समाचारं

एच् एम डी बार्बी फ्लिप् फ़ोनः अगस्तमासस्य २८ दिनाङ्के प्रक्षेपणं कर्तुं निश्चितः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् एच् एम डी इत्यनेन अस्मिन् वर्षे आरम्भे एमडब्ल्यूसी २०२४ इत्यस्मिन् "बार्बी" इति फ्लिप् फ़ोनः दर्शितः, अधुना च घोषितं यत् एतत् मॉडल् अगस्तमासस्य २८ दिनाङ्के विदेशेषु प्रदर्शितं भविष्यति

अतः पूर्वं एच् एम डी इत्यनेन भारते एच् एम डी स्मार्टफोनाः प्रक्षेपिताः, यत्र एच् एम डी सी रेस्ट्, क्रेस्ट् मेक्स च सन्ति, परन्तु ९१मोबाइल्स् इत्यस्य मतं यत् एषः बार्बी फ्लिप् फ़ोन् एकः फीचर फ़ोन् अस्ति


आधिकारिकपोस्टरतः वयं पश्यामः यत् अस्य मॉडलस्य उज्ज्वलगुलाबी सीमा अस्ति तथा च अग्रे ब्राण्ड्-चिह्नं मुद्रितम् अस्ति यत् इदं किञ्चित् नोकिया २६६० फ्लिप् मोबाईल-फोनस्य सदृशं दृश्यते ।

नोकिया 2660 Flip मोबाईलफोनः Unisoc T107 चिप्, 48MB मेमोरी, 128MB भण्डारण (32GB यावत् विस्तारणीयः) इत्यनेन सुसज्जितः अस्ति, 2.8-इञ्च् QVGA मुख्यपर्दे + 1.77-इञ्च् QQVGA माध्यमिकस्क्रीन् उपयुज्यते, 300,000-पिक्सेल-कॅमेरा (with LED flash) and a 1450mAh detachable बैटरी मूल्यं 4,299 रुप्यकाणि (IT House note: वर्तमानकाले प्रायः 372 yuan) अस्ति।

उल्लेखनीयं यत् विक्रेता multitronic इत्यनेन पूर्वं एतत् मॉडलं TA-1681 इति, द्वय-सिम-द्वय-स्टैण्डबाई समर्थयति, तस्य मूल्यं च 107.9 यूरो (वर्तमानं प्रायः 846 युआन्) अस्ति on Shipping after September 8th.