समाचारं

मिस् ए इत्यस्य सर्ज बेलोन्गी इत्यनेन सह वार्तालापः : भवन्तं मिथ्याकरणीयं “गोली” ददातु |

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मिथ्याकरणं दूतः पिशाचः च, अन्ततः मिथ्याकरणं जगत् संरेखयति इति हस्तप्रहारः।

लेखक झांग यिजिया सुखोई

दशवर्षपूर्वं एकः यूरोपीयः शिक्षाविदः मां अवदत् यत् - "कृत्रिमबुद्धौ शतात् न्यूनाः उपविभक्ताः पटलाः न सन्ति, अमेरिकादेशः एकं वा द्वौ वा लोकप्रियपटलौ परिभाषयिष्यति । , ततः वैश्विक उद्यमिनः निवेशकाः च एतयोः पटलयोः ग्रहणार्थं त्वरितम् आगतवन्तः । " " .

तदनन्तरं दशवर्षेषु कृत्रिमबुद्धेः प्रवृत्तिः परिभ्रमति, कृत्रिमबुद्धिः च असहमतितः लघुसहमतिं प्रति, लघुसहमत्याः बृहत्सहमतिं च गता, परन्तु एतत् वाक्यं कदापि बहिः न उत्प्लुत्य

सर्जेन सह एतत् वार्तालापं वर्षद्वयात् पूर्वं सहलिखितस्य पत्रस्य समीक्षायाः आरम्भः अभवत् ।"अमिथ्यादावेषु संरचनायाः अन्वेषणम्" । व्याजस्य । दुःखदं यत् अस्मिन् लेखे अद्यावधि प्रायः कोऽपि ध्यानं नास्ति, Google Scholarकेवलं २ वारं उद्धृतम्

एतत् आश्चर्यम्।

"जिआजी गुआङ्गनियन" इत्यस्य मतं यत्,अयं निबन्धःस्थूलरूपेण न्यूनीकृतः

कारणम् १ : अस्य लेखस्य सम्मुखं यः विषयः अस्ति सः अत्यन्तं महत्त्वपूर्णः अस्ति (सामाजिकमाध्यमेषु अ-मिथ्याकरणीयदत्तांशस्य अन्तर्निहितं कथनम्);

कारणं द्वितीयं, अयं लेखः महत्त्वपूर्णसैद्धान्तिकनवाचारान् (त्रिगुणात्मकटिप्पणीविधिः तथा SNaCK सेट्) प्रदाति;

कारणं तृतीयम् : अस्मिन् लेखे व्यावहारिकं अभियांत्रिकीपरिणामं (दत्तांशसमूहनिर्माणं विस्तृतप्रयोगात्मकतुलना च) दत्ता अस्ति ।


पत्रस्य लेखकाः पीटर एबर्ट क्रिस्टेंसेन्, फ्रेडरिक वारबर्ग्, मेङ्गलिन् जिया तथा सर्ज बेलोन्गी ARXIV2022;

अयं पत्रः दुर्बोधः नास्ति वयम् आरभामःमिथ्यात्वम्अवधारणा प्रवर्तयितुं आरभते।

मिथ्याकरणं खण्डनीयता अपि उच्यते ।विज्ञानदर्शनेषु प्रायः कठोरप्रयोगः भवतिमिथ्याकरणविधिःसिद्धान्तः वैज्ञानिकः अस्ति वा इति निर्धारयितुं अर्थात्"एते निष्कर्षाः अवश्यमेव अनुमन्यन्ते।"तर्कःप्रतिउदाहरणानां अस्तित्वं प्रति

कार्ल पोपर इत्यनेन १९३४ तमे वर्षे प्रस्तावितं यत् यदि विद्यमानानाम् तकनीकानां अनुभवजन्यपरीक्षणेन सिद्धान्तस्य परिकल्पनायाः वा तार्किकरूपेण विरोधः कर्तुं शक्यते तर्हि तत् एवमिथ्याकरणीयम् इत्यस्य। तथा च यदि कश्चन अभिव्यक्तिः एतावता निर्दोषः भवति यत् जगति टिप्पणीयाः स्थानं नास्ति तर्हि प्रायः सर्वान् दूरं एव स्थापयति, यत् वैज्ञानिकप्रगतेः प्रवर्धनार्थं सहायकं न भवति।

वैज्ञानिकाः येषां समस्यानां अध्ययनं कर्तुं शक्नुवन्ति, तेषां अध्ययनं कर्तव्यं वा, तेषां न्यूनाधिकं द्वारयुक्तं भवितुमर्हति, येन अन्येषां आक्रमणस्य वा पलटनस्य वा अवसरः प्राप्यते । मिथ्यात्वस्य उद्देश्यं सिद्धान्तस्य पूर्वानुमानं परीक्षणीयं च करणीयम् ।एवं व्यवहारे उपयोगी

सर्जस्य पत्रम्"अमिथ्यादावेषु संरचनायाः अन्वेषणम्" ।चर्चा कृतासामाजिकमाध्यमेषु अमिथ्यादावानां व्याख्यानस्य जटिलता

पत्रस्य मुख्यः विचारः : १.

सामाजिकमाध्यममञ्चाः पोस्ट्-टिप्पणीभिः प्लाविताः सन्ति, अनेके दावाः च असत्यं कर्तुं न शक्यन्ते । तथापि,अपर्याप्ततथ्यपरीक्षणसाधनं, सामाजिकजालचर्चासु संरचनायाः अभावः, आख्यानानां पहिचाने कठिनता, सार्वजनिकचर्चासु गुणवत्तायाः अभावः चइत्यादि बहु क्लेशं जनयन् ।

सामाजिकमाध्यमेषु ये सन्ति तेषां परिचयः कथं च अवगन्तुं च इति पत्रे परीक्षितम् अस्तिअमिथ्या दावाः, एतेषां दावानां सारांशं च यथासीमितसङ्ख्यायाः आख्यानानां, सामाजिकमाध्यमेषु चर्चां वादविवादं च अधिकतया सुलभं कर्तुं।

रोचकं तत् अस्ति यत् लेखकः एकं साधनं निर्मितवान् यस्य नाम अस्तिPAPYERसार्वजनिकशौचालयेषु हस्तशुष्कीकरणपद्धतीनां विषये बहसः (कागजस्य तौलियाः बनाम वायुशुष्ककर्तृणां), ६०० लघुपाठस्य अंशाः, ३१ आख्यानानि, तथा च ४ सुपरकैटेगरीः समाविष्टाः एकः आँकडासंग्रहः यत् ऑनलाइनचर्चासु प्रबलकथानां अवगमनाय अन्वेषणाय च शक्नोति।

अस्मिन् पत्रे परिचयः कृतः अस्तिएकः नूतनः उपायः यः विद्यमानतथ्यपरीक्षणप्रौद्योगिकीनां क्षमताभ्यः परं गच्छति, डिजिटलसञ्चारवातावरणेषु अमिथ्यादावानां प्रभावस्य प्रबन्धने अवगमने च महत्त्वपूर्णं योगदानं प्रदाति - प्रबलकथानां आविष्कारार्थं एतस्याः प्रक्रियायाः उपयोगः, तथा च दर्शयति यत् एषा प्रक्रिया अद्यतनबृहत्-परिमाण-परिवर्तन-प्रतिरूपेभ्यः अत्याधुनिक-अनिरीक्षितविषयेभ्यः च अधिकं प्रदर्शनं करोति Model .

