समाचारं

दीर्घकालं यावत् गृहे निवसन् अहं अवगच्छामि यत् पञ्चविधं फर्निचरं क्रेतुं योग्यं नास्ति ते सर्वे तत्र गतानां जनानां अनुभवाधारिताः सन्ति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलङ्कारकाले बहवः जनाः दुर्बोधतायां पतन्ति अर्थात् सुन्दरवस्तूनि चिन्वितुं रोचन्ते परन्तु तेषां व्यावहारिकतां उपेक्षन्ते । विशेषतः यदा फर्निचरक्रयणस्य विषयः आगच्छति तदा अधिकांशजना: केवलं तस्य रूपस्य कारणेन एव क्रीणन्ति यदा मूल्यं सम्यक् भवति तदा तेषां चिन्ता अपि नास्ति यत् तेषां क्रीणाति फर्निचरं गृहस्य समग्रशैल्या सह मेलति वा पर्यावरणस्य अनुकूलम् ।

अतः अनेके अलङ्कारस्य खेदाः प्रायः सम्यक् फर्निचरस्य चयनं न कृत्वा सम्बद्धाः भवन्ति ।अयं अंकः भवद्भ्यः केचन फर्निचराः सारांशतः दर्शयिष्यति ये उत्तमाः दृश्यन्ते परन्तु वस्तुतः व्यावहारिकाः न सन्ति यदि भवतः धनं अस्ति तर्हि एतत् सर्वं तत्र गतानां जनानां अनुभवे आधारितम् अस्ति।

1. हल्के वर्णस्य सोफा यस्य पृष्ठावरणं अबुना भवति



यद्यपि लघुवर्णीयसोफाः भवतः गृहस्य अलङ्कारशैल्या सह मेलनं सुलभतरं भवति तथापि तेषां सौन्दर्यं प्रायः अल्पकालं यावत् एव तिष्ठति । यतः पटस्य सोफा वा चर्म सोफा वा कोऽपि लघुवर्णः विशेषतः श्वेतवर्णः सहजतया पीतः भूत्वा वृद्धः भविष्यति दैनन्दिनजीवने यदि किञ्चित् कलङ्कितः भवति तर्हि सः अतीव स्पष्टः भविष्यति, मलप्रतिरोधी न भविष्यति, न च स्वच्छं कर्तुं सुलभम्।

तदतिरिक्तं बहवः जनाः सोफायाः पृष्ठावरणसामग्रीम् अवहेलयन्ति । वस्त्रस्य पृष्ठावरणयुक्तं छत्रं कदापि न क्रीणीत इति अनुशंसितं यत् २-३ वर्षाणां उपयोगानन्तरं तत् पतितुं, खण्डितुं च आरभते, येन सर्वत्र खण्डाः त्यजन्ति ।

2. समर्थनप्लेटं विना स्लेट् भोजनमेजः



यद्यपि स्लेटभोजनमेजस्य स्वरूपं अतीव आकर्षकं भवति तथापि स्लेटसामग्री एव तुल्यकालिकरूपेण भंगुरः कृशः च भवति यदि भवन्तः सावधानाः न भवन्ति तर्हि केचन परिवहनकाले भग्नाः भवन्ति, केचन भग्नाः भवन्ति चलन्ति स्म।



यदि भवान् स्लेट् भोजनमेजं क्रेतुं इच्छति तर्हि समर्थनप्लेटयुक्तं अवश्यं क्रेतुं शक्नोति येन स्थिरं भवति। सामान्यतया पूर्णाधाराः सन्ति तथा च अर्धसमर्थकाः घनशिलापट्टिकाः अर्धसमर्थनरूपेण उपयुज्यन्ते अथवा पतलीशिलापट्टिकाः पूर्णसमर्थनरूपेण उपयुज्यन्ते व्यक्तिगतरूपेण अहं मन्ये पूर्णसमर्थनं अधिकं स्थिरं भविष्यति तथा च उपयोगाय अधिकं सुरक्षितं भविष्यति has no bottom support.पैलेटस्य स्थितिः एकवारं कटलरी स्थापयित्वा विशेषतया उच्चैः शब्दं करोति, यत् किञ्चित् कठोरम् अस्ति ।

3. काचस्य कॉफी टेबल



यद्यपि काचस्य काफीमेजः पारदर्शकः अस्ति, अतीव उच्चगुणवत्तायुक्तः च दृश्यते तथापि वस्तुतः व्यावहारिकः नास्ति । काचपृष्ठं सहजतया अङ्गुलिचिह्नानि त्यजति, आर्द्रवस्त्रेण मार्जयित्वा अपि किञ्चित् लिन्ट् सहजतया तस्मिन् लप्यते एकवारं काचस्य काफीमेजं प्रतिस्थापयित्वा मूलतः प्रतिदिनं तस्य शोधनस्य आवश्यकता भवति



तदतिरिक्तं केषाञ्चन काफीमेजस्य अल्पोच्चता अपि दोषः अस्ति अतः काफीमेजः न भवितुं श्रेयस्करम् । तदतिरिक्तं काचस्य काफीमेजस्य अपि केचन सुरक्षासंकटाः सन्ति, दैनन्दिनजीवने विशेषतया सावधानतायाः अतिरिक्तं काचस्य एव स्वयमेव विस्फोटस्य दरः अपि भवति, अतः तस्य स्थापना न करणीयम्

4. शाही उपपत्नी सोफा



यावत् भवतः वासगृहं विशेषतया विशालं न भवति तावत् चेज् सोफास्थापनं मा विचारयन्तु । अतीव आदर्शं दृश्यते, साम्राज्यपपत्नीपीठं च यथा आरामदायकं भवति तथा भवन्तः तस्मिन् शयनं कर्तुम् इच्छन्ति तथा च कालान्तरेण भवन्तः अनुभविष्यन्ति यत् एतत् मार्गे अस्ति तथा च स्थानं गृह्णाति, यतः साम्राज्यपत्नीपीठं सोफायाः बहिः निर्गच्छति क्षेत्र। अपि च, यदि भवान् प्रतिदिनं शयनं कृत्वा टीवीं द्रष्टुम् इच्छति तर्हि शाही उपपत्नीपीठात् दृश्यं तिर्यक् भविष्यति व्यक्तिगतरूपेण अहं मन्ये ऋजुरेखायुक्तः सोफा अधिकं व्यावहारिकः अस्ति।

5. डोलकुर्सी



डोलकुर्सी एकः फर्निचरः आसीत् यस्य विषये अहं तस्य नवीनीकरणं कुर्वन् उन्मत्तः आसम् तथापि मया कतिपयानि वाराः प्रयत्नः कृतः तदा सा सर्वथा अनुकूलतां त्यक्त्वा "पृष्ठासनं" अभवत् । of the house व्यय-प्रभावी।

किं भवता कदापि पूर्वोक्तं व्यर्थं फर्निचरं क्रीतवितम्? भवन्तः यत् फर्निचरं व्यर्थं मन्यन्ते तस्य विषये शिकायतुं स्वागतम्, येन सर्वे जालस्य परिहारं कर्तुं शक्नुवन्ति!
(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)