समाचारं

उबेर् BYD इत्यनेन सह साझेदारी कृत्वा मञ्चे एकलक्षं विद्युत्वाहनानि योजयति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उबेर् इत्यस्य आधिकारिकजालस्थले ३१ जुलै दिनाङ्के उक्तं यत् उबेर् तथा...BYDमञ्चे एकलक्षं विद्युत्वाहनानि योजयितुं सहकार्यं घोषितवान्।

Uber Technologies Inc. साझेदारी प्रथमं यूरोप-लैटिन-अमेरिका-देशेषु प्रारभ्यते तथा च उबेर्-मञ्चे BYD Auto-चालकानाम् उत्तम-मूल्यनिर्धारण-वित्त-सेवाः प्रदास्यति इति अपेक्षा अस्ति, तथा च मध्यपूर्व-कनाडा, आस्ट्रेलिया-न्यूजीलैण्ड्-इत्यादिषु विपण्येषु विस्तारं करिष्यति .

विद्युत्वाहनानां चालकानां स्वीकरणस्य समर्थनार्थं कम्पनीनां संयुक्तप्रयत्नेषु चार्जिंग्, वाहनस्य अनुरक्षणं वा बीमायां छूटं प्रदातुं, तथैव विशिष्टबाजारेषु चालकानां उत्तमआवश्यकतानां आधारेण वित्तपोषणं, पट्टेदानं च प्रस्तावः अपि अन्तर्भवितुं शक्नोति

भविष्यस्य BYD स्वायत्तवाहनानां विकासाय अपि द्वयोः कम्पनीयोः सहकार्यं भविष्यति तथा च उबेर् मञ्चे तेषां परिनियोजनं भविष्यति। विश्वस्य बृहत्तमः आग्रहेण यात्रा-वितरण-मञ्चः इति नाम्ना उबेर् स्वायत्तवाहन-प्रौद्योगिकीम् वैश्विकदर्शकानां कृते बृहत्-परिमाणेन प्रचारयितुं सुस्थितः अस्ति

"उबेर्, बीवाईडी च द्वौ अपि नवीनतायाः माध्यमेन स्वच्छतरं, हरिततरं विश्वं निर्मातुं प्रतिबद्धौ स्तः, अहम् अस्य भविष्यस्य दिशि एकत्र कार्यं कर्तुं उत्साहितः अस्मि" इति बीवाईडी अध्यक्षः अध्यक्षः च वाङ्ग चुआन्फु अवदत्।

"अस्य प्रकारस्य बृहत्तमः सम्झौता इति नाम्ना वयं उत्साहिताः स्मः यत् एषा साझेदारी चालकानां, सवारानाम्, नगरानां च कृते किं लाभं दास्यति" इति उबेर्-सङ्घस्य मुख्यकार्यकारी दारा खोसरोशाही विद्युत्वाहनस्य उपयोगं कुर्वन् ते उत्सर्जनव्ययस्य चतुर्गुणं यावत् बचतम् कर्तुं शक्नुवन्ति than the average driver simply because they are on the road for more time अनेके यात्रिकाः अपि अस्मान् अवदन् यत् तेषां प्रथमवारं विद्युत्वाहनस्य उपयोगः उबेर-सवारीयाः समये आसीत् जगत्” इति ।

BYD इत्यस्य कार्यकारी उपाध्यक्षः BYD Americas इत्यस्य मुख्यकार्यकारी च Li Xiaojia इत्ययं अपि अवदत् यत्, “उबेर् इत्यादिना वैश्विकनेतृणा सह कार्यं कर्तुं वयं उत्साहिताः स्मः यत् न केवलं विद्युत्वाहनानां परिवर्तनं त्वरयितुं, अपितु सर्वेषां कृते हरितपरिवहनस्य आनन्दं लभते सस्तीमूल्ये एषा साझेदारी नगरीययानस्य विद्युत्करणस्य नूतनयुगं चिह्नयति, अस्माकं अत्याधुनिकविद्युत्वाहनानि विश्वस्य नगरानां वीथिषु सामान्यदृश्यानि भवेयुः इति द्रष्टुं वयं प्रतीक्षामहे।