प्रयोगद्वारा, २.लेखकः अवाप्तवान्आधुनिकवाक्यपरिवर्तकस्य उपयोगं कुर्वन्तु(यथा T5 मॉडल्) २.प्रारम्भिक वाक्यनिक्षेपणम्इति कुञ्जी .तेषां ज्ञातं यत् विशेषतः उच्चगुणवत्तायुक्तानि एम्बेडिंग्-जननार्थं नमूनाकरण-रणनीतिः महत्त्वपूर्णा अस्ति"दूरता-Rnd" रणनीतिउत्तमं प्रदर्शनम्।

प्रयोगात्मकपरिणामेषु ज्ञायते यत् मानवीयटिप्पणीनां संयोजनेनत्रिगुणाःअनुपालनं प्रकाशयितुं शक्नोतिस्फटिकीकृताख्यानम्रोचक समूहीकरण।

केवलं २ उद्धरणम्

"जिआजी गुआङ्गनियन" इत्यस्य मतं यत् अस्मिन् पत्रे अद्यावधि उद्योगे ध्यानस्य अभावस्य सम्भाव्यकारणानि सन्ति किन्तु एतेषु एव सीमिताः न सन्ति :

(१) सैद्धान्तिकविश्लेषणं तुल्यकालिकरूपेण दुर्बलं भवति, प्रयोगपरिणामानां विश्लेषणं च गुणात्मकं तिष्ठति (११ पृष्ठीयग्रन्थे केवलं सूत्राणां अर्धपृष्ठं भवति)

(२) तुलनायै प्रयुक्तानां अनेकानाम् अल्गोरिदमानां परिचयः प्रायः नास्ति;

(3) अस्मिन् क्षेत्रे शैक्षणिकसमुदाये अद्यापि एकीकृतदत्तांशसमूहः न भवितुमर्हति, यस्य परिणामेण शैक्षणिकसमुदायस्य अन्तः "वृत्तात् बहिः" नास्ति;

(४) लेखकः T5 इत्यस्य समीक्षात्मकतायाः विषये बलं दत्तवान्, परन्तु तस्य एल्गोरिदम् इत्यस्य श्रेष्ठतायाः स्पष्टतया वर्णनं न कृतवान् ।


CVPR2024 इत्यत्र सर्ज बेलोन्गी इत्यस्य शैक्षणिकसाझेदारी, स्रोतः: "जिआजी गुआङ्गनियन" इत्यनेन छायाचित्रम्।

यद्यपि उपर्युक्तानि पत्राणि अल्पानि ज्ञातानि सन्ति तथापि सर्जः स्वयं सङ्गणकदृष्टेः यन्त्रशिक्षणस्य च क्षेत्रे अतीव प्रभावशाली वैज्ञानिकः अस्ति सः मुख्यतया वस्तुपरिचयस्य, प्रतिबिम्बविभाजनस्य च अध्ययनं करोति तस्य विविधपत्राणि कुलम् १७८९.७१ मिलियनवारं उद्धृतानि सन्ति

सर्ज बेलोन्गी कोपेनहेगेन् विश्वविद्यालये सङ्गणकविज्ञानस्य प्राध्यापकः, द डेनिश पायनियर सेण्टर फ़ॉर् आर्टिफिशियल इन्टेलिजेन्स् इत्यस्य निदेशकः च अस्ति । ततः पूर्वं सः कॉर्नेल् टेक् इत्यत्र कम्प्यूटरविज्ञानस्य एसोसिएट् डीन् तथा एण्ड्रयू एच्.एन् आर.

परिचयस्य योग्यतमः अस्तिसर्जः MSCOCO इत्यस्य मुख्यलेखकः अस्ति

MSCOCO दत्तांशसमूहः सङ्गणकदृष्टेः कृते प्रसिद्धेषु बृहत्-स्तरीयदत्तांशसमूहेषु अन्यतमः अस्ति ।२००० तमे वर्षे सर्जः जितेन्द्र मलिकः (अधुना बर्कले-नगरस्य कैलिफोर्निया-विश्वविद्यालये सङ्गणकविज्ञानस्य प्राध्यापकः, सङ्गणकदृष्टिक्षेत्रे प्रसिद्धः विद्वान् च)संयुक्तरूपेण “आकारसन्दर्भ” इति अवधारणा प्रस्ताविता,सङ्गणकदृष्टिः, वस्तुपरिचयः च क्षेत्रेषु एषा बहुधा प्रयुक्ता आकारविशेषतावर्णनविधिः अस्ति ।

२००४ तमे वर्षे सर्जः एमआईटी टेक्नोलॉजी रिव्यू द्वारा ३५ वर्षाणाम् अधः युवा प्रौद्योगिकी नवीनकारः इति नामाङ्कितः, सः जितेन्द्र मलिकः च मार्र् पुरस्कारस्य सम्मानजनकं उल्लेखं प्राप्तवन्तौ, सर्जेन ICCV Helmholtz Award प्राप्तम् , एषः पुरस्कारः मुख्यतया लेखकानां कृते प्रदत्तः भवति सङ्गणकदृष्टिक्षेत्रे मौलिकयोगदानं कृतवन्तः पत्राणां।

सर्जः अनेकानां कम्पनीनां सहसंस्थापकः अपि अस्ति, यथा डिजिटल पर्सोना (२०१४ तमे वर्षे क्रॉस्मैच् इत्यनेन सह विलीनः), कारकोड् (ट्रांसपोर्ट् डाटा सिस्टम्स् इत्यनेन अधिग्रहीतः), एन्चोवी लैब्स् (२०१२ तमे वर्षे ड्रॉप्बॉक्स इत्यनेन अधिग्रहीतः), ऑर्पिक्स् च

सम्प्रति सर्ज-दलम्सामाजिकजालविश्लेषणे नूतनान् आयामान् उद्घाटयितुं——पूर्वं ध्यानं न दत्तं पारम्परिकतथ्यपरीक्षणार्थं न उपयुक्तानि तुच्छटिप्पण्यानि बहूनां संख्यातः आरभ्यमुद्दा सेटिंग् विश्लेषणं कुर्वन्तु तथा चआख्यानात्मकं हेरफेरम्

एतस्य अस्मिन् समये विशेषं महत्त्वं वर्तते- १.

विश्व-फासिस्ट-विरोधीयुद्धस्य अनन्तरं प्रौद्योगिकी-सफलताः वा अटङ्काः वा क्रमेण भवन्ति वा, ते सर्वे कालान्तरे ऐतिहासिकचित्रे उतार-चढावम् अनुभवन्ति स्म यथा "किङ्ग्मिङ्ग्-महोत्सवस्य समये नदीपार्श्वे" इति काल-अन्तरिक्ष-निर्देशाङ्क-व्यवस्थायां प्रकटितम्, तथैव प्राचीन-आधुनिक-जीवानां सहस्राणि दृश्यानि, रूपाणि च पूरितम् अस्ति

निम्नलिखितम् अस्ति मिस् ए इत्यस्याः सर्ज इत्यनेन सह सम्भाषणम्।

लेखे उल्लिखितां सूचनां प्राप्तुं "Jiazi Guangnian" इति सार्वजनिकलेखस्य अनुसरणं कुर्वन्तु तथा पृष्ठभूमितः "can be falsified" इति उत्तरं ददतु"अमिथ्यादावेषु संरचनायाः अन्वेषणम्" ।तथाMSCOCO डाटासेटपत्रद्वयम्।

1. मिथ्यावादस्य आव्हानं क्रियते

व्यवहारे शोधकर्तारः प्रायः तेषां रोचमानैः अप्रियैः वा आख्यानैः प्रभाविताः भवन्ति-इन्स्टाग्रामे प्रवृत्तिविषयाणां किञ्चित् सदृशाः।

मिस् ए : १. "यदि मिथ्याकरणं कर्तुं न शक्यते तर्हि वैज्ञानिकं न भवितुम् अर्हति" इति वैज्ञानिकसमुदाये सामान्यसहमतिः अभवत् । परन्तु अनेके दार्शनिकाः एतत् प्रश्नं कृतवन्तः यत् मिथ्यावादस्य सिद्धान्तेन कदापि न समाप्ताः वैज्ञानिकविमर्शाः भवितुं शक्नुवन्ति इति ।किं वैज्ञानिकप्रगतेः कृते मिथ्याकरणं आवश्यकं शर्तम् अस्ति ?

सर्जेलोकमतस्य अनुसारं वैज्ञानिकसिद्धान्तः मिथ्याकरणीयः भवितुमर्हति ।

मिस् ए : १.एतत् लोकप्रियं मतं, परन्तु किं मिथ्याकरणं प्रचलितं प्रतिमानम् अस्ति ?

