समाचारं

२०२४ Q2 वैश्विकमोबाइलफोन TOP 5 सूची विमोचिता अस्ति: घरेलुब्राण्ड् त्रीणि आसनानि सन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के सुप्रसिद्धेन शोध-सङ्गठनेन Canalys इत्यनेन २०२४ Q2 वैश्विक-मोबाईल-फोन-अनुसन्धान-रिपोर्ट्-इत्यस्य प्रकटीकरणं कृतम्, यत् शिपमेण्ट्-इत्येतत् २८८.९ मिलियन-यूनिट्-पर्यन्तं प्राप्तम्, यत् १२% वर्धितम्, तथा च वर्षे वर्षे सकारात्मक-वृद्धेः तृतीय-त्रैमासिकम्



विवरणस्य दृष्ट्या सैमसंगः ५३.५ मिलियन यूनिट् निर्यातितवान्, वर्षे वर्षे १% वृद्धिः, १९% मार्केट्-भागः, प्रथमस्थाने एप्पल् ४५.६ मिलियन यूनिट् निर्यातितवान्, वर्षे वर्षे ६% वृद्धिः; १६% विपण्यभागेन सह, प्रथमस्थानं प्राप्तवान् । यद्यपि सैमसंग, एप्पल् च दृढतया सूचीयां शीर्षस्थानद्वयं धारयन्ति तथापि घरेलुमोबाइलफोनब्राण्ड्-वृद्धेः दरः एतयोः अपेक्षया अधिकः अस्ति ।



२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे Xiaomi, vivo, Transsion इत्येतयोः मोबाईलफोन-शिपमेण्ट्-इत्यस्य वर्षे वर्षे वृद्धि-दराः क्रमशः २७%, १९%, १२% च आसन्, ये सर्वे द्वि-अङ्केषु आसन् एतेन ज्ञायते यत् घरेलुस्मार्टफोनब्राण्ड्-वृद्धेः सम्भावना अधिका अस्ति । एतस्याः प्रवृत्तेः अनुसरणं कृत्वा घरेलुस्मार्टफोनब्राण्ड्-संस्थाः प्रेषण-मात्रायां सैमसंग-एप्पल्-इत्यादीनां अन्तर्राष्ट्रीय-ब्राण्ड्-इत्यस्य अतिक्रमणं कर्तुं शक्नुवन्ति ।



समग्रतया घरेलुमोबाइलफोनब्राण्ड्-उत्थानः बहुविधकारकाणां परिणामः अस्ति, भविष्ये विकासाय निरन्तरं प्रयत्नस्य नवीनतायाः च आवश्यकता भविष्यति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यरणनीतयः निरन्तरं अनुकूलनं च कृत्वा वैश्विकस्मार्टफोनबाजारे घरेलुमोबाइलफोनब्राण्ड्-समूहाः अधिकं महत्त्वपूर्णं स्थानं गृह्णन्ति इति अपेक्षा अस्ति