्य समयसूचनानुसारं ३१ जुलै दिनाङ्के द्वौ क्रीडौ निर्धारितौ स्तः, यथा डेङ्गफेङ्गसमूहस्य FPX बनाम BLG, अद्यतनस्य च फोकसयुद्धं, TES vs JDG इति

प्रथमे क्रीडने यत् प्रथमं समाप्तम्, तस्मिन् BLG इत्यनेन FPX इत्येतत् 2 to 1 इति स्कोरेन पराजितम्, प्रथमं स्थानं धारयन् पुनरुत्थानस्य कवचम् अपि धारयित्वा द्वितीयक्रीडायां TES तथा JDG इत्येतयोः मध्ये युद्धं कीदृशं प्रसिद्धं भविष्यति दृश्य? मिलित्वा ज्ञास्यामः ।

TES शून्य-अवरुद्धं JDG, तृतीयस्थानं प्राप्तवान्



जेडीजी तथा टीईएस इत्यनेन समूहप्रतियोगितायाः अन्तिमयुद्धस्य आरम्भः कृतः । उभयदलं प्रारम्भिकलेनिंगलाभद्वारा प्रथमगोपुरे अग्रतां प्राप्तुं अतीव उत्तमौ स्तः, ततः लयलाभं निरन्तरं वर्धयित्वा क्रीडां जिगीषति



प्रथमे क्रीडने जेडीजी नीलपक्षः तोप, मगरमच्छ, लिलिया, पिग् गर्ल्, रील् च प्रतिबन्धयति, तथा च क्वेसान्टी, ज़ायरा, एयरप्लेन्, ज़ायरा, महिला टङ्कं च चयनं करोति बालिका, अग्निपुरुषः, रेम्बो, पन्ना देवः, लुसियान्, महिला भाला, बैलशिरः च चयनं कुर्वन्तु



यद्यपि प्रथमः क्रीडा किञ्चित् अधिककालं यावत् अचलत् तथापि टीईएस-सङ्घस्य एकपक्षीयः मर्दनक्रीडा इति अन्ते अभवत् । प्रायः २ निमेषेषु MISSING महिला टङ्कः महिलाबन्दूकं प्राप्तुं स्तर 2 E गृहीतवती, परन्तु JKL अद्यापि गोलिकाप्रहारः अभवत् तथा च प्रायः १४ निमेषेषु, JDG मध्ये सर्वे बलात् महिलाबन्दूकं सेकण्डेषु मारितवन्तः, परन्तु स्थितिः विभक्तः आसीत् तथा च टीईएस ३ कृते १ क्रीडितः २४ निमेषेषु प्रायः ३० निमेषेषु टीईएस इत्यनेन दलं बाध्यं कर्तुं बैरनः चयनितः, तदनन्तरं खींचने पक्षद्वयं प्रायः ३० निमेषेषु २ रनस्य कृते क्रीडितः अग्निः कृत्वा तत्क्षणमेव क्विसान्टी महिला टङ्कं च मारितवान्, ततः प्रथमं बैरनं जित्वा अन्ते ४१ निमेषाः ८ सेकेण्ड् मध्ये टीईएस जेडीजी पराजितः प्रथमपरिक्रमे विजयं प्राप्तवान्



द्वितीयक्रीडायां TES नीलपक्षे Leopard Girl, Ashe, महिला टङ्कः, विमानं, Titans च प्रतिबन्धितम् अस्ति, तथा च Crocodile, Emerald God, Zeli, Ezreal, Bullhead इत्येतयोः चयनं भवति, JDG लालपक्षे, लघुतोपाः च रेम्बो प्रतिषिद्धाः सन्ति , लुसियान्, बम्बर्मैन्, सेन्ना, ग्नार्, लिलिया, जेस्, गन्स्लिंगर्, रेल् इति चयनं कुर्वन्तु



द्वितीयः क्रीडा टेस् कृते एकपक्षीयक्रीडारूपेण परिणता । प्रायः ९ मिनिट् मध्ये तियान कुइशेन् इत्यनेन जेस् इत्यस्य क्यू इत्यनेन चरमदूरे प्रहारः कृतः, तथा च ईजेड् इत्यनेन अनुवर्तनं कृत्वा प्रायः १६ मिनिट् मध्ये कनावी लिलिया क्यू इत्यनेन आर इत्यस्य ज्वलनं कृत्वा ३ जनानां सह सुप्तम्, तथा च जेडीजी इत्यनेन हेड-टू- इति कार्यं सम्पन्नम्; head battle with 0 for 2; .



टेस् इत्यनेन जेडीजी इत्यस्य २-० स्कोरेन पराजयः कृतः ततः ते तृतीयस्थानं प्राप्य प्लेअफ्-क्रीडायां प्रविष्टवन्तः । प्रामाणिकतया वक्तुं शक्यते यत् एतत् परिणामं TES इत्यस्य प्रदर्शनं अपि प्रतिबिम्बयितुं शक्नोति - सऊदी अरबः अधुना एव पुनः आगत्य प्रथमद्वितीयस्थानयोः कृते पराजितः, परन्तु तृतीयस्थानस्य सफलतया रक्षणं कृतवान्।