सर्जः २. विगत १५ वर्षेषु यन्त्रशिक्षणसाहित्यस्य विस्फोटः जातः, प्रतिदिनं बहूनां पत्राणां प्रकाशनं, उद्धृतं च भवति । एतेषु पत्रेषु सम्बद्धाः कार्यखण्डाः प्रायः अन्यसाहित्यस्य उद्धरणं ददति, परन्तु उद्धरणं तेषां कार्यस्य कृते सर्वाधिकं प्रासंगिकं साहित्यं न भवति इति अनिवार्यम् यतो हि साहित्यस्य परिमाणं महती अस्ति;शोधकर्तारः वस्तुतः क्षेत्रे प्रबलकथायाः प्रतिक्रियां ददति।

वयं प्रायः कार्ल पोपरस्य परम्परायां वैज्ञानिकाः इति चिन्तयामः, केवलं मिथ्याप्रतिपादनस्य अधीनाः । परन्तु वैज्ञानिकसंशोधनस्य प्रवृत्तिः अपि अस्ति, यथा जननात्मकप्रतिद्वन्द्वीजननजालम्, ट्रांसफॉर्मर् इत्यादीनां प्रौद्योगिकीनां यद्यपि एतेषां पत्राणां उद्देश्यं वैज्ञानिकपरम्परायाः अनुसरणं भवति तथापिशोधकर्तारः प्रायः व्यवहारे तेषां रोचमानैः अरुचिकरैः वा आख्यानैः प्रभाविताः भवन्ति——इन्स्टाग्रामे विषयाः ट्रेण्डिंग् इव प्रकाराः

मिस् ए : १.भवतः अभिप्रायः अस्ति यत् यन्त्रशिक्षणात् आरभ्य वैज्ञानिकाः मिथ्यात्वस्य मानदण्डात् व्यभिचरितुं आरब्धाः?

सर्जः २.वैज्ञानिकाः प्रायः एतेभ्यः प्रभावेभ्यः अप्रतिरक्षिताः इति दावान् कुर्वन्ति, स्वं वस्तुनिष्ठं मन्यन्ते, परन्तु ते सर्वथा मानवाः एव सन्ति, एतैः लोकप्रियमतैः डुलन्ति चएतत् किञ्चित् वयं अवैज्ञानिकं मन्यामहे अधिकं च आतङ्कभावना मतं च।

मिस् ए : १.सामाजिकमाध्यमेषु अमिथ्यादावान् कथं परिभाषयति?

सर्जः २. अस्माभिः प्रथमं तथ्यपरीक्षणविषये साहित्यस्य चर्चा कर्तव्या । उदाहरणार्थं कोपेनहेगनविश्वविद्यालयस्य प्राध्यापिका इसाबेल् औगेन्स्टीन् इत्यनेन एतादृशी पद्धतिः विकसिता यत् कथनस्य सत्यापनमूल्यं निर्धारयितुं आरभ्यते । वयं कथनं परीक्षिष्यामः,तथा 0 तः 1 पर्यन्तं तस्य सत्यापनमूल्यं निर्धारयन्तु

यथा, कैलिफोर्निया-राजधानी सैक्रामेण्टो इति कथनं व्याकरणस्य वाक्यविन्यासस्य च परीक्षणाय आदर्शम् अस्ति यतोहि एतत् बहुसंरचितज्ञान-आधारेषु प्राप्यते वयं एतादृशं कथनं परीक्षितुं शक्नुमः यत्: "कैलिफोर्निया-राजधानी सैक्रामेण्टो अस्ति" तथा च सम्भवतः 0.99 इत्यस्य समीपे परीक्षणक्षमता-अङ्कं दातुं शक्नुमः । ततः वयं उत्तरस्य पुष्ट्यर्थं संरचिते ज्ञानकोशे प्रस्तौमः। इयं गहनशिक्षण-आधारित-परीक्षण-प्रणाली भिन्न-भिन्न-दावानां सत्यापन-मूल्यं मूल्याङ्कनार्थं बृहत्-मात्रायां दावानां प्रशिक्षण-आँकडानां च संसाधं करोति ।

किन्तु केचन वचनानि,यथा, "कैलिफोर्निया-देशं प्रति प्रवासः दुष्टः" इति अधिकानि व्यक्तिगतमतानि प्रतिबिम्बयति, तथ्यपरीक्षणार्थं च उपयुक्तं नास्ति ।तस्य विपरीतम् "२०२० तः कैलिफोर्निया-देशे आप्रवासकानां संख्या निरन्तरं वर्धमाना अस्ति" इत्यादीनां कथनानां सत्यापनमूल्यं अधिकं भवति ।

अतःवयं तेषु दावेषु विशेषतया ध्यानं दद्मः येषां सत्यापनम् कठिनम् अस्ति——एतेषां दावानां प्रत्यक्षतया सत्यापनं कर्तुं न शक्यते, परन्तु तेषां कृते सामाजिकमाध्यमेषु यत् चर्चा उत्पन्ना तत् महत्त्वपूर्णम् अस्ति।बहुविधपरीक्षाः अस्मान् उत्तमं निर्णयं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।

मिस् ए : १.भवतः शोधकार्य्ये अमिथ्यादावानां पहिचानाय विश्लेषणाय च केषां विशिष्टानां युक्तीनां वा साधनानां वा उपयोगः भवति?

सर्जः २.वयं प्राकृतिकभाषासंसाधनं (NLP) तकनीकाः, समूहीकरणं समूहीकरणं च एल्गोरिदम्, यन्त्रशिक्षणविधयः च उपयुञ्ज्महे ।

अस्माकं लक्ष्यम् अस्तिवैश्विककथासूचनासुविधायाः (GNIF) निर्माणम्, सामाजिकमाध्यमसामग्रीणां शोधं व्यवस्थितीकरणं च कर्तुं

एतेषां प्रौद्योगिकीनां साधनानां च संयोजनेन अस्मान् कथात्मकसामग्रीणां बृहत् परिमाणं अधिकतया अवगन्तुं, संसाधितुं च शक्यते,परोक्षरूपेण अमिथ्यादावानां पहिचाने सहायकं भवति

वयं पाठस्य विविधरूपविश्लेषणं कर्तुं समर्थाः स्मः।ट्वीट् वा Reddit टिप्पणी वा, अस्मिन् सामग्रीयां आख्यानानि विषयाणि च निष्कासयितुं अवगन्तुं च वयं एनएलपी प्रौद्योगिक्याः उपयोगं कुर्मः।

द्वितीयं वयं प्रयुक्तवन्तःक्लस्टरिंग् तथा ग्रुपिंग् एल्गोरिदम् . एते एल्गोरिदम् अस्मान् सामाजिकमाध्यमसामग्रीणां बृहत् परिमाणेन विभिन्नविषयेषु अथवा आख्यानेषु व्यवस्थितुं साहाय्यं कुर्वन्ति।

उदाहरणतया,वयं कोटि-कोटि-ट्वीट्-मध्ये सहस्राणि ट्वीट्-पत्राणि अन्वेष्टुं शक्नुमः ये अतीव समानाः सन्ति यतोहि ते सर्वे एकमेव अन्तर्निहित-कथां सम्बोधयन्ति |

उत्तीर्णःआख्यानसमूहीकरणं प्रतिपादनसमूहीकरणं च , वयं बृहत् परिमाणं सामग्रीं लघुसमूहेषु व्यवस्थितं कुर्मः, तथ्य-परीक्षकाः प्रत्येकं द्रव्यं व्यक्तिगतरूपेण परीक्षितुं विना अधिककुशलतया संसाधितुं शक्नुवन्ति । एवं प्रकारेण अमिथ्यादावानां अपि पहिचानं वर्गीकरणं च समूहीकरणेन समूहीकरणेन च कर्तुं शक्यते येन अग्रे विश्लेषणं संसाधनं च सुलभं भवति ।

वयं द्वौ निवेशौ विचारयामः, द्वौ ट्वीट् वदामः, तेषां साम्यं च भिन्न-भिन्न-कथा-पक्षेषु आधारितं मापयामः -एतेषु परमाणुविरुद्धं हरितऊर्जाविमर्शः, अथवा शिशुसूत्रस्य विरुद्धं गोदुग्धस्य चर्चाः इत्यादयः विषयाः आच्छादिताः भवेयुः ।

