समाचारं

एकः भागः, उड्डीयमानः !

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्य ए-शेयर-बाजारे समग्र-मात्रायां वृद्धिः अभवत् अनुक्रमणिका ८५०० अंकाः, ८६०० अंकाः, ८७०० अंकाः च पङ्क्तिबद्धरूपेण त्रयः पूर्णाङ्कद्वाराणि भग्नाः ।

द्वयोः नगरयोः प्रायः ४९०० स्टॉक्स् वर्धिताः, लेनदेनस्य मात्रा च तीव्ररूपेण वर्धिता ९०८.१ अरब युआन् यावत्, यत् कालतः ३०० अरब युआन् अधिकं वर्धितम्।

विपण्यां अधिकांशः उद्योगक्षेत्रः उत्थितः, यत्र मानवरूपिणः रोबोट्, प्रतिभूतिव्यापारिणः, होटलानि, भोजनालयाः, चिकित्सा इत्यादयः क्षेत्राणि एव लाभस्य अग्रणीः आसन्, ये प्रारम्भिकपदे प्रबलाः आसन्, यथा सार्वजनिकयानव्यवस्था, बैंकिंग्, विद्युत् च किञ्चित् सुधारं दृष्टवान्।

यथा यथा शेयरबजारः उच्छ्रितः अभवत् तथा तथा निवेशकानां भावनायां नाटकीयरूपेण परिवर्तनं जातम्, भविष्यस्य अपेक्षाः महतीं वर्धन्ते स्म, विकल्पविपण्ये च सर्वत्र कालविकल्पानां उदया अभवत्

अगस्त ५५०० इत्यस्य ५००ईटीएफ क्रयणं ३६४% अधिकं, अगस्त ५२५० इत्यस्य ५००ईटीएफ क्रयणं ३६९% अधिकं, अगस्त १८०० इत्यस्य जीईएम ईटीएफ क्रयणं तथा च अन्यविकल्पसन्धिषु एकदा ३००% अधिकं उच्छ्रितः, दर्जनशः कॉल अनुबन्धाः च 100. % अधिकेन वर्धितः।



विण्ड् इत्यस्य वास्तविकसमयनिरीक्षणदत्तांशैः ज्ञायते यत् गैर-बैङ्कवित्तीय-उद्योगे मुख्यनिधिषु ७.३ अरब युआन्-अधिकं शुद्धप्रवाहः प्राप्तः, इलेक्ट्रॉनिक्स-वाहन-सङ्गणकानां शुद्ध-प्रवाहः ५ अरब-युआन्-अधिकः, शुद्ध-प्रवाहः च यन्त्राणि उपकरणानि च, चिकित्सा जीवविज्ञानं च 4 अरब युआन् अतिक्रान्तवान् पर्यावरणसंरक्षण उद्योगः 12 तमे दिनाङ्के मुख्यधनस्य शुद्धप्रवाहः प्राप्तः। केवलं मुख्यत्रयेषु उद्योगेषु बैंकिंग्, राष्ट्ररक्षा, सैन्यउद्योगः, निर्माणं, अलङ्कारः च लघुशुद्धनिर्गमः दृष्टः ।

बाजारस्य दृष्टिकोणं पश्यन् सीआईसीसी इत्यनेन उक्तं यत् जुलैमासे पोलिट्ब्यूरो-समागमेन सकारात्मकः स्वरः स्थापितः, पुनः एकवारं "निवेशकानां विश्वासं वर्धयितुं" तदनन्तरं नीतीनां गतिं तीव्रता च प्रति ध्यानं दातुं च स्वस्य रुखं प्रकटितम्।

आवंटनस्य दृष्ट्या, सांस्कृतिकपर्यटनं, वृद्धानां परिचर्या, बालसंरक्षणं, गृहपालनं च इत्यादीनि उपभोगक्षेत्राणि येषां विषये अस्मिन् सत्रे प्रकाशिताः आसन्, तेषु अत्यन्तं लोचदारेषु गैर-बैङ्कक्षेत्रेषु अपि आवधिक अवसराः प्राप्तुं शक्यन्ते; एस्टेट् क्षेत्रं तदनन्तरं प्रासंगिकनीतीनां कार्यान्वयनस्य विषये ध्यानं ददाति।

