समाचारं

अहं मम मातुलपुत्रस्य ५६ वर्गमीटर् व्यासस्य विवाहकक्षं गतवान् वासगृहं ताडस्य इव विशालं आसीत् सा च वायुमध्ये एव सुप्तवती ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम मातुलपुत्रः बहिः कार्यं करोति, तस्य प्रेमी अस्ति च अस्माकं सर्वे ज्ञातयः सर्वसम्मत्या तस्य विरोधं कुर्वन्ति यतोहि सः पुरुषः दरिद्रः अस्ति, तस्य क्षमता नास्ति सः मासे १०,००० युआन् अपि अर्जयितुं न शक्नोति ? परन्तु मम मातुलपुत्रः अति हठिः आसीत्, अतः सा भारं गृहीत्वा तस्याः विवाहं कर्तुं निश्चयं कृतवती अन्ते मम मातुलस्य मातुलस्य च सम्झौतां विना अन्यः विकल्पः नासीत् । विवाहः वरस्य गृहनगरे एव अभवत्, अहं द्वारे प्रविश्य एव स्तब्धः अभवम् सर्वं द्रष्टुं शक्नोति स्म।वासगृहं केवलं तालवत् विशालम् आसीत् ! मया मम मातुलपुत्रात् श्रुतं यत् एतत् केवलं ५६ वर्गमीटर् अस्ति, यत् अद्यापि सेकेण्ड हैण्ड् गृहम् अस्ति! एतादृशे लघुगृहे निवसितुं एतावत् कुण्ठितं भवति एतत् पठित्वा अहं वास्तवतः मम मातुलपुत्रस्य विषये दयां न अनुभवामि, सः च स्वस्य मातुलपुत्रं स्वेन सह दुःखं भोक्तुं कर्षति।

वासगृहं न केवलं लघुः, अपितु अलङ्कारः, फर्निचरं च अतीव सरलम् अस्ति ।



वासगृहे टीवी-मन्त्रिमण्डलं प्रथमदृष्ट्या अतीव सस्तां न्यूनं च दृश्यते एषा दशकपूर्वस्य अलङ्कारशैली अस्ति ।



पाकशालायां अधिकांशः गृहपाकशालाः काचस्खलनद्वाराभिः सुसज्जिताः सन्ति, परन्तु तस्य गृहं समतलद्वाराणि सुसज्जितम् अस्ति एतत् प्रथमवारं मया दृष्टम् ।



एतत् स्नानगृहं अतीव जनसङ्ख्यायुक्तं प्रकाशं च न उत्तमम्।



एतादृशं लघु गृहं द्वौ तलौ विभक्तम् अस्ति प्रवेशद्वारे उपरि गच्छति सोपानम् अतीव भंगुरं दृश्यते अतः अहं गच्छन् सावधानः आसम्।



भवतु नाम शय्यागृहम् अतीव लघु अस्ति, तथा च वासः मेजः प्रत्यक्षतया गलियारे स्थापितः अस्ति तथा च अहं तत् पश्यन् सहितुं न शक्नोमि table.अहं मन्ये यत् इदं dressing table इति अपि न अर्हति



शय्यागृहस्य अस्मिन् पार्श्वे कोऽपि वास्तविकः भित्तिः नास्ति, केवलं विशालः काचपटलः एव बहिःतः इव दृश्यते यत् भवन्तः वायुमध्यभागे सुप्ताः सन्ति अयम्‌।



शय्याकक्षे मम मातुलः केवलं मासत्रयं गर्भवती अस्ति तेषां पालना अपि सज्जा अस्ति।



अन्यत् शय्यागृहम्



अयं लेखः Qi Jia Miaomiao इत्यनेन सम्पादितः, तथा च काश्चन सामग्रीः अन्तर्जालतः प्राप्ता अस्ति, तस्य उल्लङ्घनं कृत्वा विलोपनं कृतम् अस्ति!
लेखः अत्र आगच्छति: पुरातनगृहनवीनीकरणप्रकरणानाम् (wanghongjiaju) चयनम्, प्रतिदिनं नवीनीकरणप्रकरणानाम् अनुभवानां च साझेदारी!