अन्तर्जालद्वारा बहवः उष्णविमर्शिताः विषयाः सन्ति, प्रायः मिथ्यासूचना-अभियानस्य परिणामः एतानि कार्याणि अतीव अस्पष्टानि भवितुम् अर्हन्ति । वयं यत् अवगन्तुं प्रयत्नशीलाः स्मः तत् अस्ति यत् एते भिन्नाः कथनानि भाषारूपेण वा मीमरूपेण वा कथं प्रकट्यन्ते, येषु चित्राणि, पाठः, श्रव्यकथनानि इत्यादयः भवितुम् अर्हन्ति ।सर्वथा भिन्नः सामग्रीखण्डः इव दृश्यते . भवान् सामाजिकमाध्यममञ्चे कस्यचित् विषयस्य विषये कोटिशो चर्चाः संग्रहीतुं शक्नोति, परन्तु सर्वे दत्तांशाः केवलं कतिपयानां दर्जनानां मतानाम् प्रतिनिधित्वं कर्तुं शक्नुवन्ति । वयं बृहत्भाषाप्रतिमानं, गहनं मेट्रिकशिक्षणम् इत्यादीनां प्रौद्योगिकीनां माध्यमेन एताः घटनाः अवगन्तुं प्रयत्नशीलाः स्मः।


मानव टिप्पणीकृतयुग्मानां दृश्यीकरणं,उपचित्रं (क) सकारात्मकयुग्मानि, अर्थात् समानानि वा सुसंगतानि,मनुष्यैः टिप्पणीकृतानि कथात्मकयुग्मानि दर्शयति। उपचित्रे (ख) नकारात्मकयुग्मानि अर्थात् मनुष्यैः लेबलकृतानि विषमयुग्मानि अथवा असङ्गतानि कथनयुग्मानि दर्शयति । स्रोतः - "अमिथ्यादावेषु संरचनायाः अन्वेषणम्" ।


2. “सत्यमिथ्या” इत्यस्मात् परम् ।

न सर्वे दावाः तथ्यपरीक्षणं अर्हन्ति, सर्वेषु तथ्यपरीक्षणेषु सत्यं वा असत्यं वा परिणामः न भवति ।

मिस् ए : १. भवता निर्मितः MSCOCO-दत्तांशसमूहः प्रसिद्धेषु बृहत्-परिमाणेषु सङ्गणक-दृष्टि-दत्तांशसमूहेषु अन्यतमः अस्ति । कथं आरब्धम् ?

सर्जः २. वयं १५ वर्षपूर्वं वस्तुपरिचयसंशोधनम् आरब्धवन्तः, यत्र २०० तः अधिकाः पक्षिजातयः समाविष्टाः लघुदत्तांशसमूहः CUB200 इति आरब्धाः । कोको-दत्तांशसमूहः मूलतः माइक्रोसॉफ्ट रिसर्च इत्यत्र मम डॉक्टरेट्-छात्रस्य त्सुङ्ग-यी लिन् इत्यस्य ग्रीष्मकालीन-इण्टर्न्शिप् परियोजना आसीत् । परियोजना शिक्षाशास्त्रस्य उद्योगस्य च शोधकर्तृणां संघरूपेण विकसिता । ते आशां कुर्वन्ति यत् प्राकृतिकवातावरणे दैनन्दिनवस्तूनाम् विवरणं ददाति, तेषां नामस्थानिकस्थानानि च समीचीनतया टिप्पणीं करोति इति दत्तांशसमूहं निर्मातुम्।

मिस् ए : १. भवान् दत्तांशसमूहस्य नाम MSCOCO इति कृतवान् । मम "कोको" अतीव रोचते, तस्य आङ्ग्लनाम अपि कोको इति ।

सर्जः २.आम्, वयं सर्वे "COCO" इति नाम बहु रोचयामः, एतत् मजेयम्, स्मर्तुं च सुलभम् अस्ति।

मिस् ए : १.MSCOCO दत्तांशसमूहस्य उद्भवानन्तरं सङ्गणकदृष्टिक्षेत्रस्य विकासः रॉकेटस्य सवारी इव आसीत् ।

सर्जः २.खैर, अस्माभिः तस्य परितः अधिकाधिकं ज्ञानसमुदायस्य आयोजनं कृतम्, तथा च कोको कोटिकोटिजनाः उपयुज्यन्ते।वयं लघुतः आरब्धाः अन्ते च एकं शोधक्षेत्रं विकसितवन्तः यस्य गहनः प्रभावः अभवत् ।

प्रथमं सङ्गणकदृष्टिसम्मेलनं मया उपस्थितम् आसीत् CVPR 1994, तत् अपि Seattle-नगरे आसीत् । तत् त्रिंशत् वर्षाणि पूर्वं, तत्र प्रायः ३०० जनाः उपस्थिताः आसन् । अधुना २०२४ तमे वर्षे सिएटल-सीवीपीआर-समारोहे सम्मेलने १२,००० जनाः उपस्थिताः सन्ति ।

मिस् ए : १.३० वर्षाणि अभवन्, सङ्गणकदृष्टिः, कृत्रिमबुद्धिसंशोधनं च भवतः निरन्तरं अनुरागं किं चालयति?

सर्जः २. यावत्कालं यावत् अहं स्मर्तुं शक्नोमि तावत् मम रुचिः प्रतिमानेषु, वस्तूनाम् वर्गीकरणेषु च आसीत् । मध्यविद्यालये अहं स्क्रू, बोल्ट्, अन्येषां बन्धकानां वर्गीकरणविषये वर्गप्रकल्पं कृतवान्। महाविद्यालये स्थित्वा मम रुचिः श्रव्यप्रतिमानानाम्, विशेषतः जैवध्वनिविज्ञानस्य, यथा पक्षिणां तिमिङ्गलस्य वा शब्देषु अभवत् ।बिम्बस्य दृष्ट्या अङ्गुलिचिह्नानि, मुखानि च एव मां आकर्षितवन्तः ।

मया विडियोभ्यः अधरं कथं पठितव्यम् इति शोधं कृतम्। अस्याः समस्यायाः सर्वे पक्षाः मां आकर्षयन्ति : श्रव्यदृष्टियोः संलयनं, भिन्न-भिन्न-वक्तृणां मध्ये भेदः, गणना-आव्हानानि च । १९९० तमे वर्षे आरम्भे डिजिटलकैमराणि एव बहिः आगच्छन्ति स्म, परन्तु तेषु अद्यापि कम्प्यूटेशनल-अवगमनस्य किमपि रूपं नासीत् । अधुना भवान् इदं गृह्णीयात् यत् भवतां दृश्यदर्शके मुखपरिचयचतुष्कोणाः सन्ति, अथवा भवतां सम्पूर्णपरिवारस्य छायाचित्रं बुद्धिपूर्वकं व्यवस्थितं कर्तुं शक्नोति इति फोटो एल्बम् सॉफ्टवेयरः अस्ति, परन्तु तदा तानि नासन्

तस्मिन् समये मया अनुभूतं यत् अस्य प्रौद्योगिक्याः माङ्गलिका अतीव महती भविष्यति, तत्सहकालं चप्रौद्योगिक्याः पृष्ठतः गणितम् अपि मम रोचते . एतेषु क्षेत्रेषु प्रयुक्ता प्रौद्योगिकी मम रोचते स्म, परन्तु गणितं भौतिकशास्त्रं वा मुख्यशिक्षणं न इच्छामि स्म। यथा ध्वनि, भिडियो, चित्रसंसाधनयोः समस्यानां समाधानार्थं जटिलगणितीयपद्धतीनां उपयोगः ।

अहं सर्वदा अनुभवामि यत् अस्मिन् जगति मम कार्यं एतादृशं कार्यं कर्तुं वर्तते।

मिस् ए : १.अस्मिन् वर्षे CVPR इत्यत्र भवान् किं शैक्षणिकं साझेदारीम् अकरोत्?