पिंग एन् सिक्योरिटीज इत्यस्य अनुशंसा अस्ति यत् वयं मौलिकानाम् संरचनात्मकानां मुख्यविषयाणां सुधारनीतीनां दिशायाः च सह विन्यासान् निरन्तरं कुर्मः। प्रथमं टीएमटी इत्यस्य घरेलुप्रतिस्थापनेन प्रतिनिधित्वं कृतं नवीनं उत्पादकताक्षेत्रं भवति;द्वितीयं वाहनानां, गृहउपकरणानाम् इत्यादिभिः प्रतिनिधित्वेन "द्वयोः नवीनयोः" नीतयोः लाभं प्राप्यमाणः क्षेत्रः तृतीयः अधिकनिश्चितः लाभांशविनियोगः अस्ति यस्य प्रतिनिधित्वं बैंकैः, सार्वजनिकैः भवति उपयोगिताः इत्यादयः अवसराः तदतिरिक्तं मूल्यवृद्ध्या सह केषाञ्चन उद्योगदिशासु ध्यानं निरन्तरं ददति।

उष्णविषयाणां दृष्ट्या स्थानीयराज्यस्वामित्वयुक्तानां उद्यमसमूहानां दैनिकसीमायाः प्रवृत्तिः आरब्धा ।

Qitian Technology इत्यनेन चतुर्थदिनस्य कृते 20% वृद्धिः अभवत्, तस्य स्टॉकस्य मूल्यं च दुगुणं जातम्, यत् वर्षद्वयाधिकं यावत् नूतनं उच्चतमं स्तरं प्राप्तवान्; चतुर्थदिनस्य कृते बेइबा मीडिया तृतीयदिनस्य कृते दैनिकसीमायां वर्धिता अस्ति, तथा च शेण्डा एक्सियाटा-शेयर्स्, एक्सियाटा-शेयर्स् च सहितं प्रायः २० स्टॉक्स् अपि स्वस्य दैनिकसीमायाः दृढतया प्रहारं कृतवन्तः

कतिपयदिनानि पूर्वं राज्यपरिषदः सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनं कृतम् राज्यपरिषदः प्रशासनआयोगः राज्यस्वामित्वयुक्तानि पूंजीम्, राज्यस्वामित्वयुक्तानि च उद्यमाः सशक्ताः, उत्तमाः, बृहत्तराणि च कर्तुं दृढतया केन्द्रीभवति, तथा च समानगुणवत्तायाः उत्पादकतायां त्वरयिष्यामः वयं राज्यस्वामित्वयुक्तानां सम्पत्तिनां सुधारं गभीरं करिष्यामः तथा च नूतन-उत्पादन-सम्बन्धानां अनुकूलनं, मूल-कार्य-वर्धनं, मूल-प्रतिस्पर्धा-सुधारः च इत्यादिषु अनेकपक्षेषु राज्यस्वामित्वयुक्ताः उद्यमाः ।

गैलेक्सी सिक्योरिटीज इत्यस्य मतं यत् आर्थिकव्यवस्थायाः सुधारणे राज्यस्वामित्वयुक्तानां उद्यमानाम् एकः महत्त्वपूर्णः कडिः अस्ति।

राज्यस्वामित्वयुक्तानां सूचीबद्धकम्पनीनां निवेशमूल्यं दृढं भवति प्रथमं, मूलप्रतिस्पर्धासु सुधारं कर्तुं, मूलकार्यं वर्धयितुं च लक्ष्यं कृत्वा विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च नूतनं दौरं क्रियते। द्वितीयं, राज्यस्वामित्वयुक्तानां सूचीकृतकम्पनीनां कृते विपण्यमूल्यप्रबन्धनस्य आवश्यकताः अधिकं सुदृढाः भविष्यन्ति इति अपेक्षा अस्ति। तृतीयम्, पुरातन-नवीन-आर्थिकचालकानाम् परिवर्तने राज्यस्वामित्वयुक्ताः उद्यमाः अग्रणीभूमिकां निर्वहन्ति, तेषां राजस्वं लाभं च अधिकं निश्चितं भवति

तदतिरिक्तं रोबोटिक्स, आर्टिफिशियल इंटेलिजेन्स्, नवीन ऊर्जावाहनानि, शङ्घाई-स्थानीय-भण्डारः इत्यादिभिः क्षेत्रैः सह सम्बद्धाः स्टॉक् अपि बृहत्-परिमाणेन स्वस्य दैनिक-सीमाम् आहतवन्तः, यत्र १० तः अधिकाः स्टॉक्-संस्थाः स्वस्य दैनिक-सीमां मारयन्ति


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : झू तियानटिङ्ग