समाचारं

एकः यात्री मञ्चस्य उपरि आरुह्य मेट्रो लाइन् २ बीजिंग-स्थानकं रेलमार्गस्य अन्धकारमयस्य उपायं कृतवान् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : एकः यात्री मञ्चस्य उपरि आरुह्य, मेट्रोरेखा २ इत्यस्य बीजिंग-स्थानकं च रेलमार्गस्य अन्धकारमयस्य उपायान् कुर्वन् अस्ति)

चित्रे बीजिंग-मेट्रो-रेखा २ इत्यस्य सूचनानक्शः दृश्यते

बीजिंग मेट्रो-सञ्चालन-सूचना : सम्प्रति मेट्रो-रेखा २ इत्यस्य बीजिंग-स्थानकस्य आन्तरिक-रङ्गस्य (घटिकायाः ​​दिशि) एकः यात्री मञ्चद्वारस्य उपरि आरुह्य परिचालन-पट्टिकायाः ​​मुख्यरेखायां प्रविष्टवान् स्टेशन-कर्मचारिभिः स्थितिं नियन्त्रयितुं उपायाः कृताः उभयदिशि रेलमार्गान् अन्धकारं कर्तुं उपायान् कृत्वा।

सम्प्रति रेखा २ हेपिङ्ग्मेन्-नगरात् ज़िझिमेन्-पर्यन्तं योन्घेगोङ्ग-स्थानकं यावत् उभयदिशि परिचालनं निर्वाहयति । Dongzhimen, Jianguomen and Qianmen इत्येतयोः मध्ये अस्थायीरूपेण बन्दाः सन्ति । एतेन भवतः असुविधा भवति, कृपया अवगच्छन्तु। विस्तरेण ज्ञातुं मेट्रोसेवा हॉट्लाइन् ९६१६५ इति दूरवाण्याः क्रमेण सम्पर्कं कुर्वन्तु ।