सर्जः २. मम दलेन मुख्ये CVPR सम्मेलने बहुविधाः पत्राः प्रदत्ताः, अहं च तान् गोष्ठीद्वये अपि साझां कृतवान्। एकः प्रतिवेदनः सङ्गणकदृष्टिसंशोधनस्य इतिहासस्य विषये अस्ति, मुख्यतया युवानां विद्वांसानाम् शास्त्रीयसङ्गणकदृष्टिप्रौद्योगिकीम् अर्थात् गहनशिक्षणात् पूर्वं प्रौद्योगिकीम्, परिवर्तकाः च अवगन्तुं साहाय्यं कर्तुं मया विसिपीडिया परियोजनायाः अपि परिचयः कृतः, यत् २०११ तमे वर्षे विमोचितस्य CUB200 दत्तांशसमूहस्य विस्तारितेन संस्करणेन आरब्धम् । वर्तमान समये विसिपीडिया इत्यस्य शोधसामग्री दशसहस्राणि वनस्पतयः, पशवः, कवकाः च यावत् विस्तारिता अस्ति, येन प्रकृतौ वस्तुपरिचयस्य महत्त्वपूर्णः शोधस्य आधारः प्राप्यते

अन्यत् प्रतिवेदनं यत् अहम् अद्यतनसाक्षात्कारे साझां कर्तुं केन्द्रीक्रियितुं इच्छामि, यत् आख्यान-जनमत-मिथ्या-सूचनाभिः सह सम्बद्धम् अस्ति, विशेषतः सामाजिक-माध्यमानां विकासस्य सन्दर्भे |.

मिस् ए : १.भवतः कार्येण क्षेत्रे के के नवीनताः आगताः?

सर्जः - असत्यसूचनायाः सामाजिकमाध्यमानां च जगति शास्त्रीयसमस्या तथ्यपरीक्षणम् अस्ति यथा, कोपेनहेगनविश्वविद्यालये तत्सम्बद्धं बहु कार्यम् अस्ति । सामान्यः उपायः अस्ति यत् सत्यापितव्यानां कतिपयानां टिप्पणीनां कृते वयं प्रासंगिकतथ्यानां अन्वेषणार्थं कृत्रिमबुद्धिप्रणालीनां उपयोगं कुर्मः तथा च तथ्याधारितं 0 तः 1 पर्यन्तं प्रामाणिकतास्कोरस्य पूर्वानुमानं कुर्मः

मिस् ए : १.अस्मिन् दृष्टिकोणे कानि आव्हानानि सन्ति ?

सर्जः २.अस्मिन् पद्धत्या एव बहु समस्या नास्ति, आव्हानं समस्यातः एव आगच्छति।न सर्वे दावाः तथ्यपरीक्षणं अर्हन्ति, सर्वेषु तथ्यपरीक्षणेषु सत्यं वा असत्यं वा परिणामः न भवति । यथा, "पाण्डाः चीनस्य राष्ट्रियनिधिः" इति कथनम् अस्ति यस्य उपयोगेन संरचितज्ञानमूलस्य, बृहत्मात्रायां दत्तांशस्य च माध्यमेन आदर्शानां प्रशिक्षणार्थं प्रामाणिकतायाः सत्यापनार्थं च कर्तुं शक्यते "कैलिफोर्नियादेशं गमनम्" इति वाक्येन सह न तथा ।

मिस् ए : १.अतः उत्तरादिषु कथनेषु भवन्तः संशोधनक्षमताम् पश्यन्ति?

सर्जः - अस्य उत्तरप्रकारस्य कथनस्य व्यापकरूपेण अध्ययनं न कृतम्, परन्तु सः अपि तथैव महत्त्वपूर्णः विषयः अस्ति । एतेषु कथनेषु सत्य/असत्यस्य कठोरपरिभाषा न स्यात्, परन्तु ते सामाजिकमाध्यमेषु बहु चर्चां जनयन्ति। एतत् आव्हानं तस्मिन् युगे नासीत् यदा केवलं समाचारमाध्यमानां तथ्यपरीक्षणस्य आवश्यकता आसीत् तथापि अद्यतनेषु अत्यन्तं विकसितेषु सामाजिकमाध्यमेषु एकः प्रकारः विषयः यः उष्णविमर्शान् प्रेरयति, वैज्ञानिकरूपेण लक्षणं कर्तुं कठिनं भवति, अथवा मिथ्याकरणं कर्तुं न शक्यते, सः अतीव जातः संशोधनयोग्यः ।

मिस् ए : १.किं भवन्तः मम कृते एतादृशं प्रकरणं दातुं शक्नुवन्ति यस्य वास्तविकः प्रभावः अभवत् अथवा गम्भीरः विग्रहः अपि अभवत्?

सर्जः २. अहं प्रसन्नः अस्मि यत् भवान् एतत् प्रश्नं पृष्टवान्, रोचकं उदाहरणं ददामः। सार्वजनिकशौचालये हस्तप्रक्षालनस्य अनन्तरं भवतः हस्तौ शोषयितुं विकल्पद्वयं भवति । चीनदेशे सामान्यतया का पद्धतिः प्रयुक्ता इति अहं न निश्चितः, यूरोपे कागजस्य तौलियाः बहिः निष्कासयितुं वा उष्णवायुशुष्ककस्य उपयोगं कर्तुं वा शक्नुवन्ति।

मिस् ए : १.एतौ पद्धतौ चीनदेशे अपि अधिकतया प्रचलतः ।

सर्जः २. शुष्ककर्तृणां कागदतौल्यानां च निर्मातारः कस्यापि होटेलशृङ्खलायाः सह अनुबन्धं कृत्वा बहु धनं प्राप्तुं शक्नुवन्ति, सम्पूर्णं विपण्यं च सम्भवतः अरबौ डॉलरस्य राजस्वं जनयिष्यति परन्तु इदानीं यूरोपे बहवः जनाः द्वयोः पद्धतयोः भेदस्य विषये अतीव प्रबलाः दृष्टिकोणाः सन्ति । अनेके जनाः वदन्ति यत् एतेषु एकेन प्रकारेण रोगः प्रसारितः भवितुम् अर्हति, अन्ये तु वदन्ति यत् बहुविद्युतस्य उपयोगेन वा कागदस्य निर्माणेन वृक्षाणां अपव्ययेन पर्यावरणस्य क्षतिः भविष्यति इति एतानि मतं धारयन्तः अधिकांशजना: जनस्वास्थ्यविशेषज्ञाः पर्यावरणविशेषज्ञाः वा न भवन्ति ।

मिस् ए : १.किं दावाः एव सत्याः सन्ति ?

सर्जः - वयं वस्तुतः अस्माकं कथनानां प्रामाणिकतायाः चिन्तां न कुर्मः, यतः सामाजिकमाध्यमेषु बहवः विषयाः कठोररूपेण सिद्धाः वा मिथ्याकरणं वा कर्तुं न शक्यन्ते । परन्तु विषयः उत्थापितः यतः जनानां लघुसमूहः जनसमूहं प्रत्यययितुम् इच्छति यत् एकः मार्गः अन्यस्मात् श्रेष्ठः इति। ते सम्भवतः लक्षशः बोट्-जनितसामग्रीः निर्मितवन्तः । यदि भवान् अद्यकाले सामाजिकजालपुटेषु कागदतौल्यानां, वायुशुष्ककस्य च विषये चर्चां अन्वेषयति तर्हि भवान् कोटिकोटि टिप्पणीः प्राप्स्यति। अस्माकं अध्ययनं द्वयोः दृष्टिकोणयोः पक्षपातयोः कठोरतापूर्वकं तुलनां कृत्वा तथ्यपरीक्षणपरिणामानां प्रस्तुतीकरणे न केन्द्रितम् अस्ति।एतेषां परिकल्पितानां विषयाणां पत्ताङ्गीकरणे वयं अधिकं चिन्तिताः स्मः।

3. सामाजिकमाध्यमेषु “COCO” इति आँकडा सेट्

शीघ्रं निर्णयं कर्तुं परिहरन्तु।

सुश्री अ: भवतः संशोधनेन अन्यः आयामः उद्घाटितः।पारम्परिकतथ्यपरीक्षणं शब्दार्थशास्त्रस्य सत्यतायाः विषये केन्द्रितं भवति, यदा तु भवतः शोधं कथनानां वा दावानां वा सत्यतायाः विषये केन्द्रितं भवति ।स्पष्टःव्यावहारिकता——पूर्वानुमानस्य लक्ष्यं केवलं सत्यं वा न वा इति यावत् सीमितं नास्ति, अपितु विशिष्टप्रयोजनानां प्राप्त्यर्थं केभ्यः उपयोक्तृभिः अथवा सामाजिकजालपुटेषु बहूनां रोबोट्-इत्यनेन निर्मितानाम् विषयचर्चासु अपि विस्तारं प्राप्नोतिकिं भवन्तः जानन्ति यत् अस्य अध्ययनस्य अर्थः किम् ?

