समाचारं

ByteDance "विशाल खाद्यविषाक्ततायाः" प्रतिक्रियां ददाति: सर्वेषां प्रभावितकर्मचारिणां समर्थनार्थं उपायाः कृताः सन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन ३१ जुलै दिनाङ्के सिङ्गापुरस्य "Straits Times" इति प्रतिवेदनानुसारं स्थानीयसमये मंगलवासरे अपराह्णे सिङ्गापुरे ByteDance इत्यस्य कार्यालये बृहत्रूपेण खाद्यविषाक्ततायाः घटना अभवत्।प्रायः ६० जनाः चिकित्सालये स्थापिताः आसन्

संवाददातृणां पृच्छनानां प्रतिक्रियारूपेण सिङ्गापुरस्य खाद्यसंस्थायाः (SFA) स्वास्थ्यमन्त्रालयेन च उक्तं यत् ते बाइटडान्सस्य रैफल्स् क्वे वनकार्यालये ज्ञातानां जठरान्त्रशोथस्य संदिग्धप्रकरणानाम् अन्वेषणं कुर्वन्ति। अधिकारिभिः संयुक्तवक्तव्ये उक्तं यत्,३० जुलैपर्यन्तं जठरान्त्रशोथस्य लक्षणं विद्यमानानाम् ६० जनानां मध्ये ५७ जनाः चिकित्सालये चिकित्सां कृतवन्तः

जिज्ञासानां प्रतिक्रियारूपेण बाइट्डान्सस्य प्रवक्ता अवदत् यत् – “वयं अस्माकं कर्मचारिणां स्वास्थ्यं सुरक्षां च अतीव गम्भीरतापूर्वकं गृह्णामः ।तथा सर्वेषां प्रभावितकर्मचारिणां समर्थनार्थं तत्कालं पदानि स्वीकृतवान् अस्ति , यत्र आपत्कालीनसेवाभिः सह कार्यं कृत्वा परिचर्या प्रदातुं शक्यते। वयम् अपि अस्य विषयस्य अन्वेषणं कुर्मः, सम्बन्धितैः अधिकारिभिः सह च अस्य विषयस्य समाधानार्थं कार्यं कुर्मः। " " .

आईटी हाउस् इत्यस्य टिप्पणी अस्ति यत् सिङ्गापुरे एकसप्ताहस्य अन्तः एषा द्वितीया प्रमुखा खाद्यविषाक्ततायाः घटना अस्ति। सिङ्गापुरस्य जालनबहारनगरस्य नागरिकरक्षामहाविद्यालयपरिसरस्य २३ तः २४ जुलैपर्यन्तं कुलम् १६५ नागरिकरक्षाकर्मचारिणः रोगाक्रान्ता अभवन् ।