समाचारं

पेट्रोचाइना इत्यस्य पूर्वाध्यक्षः वाङ्ग यिलिन् अनुशासनस्य, कानूनस्य च गम्भीर उल्लङ्घनस्य कारणेन दलात् निष्कासितः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : पेट्रोचाइना इत्यस्य पूर्वपक्षसचिवः अध्यक्षश्च वाङ्ग यिलिन् अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य कारणेन दलात् निष्कासितः)

पेट्रोचाइना इत्यस्य पूर्वाध्यक्षस्य वाङ्ग यिलिन् इत्यस्य सञ्चिकाचित्रं, यः दलात् निष्कासितः आसीत्

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य तथा राज्यपरिवेक्षणआयोगस्य वेबसाइटतः समाचाराः चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः अनुमोदनेन अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन राज्यपर्यवेक्षणआयोगेन च चीनराष्ट्रीयपेट्रोलियमनिगमस्य पूर्वपक्षसचिवस्य अध्यक्षस्य वाङ्ग यिलिन् इत्यस्य गम्भीरउल्लङ्घनस्य कारणेन प्रकरणसमीक्षां अन्वेषणं च आरब्धम् अनुशासनं विधिश्च ।

अन्वेषणानन्तरं वाङ्ग यिलिन् स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायं, मिशनं च त्यक्तवान्, राजनैतिक-भ्रष्टैः सह दीर्घकालीन-मैत्रीं कृतवान्, तेषां कृते च तस्य उपयोगः कृतः, अष्टानां केन्द्रीय-विनियमानाम् भावनायाः अवहेलना च कृतवान्, द्वारा व्यवस्थापितं यात्रां स्वीकृतवान् निजीव्यापारस्वामिनः बहुवारं, तथा च संगठनात्मकसिद्धान्तानां उल्लङ्घनेन उपहाराः स्वीकृतवन्तः, साक्षात्कारस्य पत्राचारस्य च आयोजने समस्यां सत्यं व्याख्यातुं असफलता, तथा च कर्मचारीनियुक्तिप्रक्रियायां अन्येषां कृते लाभं प्राप्तुं असफलता, अखण्डतायाः तलरेखां हातुं तथा च मौनेन ज्ञातिजनाः स्वशक्तिं पदप्रभावं च व्यक्तिगतलाभार्थं उपयोक्तुं अनुमतिं दत्त्वा, स्वपत्न्याः अनुशासनस्य शिक्षायाश्च उपेक्षां कृत्वा, व्यक्तिगतलाभार्थं सार्वजनिकशक्तिं साधनरूपेण संलग्नाः भवन्ति -धनव्यवहारः, कार्यसमायोजने, परियोजना-अनुबन्धे, व्यापार-सञ्चालने इत्यादिषु अन्येषां लाभाय पदस्य सुविधायाः उपयोगं कुर्वन्ति, अवैधरूपेण च विशालराशिं सम्पत्तिं स्वीकुर्वन्ति।

वाङ्ग यिलिन् इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य च गम्भीररूपेण उल्लङ्घनं कृतम्, यत् गम्भीरं आधिकारिकं उल्लङ्घनं भवति स्म, तस्य घूसस्य शङ्का आसीत् प्रकृतिं च दुष्टं प्रभावं करोति, भृशं दण्डनीयं च निबद्धव्यम्। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रतिवेदनं दत्तवती, तस्य अनुसारं वाङ्ग यिलिन् इत्यस्य दलात् निष्कासनस्य निर्णयः कृतः यत् तस्य लाभः रद्दः भविष्यति अनुशासनानाम्, कानूनानां च उल्लङ्घनं कुर्वन्तः तस्य अवैधलाभाः जप्ताः भविष्यन्ति, तस्य संदिग्धाः अपराधाः कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरिताः भविष्यन्ति, तत्र सम्बद्धा सम्पत्तिः च एकत्र स्थानान्तरिता भविष्यति