सर्जः २. आम्, वयं किमपि सर्वथा नूतनं सृजामः। अधिकांशः प्रासंगिकः अध्ययनः यस्य विषये वयं अवगताः स्मः केवलं तथ्यपरीक्षणं प्रति केन्द्रितः अस्ति। परन्तु वयं विषयसम्बद्धप्राकृतिकभाषाप्रौद्योगिक्याः उपयोगं सामाजिकमाध्यमेषु समूहीकृत्य समूहचर्चासु च कर्तुं प्रयत्नशीलाः स्मः येन व्यक्तिभ्यः, व्यवसायेभ्यः, रणनीतिनिर्मातृभ्यः च सामाजिकमाध्यमेषु किं भवति इति अवगन्तुं साहाय्यं भवति।एतेषु विषयेषु चर्चासामग्रीषु च मूल्यनिर्णयः न कुर्मः, अपितु प्रत्येकं मुद्दा यस्मिन् रूपे उत्थापितः तत् वस्तुनिष्ठरूपेण एव प्रदर्शयामः ।

मिस् ए : १. एतत् लक्ष्यं प्राप्तुं प्रथमं अस्माकं दत्तांशसमूहस्य आवश्यकता वर्तते । अस्य दत्तांशसमूहस्य निर्माणं महत् आव्हानं भवितुम् अर्हति । यदा भवान् सङ्गणकदृष्टिसंशोधनस्य अग्रणी आसीत् तदा भवान् लघुपक्षिदत्तांशसमूहात् COCO इत्यस्मै विस्तारं कृतवान् । अस्मिन् समये भवन्तः कथं उपसृताः ?

सर्जः २. एतादृशः सामाजिकसंजालव्यवहारः प्रायः एकेन एव लक्षणीयः भवति । कस्यचित् विषयस्य विषये कोटिः ट्वीट् भवितुं शक्नोति, यत्र सहस्राणि खातानि चर्चायां भागं गृह्णन्ति इति भाति ।परन्तु विश्लेषणद्वारा वयं पश्यामः यत् तेषु लक्षेषु ट्वीट्-पत्रेषु वस्तुतः समानं वस्तु स्थापितं, अत्यन्तं समानानि वा समानानि अपि आख्यानानि। तथापि मनसि धारयतु यत् एताः चर्चाः सम्यक् अथवा अयोग्याः इति न भवति । वयं उपयोक्तृभ्यः भिन्न-भिन्न-वक्तव्यानां समूहान् समूहान् च द्रष्टुं अनुमतिं दद्मः, येन तथ्य-परीक्षकाणां सामाजिक-जाल-विश्लेषकाणां च कृते कोटि-कोटि-ट्वीट्-समूहानां आकस्मिक-प्रवाहस्य निवारणं विना बृहत्-मात्रायां सामग्रीं संसाधितुं अवगन्तुं च सुकरं भवति

मिस् ए : १.किं एषा व्यवस्था सामाजिकमाध्यमेषु विविधान् विवादास्पदान् विषयान् वास्तविकसमये सम्भालितुं शक्नोति?

सर्जः २.अहं मन्ये शक्नोति, आशासे च। भूमध्यसागरे रूसी-अमेरिकनौ द्वौ जहाजौ मिलतः इति कल्पयतु । सामाजिकजालपुटेषु चर्चाः आरभ्यन्ते, ततः कथनस्य जन्म भवति। प्रत्येकं कतिपयेषु घण्टेषु नूतनाः सूचनाः दृश्यन्ते, यत्र कप्तानस्य वक्तव्यं वा सेलफोनस्य रिकार्डिङ्ग् वा भवति । एवं सति केचन आख्यानानि विषयाणि च ध्यानं प्राप्नुवन्ति अन्ये तु अप्रासंगिकाः भवितुम् अर्हन्ति ।

मिस् अ: भवन्तः आशासेवास्तविक समयमुद्दे ग्रहण करें

सर्जः २.तथा अन्य सूचना।व्यावसायिककूटनीतिज्ञानाम् सहायार्थं वयं एकं...डैश बोर्ड(डैशबोर्ड) . , व्यापकं प्रासंगिकं सूचनां प्रदाति तथा च एताः घटनाः विश्वसन्दर्भे अपि स्थापयति।एषा व्यवस्था शक्नोतिजनान् त्वरितनिर्णयं न कुर्वन्तु . अहं बोधयितुम् इच्छामि यत् व्यवस्था एव कः पक्षः सम्यक् इति न निर्धारयति, अपितु सूचनां व्यापकरूपेण व्यवस्थितं करोति ।

मिस् ए : १.विश्वसनीयकार्यक्षमतां प्राप्तुं केषां वेदनाबिन्दवः सम्बोधनीयाः?

सर्जः - पारम्परिकाः नूतनाः च आव्हानाः सन्ति . पारम्परिकचुनौत्येषु भाषायाः, संस्कृतिस्य, भावनात्मकपक्षपातस्य च प्रभावः अन्तर्भवति ।

उदाहरणतया, "द लिटिल् मरमेड्" तथा "द अग्ली डकलिंग्" इत्येतौ द्वौ अपि डेनिश-लेखकानां कृतौ स्तः, परन्तु तेषां कथानां डिज्नी-चलच्चित्रसंस्करणं अमेरिकनसंस्कृतेः अनुकूलतया समायोजितम् अस्ति सामाजिकजालपुटेषु डेनिश-कथायाः उपरि अमेरिकन-कथायाः अधिकं वर्चस्वस्य कारणात् अन्येषु बह्वीषु देशेषु अन्तर्जाल-उपयोक्तृषु एण्डर्सन्-कथायाः मूलसंस्करणं प्रायः अज्ञातम् अस्ति

दत्तांश-टिप्पणी-प्रक्रियायां विशेषतः सामाजिकजाल-दत्तांशस्य टिप्पणी-प्रक्रियायां भाषा-संस्कृतेः च प्रभावः भविष्यति । अन्यत् उदाहरणं यत् भावविश्लेषणं पूर्वमेव तथ्यपरीक्षणस्य महत्त्वपूर्णः भागः अस्ति, भावनापूर्वसूचनाप्रतिरूपे एव प्रशिक्षणे बहुधा पूर्वाग्रहाः रूढिवादाः च भवितुम् अर्हन्तिएआइ मॉडल प्रशिक्षणं कचराप्रवेशस्य कचराणां बहिःगमनस्य च प्रक्रिया अस्ति अतः अस्माभिः अवश्यमेव अवगन्तव्यं यत् मॉडल् किं प्रशिक्षणदत्तांशं प्रयुङ्क्ते।मानवीयसंलग्नतां विना तथ्यपरीक्षणं अस्तित्वहीनं (अविश्वसनीयम्) इति वक्तुं शक्नुमः।

मिस् ए : १.नूतनानि आव्हानानि कानि सन्ति ?

सर्जः - भाषाप्रतिमानैः उत्पन्ना मिथ्यासामग्री अस्माकं समक्षं नूतना आव्हाना अस्ति। पूर्वं नकली सामाजिकमाध्यमलेखानां प्रायः अनुसरणं कर्तुं अतीव सरलाः प्रतिमानाः आसन् । परन्तु GPT तथा इमेज जनरेशन मॉडल् इत्यनेन सह नकली खातानिर्मातारः अधिकजटिलं प्राकृतिकं च नकली प्रोफाइलं जनयितुं शक्नुवन्ति, ततः वास्तविकरूपेण दृश्यमानानि नकली सामाजिकमाध्यमखातानि जनयितुं शक्नुवन्ति। एते खाताः पारम्परिकैः नकलीखातापरिचयप्रतिमानैः सहजतया न प्राप्यन्ते । एते जननात्मकाः एआइ-प्रतिमानाः पारम्परिकतथ्यपरीक्षणकार्ययोः तदनुरूपाः आव्हानाः अपि आनयन्ति । अतएव,जनरेटिव् एआइ मिथ्यासूचनाः निर्माति, परिचययति च, यत् अस्य युगस्य बिडाल-मूषक-क्रीडा भविष्यति ।

4.AI भविष्यम्

ते (OpenAI) अस्माकं योजनाः अद्यापि न जानन्ति स्यात्।

मिस् ए : १.इदं प्रतीयते यत् एतानि आव्हानानि केवलं आदर्शद्वारा समाधानं कर्तुं न शक्यन्ते, परन्तु एआइ-मनुष्ययोः सहकार्यस्य आयामं प्रति उत्तिष्ठितुं शक्नुवन्ति ।त्वम्‌भातिसर्वदा नूतनानां आयामानां नूतनानां समस्यानां आविष्कारं कुर्वन्तु ततः सरलदृष्ट्या समाधानं कुर्वन्तु।

सर्जः २.आम्‌।अस्माकं नूतनविचारस्य तुलना विकिपीडियायाः सह कर्तुं शक्यते। एकदा जनाः चिन्तयन्ति स्म यत् एकस्यैव विकिपीडिया-नोड्-इत्यस्य केवलं समान-शब्दार्थ-युक्तानां भिन्न-भिन्न-भाषासु पृष्ठानां आवश्यकता वर्तते । वास्तविकता एषा यत् न केवलं भाषा एव भिन्ना।

भाषा, संस्कृतिः, मूल्यानि, परम्पराः, सर्वे कारकाः एकस्यामेव प्रविष्टेः भिन्नपृष्ठेषु एकत्र मिश्रिताः सन्ति। यथा परमाणुऊर्जा जीवाश्म-इन्धनानि च भिन्नभाषासु विश्वस्य विभिन्नेषु भागेषु च बहु भिन्नरूपेण आच्छादितानि सन्ति । अतः एतेन अस्मान् स्मारयति यत् वयं यत् AI-प्रणाली निर्मातुं प्रयत्नशीलाः स्मः तत् केवलं स्वचालितं नास्ति, न च एकान्त-प्रतिरूपम् । इयं मानवसम्बद्धा प्रणाली अस्ति, यस्य अर्थः अस्ति यत् भवन्तः विश्वे अनेकेषां भिन्नानां मानवसमुदायानाम् आवश्यकतां अनुभवन्ति यत् ते दत्तांशं लेबलं कृत्वा व्यवस्थितं कुर्वन्ति तथा च सर्वेषां भिन्नानां खण्डानां लेखानुरूपं कुर्वन्ति।एषा महती गहना च समस्या यतः पूर्वाग्रहः सर्वदा भविष्यति।

मिस् ए : १.अतः MSCOCO इव यथासम्भवं व्यापकं निष्पक्षं च आँकडानां आयोजनं स्वयं अस्य शोधस्य महत्त्वाकांक्षा अस्ति।

सर्जः २. एषा सर्वेषां भिन्नप्रकारस्य समुदायस्य आयोजनस्य प्रक्रिया अस्ति । विश्वस्य विभिन्नेषु भागेषु भिन्न-भिन्न-युगस्य जनाः साहित्य-इतिहास-विज्ञानम् इत्यादीन् भिन्न-भिन्न-प्रमुख-विषयाणां अध्ययनं कुर्वन्ति, प्रत्येकस्य क्षेत्रस्य स्वकीया कथा भवति । यथा मया वर्णितं संशोधनं सफलं भवेत् ।अस्माकं बहुविधविषयान् अवगच्छन्ति इति बहुधा टिप्पणीनां आवश्यकता वर्ततेइत्यनेन तेषां विशेषज्ञाः न भवेयुः, परन्तु तेषां टैग् करणीयम् सामग्रीविषये किञ्चित् ज्ञानं भवितुम् आवश्यकं, यथा परमाणुऊर्जा, उद्यमशीलता, क्रिप्टोमुद्रा वा, यत् ते आख्यानेषु, मुद्देषु च साम्यं ज्ञातुं शक्नुवन्ति अतः सर्वाधिकं आव्हानं समुदायस्य संगठनं भवति, न तु मूलभूताः एआइ कम्प्यूटिंग्, भण्डारणसुविधाः च ।

मिस् ए : १.किं भवतः चिन्तनस्य विषये सैम आल्टमैन् अथवा यान् लेकुन् टिप्पणीं कृतवन्तः?

सर्जः - ते अस्माकं योजनाः अद्यापि न जानन्ति स्यात्।

मिस् ए : १.अहं कस्यचित् उपक्रमस्य प्रथमचरणस्य साक्षी अस्मि इव दृश्यते-उच्चतर आयामे समस्याः अन्वेष्टुम् अत्यन्तं प्रत्यक्षं प्रवेशबिन्दुं च अन्वेष्टुम्।

सर्जः - यदि वयम् एतत् आधारभूतसंरचनं मुद्दा-परिचयार्थं विकसयामः, अनेकेषां प्रौद्योगिकीनां इव, तर्हि एतस्य उपयोगः शुभ-अशुभ-कृते वा कर्तुं शक्यते |अतः अनेकेषां वाणिज्यिक-एआइ-इत्यस्य विपरीतम्,वयं मुक्तं, पारदर्शकं, लेखापरीक्षणीयं च प्रबन्धनव्यवस्थां विकसितुं प्रयत्नशीलाः स्मः . अतः अस्माकं पूर्णतया पारदर्शी ज्ञानकोशः भविष्यति, उपयोक्तारः च दत्तांशस्य सम्पादन-इतिहासम् द्रष्टुं शक्नुवन्ति, यत्र दत्तांशः कदा समाविष्टः, केन टिप्पणीकारैः तस्य टिप्पणी कृता इति च

मिस् ए : १.दत्तांशस्य सटीकता, वस्तुनिष्ठता च कथं सुनिश्चितं कर्तव्यम् ?

सर्जः २.सरलम् उत्तरम् अस्ति, .वयं गारण्टीं दातुं न शक्नुमः

परन्तु वयं सर्वोत्तमं कर्तुं शक्नुमः यत् एतादृशी व्यवस्था निर्मातुं शक्नुमः यया दशसहस्राणि जनाः आकर्षयन्ति ये विभिन्नेषु चर्चाक्षेत्रेषु रुचिं लभन्ते येन ते व्यवस्थायाः टिप्पणीं कुर्वन्ति। यथासंभवं अधिकाधिकं टिप्पणीकाराः भवन्ति चेत् सांख्यिकीयवस्तुनिष्ठतां आनेतुं साहाय्यं कर्तुं शक्यते । विकिपीडियायां पारदर्शितायाः उत्तरदायित्वस्य च कृते तन्त्राणि अपि निर्मिताः सन्ति, वयम् अपि तथैव करिष्यामः ।

मिस् ए : १.एतत् शोधं नीतिनिर्मातृणां, शिक्षाविदां, प्रौद्योगिकीविदां च कथं प्रभावं करिष्यति?

सर्जः - वयं यत् कुर्मः तत् तार्किकस्य वा तथ्यात्मकस्य वा तर्कस्य पूरकत्वेन चिन्तयन्तु।

अस्तु, कश्चन कम्पनी स्वस्य विविधतां, समानतां, समावेशं च सुधारयितुम् इच्छति । अतः तेषां संचालकमण्डलेन अधिकाः महिलाः अल्पसंख्याकाः वा नियुक्ताः इति चर्चायै सभा आयोजिता । एतादृशी चर्चा अनेकेषु कम्पनीषु सामान्या अस्ति, एकस्मिन् विश्वविद्यालये च, उदाहरणार्थं, विद्युत्-इञ्जिनीयरिङ्ग-शास्त्रस्य अध्ययनं कुर्वन्तः बहवः महिलाः न स्युः, विभागः च तत् परिवर्तयितुं पदानि कर्तुम् इच्छति एतेषु सभासु बहु चर्चा भवितुम् अर्हति यस्याः समर्थनं ज्ञानेन वा सूचनायाः वा न भवति ।

केचन जनाः पक्षपातपूर्णं मतं प्रकटयन्ति यत् स्त्रियः गणिते कुशलाः न सन्ति । यत् आवश्यकं तत् एतादृशी व्यवस्था यत् विभागाध्यक्षस्य, मुख्यकार्यकारीयाः, शिक्षकस्य वा सहायतां कर्तुं शक्नोति यस्य एतासां चर्चानां नेतृत्वं कर्तुं आवश्यकं भवति, ते च चर्चायाः संरचनायै प्रणाल्याः आख्यानानां समुच्चयं निष्कासयितुं शक्नुवन्ति। अतिरिक्तरूपेण एकदा प्रणाली कार्यं कर्तुं आरभते तदा सा कथनानां अनुक्रमणिकां कृत्वा पूर्वविद्यमानकथासु विश्लेषणं करोति । एवं प्रकारेण मुख्याधिकारी, शिक्षकः, सभायाः सुविधाकर्ता वा न्यूनगुणवत्तायुक्तानि वा भ्रान्तिकारकं वा वार्तालापं परिहरितुं शक्नोति, प्रभावी संरचना वर्गीकरणव्यवस्था च भवितुम् अर्हति, चर्चायाः मार्गदर्शनं कर्तुं शक्नोति, अनावश्यकवार्तालापं निवारयितुं च शक्नोति

मिस् ए : १.भविष्यस्य सामाजिकमाध्यमकथनस्य मुद्दाविश्लेषणस्य च कृते प्रौद्योगिकीविकासाय सम्भाव्यशोधदिशाः काः इति भवन्तः मन्यन्ते?

सर्जः २. विभिन्नक्षेत्रेषु स्वकीयाः अद्वितीयाः आव्हानाः सन्ति । तेषु केचन शास्त्रीयसमस्याः सन्ति यथा बृहत् परिमाणेन दत्तांशस्य संसाधनं तथा च तेषां लेबलं कथं करणीयम्, पूर्वाग्रहस्य न्यूनीकरणं कथं करणीयम् इत्यादयः । परन्तु दृश्यीकरणस्य विषये अपि वयं महतीनां आव्हानानां सामनां कुर्मः।

वयं केवलं भिन्नभाषासंस्कृतीनां सम्मुखीभूतानां भेदानाम् उल्लेखं कृतवन्तः। प्रत्येकस्य विशिष्टस्य विषयस्य अनेकाः भिन्नाः दृष्टिकोणाः सन्ति, भिन्नाः टिप्पणीकाराः स्वस्य पूर्वाग्रहस्य कारणेन भिन्नानि टिप्पण्यानि प्रदास्यन्ति । सूचनासिद्धान्तस्य दृष्ट्या एतान् विविधलेखान् संपीडयितुं प्रयत्नस्य परिणामः सूचनायाः हानिः वा भ्रष्टा वा भवितुम् अर्हति । एतादृशाः प्रश्नाः सम्पूर्णे परियोजनायां भविष्यन्ति, तेषां सम्मुखीभविष्यामः च ।

मिस् ए: भवतः मते दृश्यप्रौद्योगिक्याः केषां नवीनतमविकासानां भविष्ये गहनः प्रभावः भविष्यति?

सर्जः २. अधुना अधिकाधिकाः शोधकर्तारः बहुविधदत्तांशस्य विषये ध्यानं दातुं आरभन्ते, एकस्मिन् समये एकस्मिन् मॉडले चित्राणि, पाठः, श्रव्यं च इत्यादीनां बहुविधदत्तांशप्रकारानाम् संसाधनं कुर्वन्ति एषा पद्धतिः प्रायः जटिलव्यावहारिकसमस्यानां समाधानार्थं Transformer इत्यादीनां मॉडल आर्किटेक्चरानाम् उपयोगं करोति . मम विश्वासः अस्ति यत् एषा प्रवृत्तिः निरन्तरं भविष्यति, तथा च कृत्रिमबुद्धिक्षेत्रे भविष्यत् नवीनाः जनाः एकस्मिन् समये बहुव्यावसायिककौशलेषु निपुणतां प्राप्तुं अधिकं स्वाभाविकं अनुभविष्यन्ति, न तु प्राकृतिकभाषासंसाधनम् अथवा सङ्गणकदृष्टिः इत्यादिषु एकस्मिन् क्षेत्रे गहनतां प्राप्तुं।

व्यक्तिगतरूपेण अहं मन्ये यत् यद्यपि केचन जनाः कृत्रिमबुद्धिः वैद्यस्य स्थाने पूर्णतया स्थास्यति इति वदन्ति तथापि एतत् वचनं अतिशयोक्तिपूर्णम् अस्ति । परन्तु मम विश्वासः अस्ति यत् रेडियोलॉजी, त्वचाविज्ञान, ऊतकविकृतिविज्ञानम् इत्यादिषु क्षेत्रेषु एआइ-सहायतायुक्ताः प्रणाल्याः व्यापकाः भविष्यन्ति, सर्वेषां लाभः च भविष्यति।

स्वचालितकारानाम् विषये यद्यपि पूर्वं दृष्टिप्रौद्योगिक्याः कृत्रिमबुद्धेः च उन्नतिः स्वयमेव चालितकारानाम् व्यापकरूपेण स्वीकरणं सम्भवं करिष्यति इति भविष्यवाणयः अभवन् तथापि एतत् सम्भवति इति अहं मन्ये। यावत् सर्वकारः पारम्परिककारानाम् कतिपयेषु लेनेषु संचालनं प्रतिबन्धयितुं वा पूर्णतया प्रतिबन्धयितुं वा पदानि न गृह्णाति तावत् अमेरिकादेशे स्वयमेव चालयितुं शक्नुवन्ति काराः आदर्शरूपेण भविष्यन्ति इति अत्यन्तं असम्भाव्यम्।

मिस् ए : भवतः पत्रं मम रोचते। मम विचाराः अपि तथैव सन्ति।प्रौद्योगिकीविकासः एकत्रैव नूतनानां संज्ञानात्मकपरिमाणानां तालान् उद्घाटयति।

सर्जः २.भवतः कस्मिन् पद्धत्या अधिकतया रुचिः अस्ति ?

मिस् ए : १.लघु उदाहरणं ददातु।मिथ्याकरणस्य मार्गे विज्ञानं नकारस्य नकारस्य पुनरावर्तनीयमार्गे प्रविशति...वैज्ञानिकक्रान्तिः यस्याः संरचनायाः वयं सर्वे परिचिताः स्मः, तत्र प्रत्यागमिष्यति।

*हङ्ग झोउ इत्यनेन अपि अस्मिन् लेखे योगदानं कृतम्।

यतो हि अस्मिन् लेखे शैक्षणिकविमर्शाः सन्ति, अतः लेखकस्य संक्षिप्तपरिचयः अत्र अस्ति ।

  • जियाजी गुआङ्गनियनस्य संस्थापकः झाङ्ग यिजिया २०१३ तमे वर्षे पेकिङ्ग् विश्वविद्यालयस्य गणितीयविज्ञानविद्यालयात् स्नातकपदवीं प्राप्तवान् तथा च राष्ट्रियविकाससंस्थायाः अर्थशास्त्रे द्विगुणं उपाधिं प्राप्तवान् चीनीयगणितीयओलम्पियाड्-क्रीडायां स्वर्णपदकं प्राप्तवान् तथा च राष्ट्रीयप्रशिक्षणदलः तस्य शोधरुचिः वित्तीयगणितं क्रीडासिद्धान्तं च अस्ति, तथा च सः पेकिङ्गविश्वविद्यालयस्य गणितविज्ञानविद्यालयस्य समवर्तीनिदेशकरूपेण कार्यं करोति

  • जियाजी ब्रेन इत्यस्य प्रभारी व्यक्तिः झोउ हाङ्गः २०१९ तमे वर्षे पेकिङ्ग् विश्वविद्यालयस्य गणितीयविज्ञानविद्यालयात् स्नातकः अभवत् तस्य शोधदिशा विरलः अनुकूलनं गैर-उत्तल अनुकूलनं च अस्ति


*सन्दर्भाः
  • अमिथ्यादावेषु संरचनायाः अन्वेषणम्.pdf

  • 978-3-319-10602-1_48.pdf "Microsoft COCO: Common Objects in Context" MSCOCO आँकडा समुच्चयः: सर्जस्य सर्वाधिकं उद्धृतं पत्रम्।

  • Thomas Samuel Kuhn "वैज्ञानिकक्रान्तियों की संरचना"।


लेखे उल्लिखितां सूचनां प्राप्तुं "Jiazi Guangnian" इति सार्वजनिकलेखस्य अनुसरणं कुर्वन्तु तथा पृष्ठभूमितः "can be falsified" इति उत्तरं ददतु"अमिथ्यादावेषु संरचनायाः अन्वेषणम्" ।तथाMSCOCO डाटासेटपत्रद्वयम्।

|मिस् एसंवादमाला समीक्षा|