समाचारं

५५ वर्षीयः शी जिओलिन् राज्यपालत्वेन निर्वाचितः, प्रान्तीयसर्वकारे कनिष्ठतमा महिला "शीर्षनेत्री" अस्ति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:शि जिओलिन् सिचुआन् प्रान्तीयजनसर्वकारस्य राज्यपालः निर्वाचितः

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १४ तमे सिचुआन् प्रान्तीयजनकाङ्ग्रेसस्य तृतीयसभायां ३१ जुलै दिनाङ्के शी जिओलिन् सिचुआन् प्रान्तीयजनसर्वकारस्य गवर्नर् इति निर्वाचितः।

पूर्वं शी जिओलिन् सिचुआन् प्रान्तीयजनसर्वकारस्य कार्यवाहकराज्यपालरूपेण कार्यं कृतवती, सम्प्रति देशस्य प्रान्तीयसर्वकारस्य कनिष्ठतमा महिला "शीर्षनेत्री" अस्ति


शि जिओलिन् सिचुआन प्रान्तस्य गवर्नर् निर्वाचितस्य सञ्चिकाचित्रम्

सार्वजनिकसूचनाः दर्शयति यत् शि जिओलिन् इत्यस्य जन्म मे १९६९ तमे वर्षे हानराष्ट्रीयतायाः युयाओ, झेजियांगतः अभवत्, ततः परं शङ्घाई विश्वविद्यालयस्य अभियांत्रिकीविद्यालयात् विद्युत्प्रौद्योगिक्याः प्रमुखायां स्नातकपदवीं प्राप्त्वा सा शङ्घाई-नगरस्य झाबेई-मण्डले दीर्घकालं यावत् कार्यं कृतवती २००६ तमे वर्षे नान्हुईमण्डलस्य उपजिल्लाप्रमुखरूपेण, २००९ तमे वर्षे हाङ्गकौमण्डलस्य उपजिल्लाप्रमुखरूपेण, २०११ तमे वर्षे च हाङ्गकौमण्डलपक्षसमितेः उपसचिवरूपेण नियुक्ता

२०१३ तमे वर्षे शी जिओलिन् शङ्घाई नागरिककार्याणां ब्यूरो इत्यस्य निदेशिका, दलसचिवः च, २०१५ तमे वर्षे च पुतुओ-जिल्लासमितेः सचिवारूपेण नियुक्ता २०१७ तमे वर्षे शी जिओलिन् शङ्घाई नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, नगरपालिकदलसमितेः संयुक्तमोर्चाकार्यविभागस्य मन्त्री, समाजवादस्य शङ्घाईविश्वविद्यालयस्य दलनेतृत्वसमूहस्य सचिवः च अभवत् २०१८ तमे वर्षे शि जिओलिन् जियांग्क्सी-प्रान्तीयसमितेः स्थायीसमितेः सदस्यत्वेन प्रचारविभागस्य मन्त्री च नियुक्तः ।

२०२१ तमस्य वर्षस्य अगस्तमासे शि जिओलिन् सिचुआन् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यत्वेन चेङ्गडुनगरपालिकदलसमितेः सचिवत्वेन च नियुक्तः । २०२३ तमस्य वर्षस्य जुलैमासे सः सिचुआन्-प्रान्तीयदलसमितेः उपसचिवः नियुक्तः, चेङ्गडुनगरपालिकदलसमितेः सचिवत्वेन च समवर्तीरूपेण कार्यं कृतवान्

शी जिओलिन् २० तमे केन्द्रीयसमितेः वैकल्पिकसदस्यः अस्ति ।

अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के सिचुआन् प्रान्तीयदलसमितेः उपसचिवः, राज्यपालः, प्रान्तीयसर्वकारस्य दलनेतृत्वसमूहस्य सचिवः च हुआङ्ग किआङ्गः जिलिन् प्रान्तीयदलसमितेः सचिवे स्थानान्तरितः इति सूचना अभवत् तस्मिन् एव दिने शि जिओलिन् सिचुआन् प्रान्तीयसर्वकारस्य दलसचिवः नियुक्तः ।

४ जुलै दिनाङ्के १४ तमे सिचुआन प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः १३ तमे सत्रे मतदानं कृत्वा "शी जिओलिन् ली वेन्किङ्ग् च नियुक्तिप्रस्तावस्य विषये सिचुआन प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकसभायाः प्रस्तावः" पारितः । तथा च शि जिओलिन् सिचुआन प्रान्तस्य जनकाङ्ग्रेसरूपेण नियुक्तुं निर्णयः कृतः । ली वेन्किङ्ग् इत्यस्य सिचुआन् प्रान्तीयजनसर्वकारस्य उपराज्यपालरूपेण नियुक्तिः कृता ।

सम्प्रति देशे सर्वत्र प्रान्तीयसर्वकारस्य "शीर्षनेतृषु" त्रीणि महिलाः सन्ति, यथा आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य जनसर्वकारस्य अध्यक्षा वाङ्ग लिक्सिया, हेइलोङ्गजियाङ्गप्रान्तस्य जनसर्वकारस्य गवर्नर् लिआङ्ग हुइलिंग्, शि जिओलिन् च , सिचुआन प्रान्तस्य जनसर्वकारस्य राज्यपालः।

वाङ्ग लिक्सिया, महिला, मंगोनियाई, जन्म १९६४ तमे वर्षे जूनमासे जियान्पिङ्ग्, लिओनिङ्ग्-नगरे अभवत् सा १९९२ तमे वर्षे डिसेम्बरमासे चीनस्य साम्यवादीपक्षे सम्मिलितवती, १९८५ तमे वर्षे सितम्बरमासे कार्यं कर्तुं आरब्धा ।तस्याः स्नातकोत्तरपदवी, अर्थशास्त्रे पीएचडी, प्राध्यापिका च अस्ति वाङ्ग लिक्सिया शान्क्सी प्रान्ते दीर्घकालं यावत् कार्यं कृतवती अस्ति, सा शान्क्सी प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य निदेशिका, दलसचिवः च अभवत्, तथा च शान्क्सीप्रान्तस्य टोङ्गचुआननगरसमितेः उपसचिवः मेयरः च अभवत् शान्क्सी-प्रान्तस्य उपराज्यपालः भूत्वा उपमन्त्रीस्तरं प्राप्तवान् । २०१६ तमस्य वर्षस्य अक्टोबर्-मासे वाङ्ग-लिक्सिया-इत्यस्य स्थानान्तरणं प्रान्तेषु आन्तरिकमङ्गोलिया-स्वायत्तक्षेत्रस्य दलसमितेः स्थायीसमित्याम् अभवत् । २०२१ तमस्य वर्षस्य सितम्बरमासे सः आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य दलसमितेः उपसचिवः, स्वायत्तक्षेत्रस्य अध्यक्षः, सर्वकारीयदलसमूहस्य सचिवः च अभवत् वाङ्ग लिक्सिया २० तमे केन्द्रीयसमितेः सदस्यः अस्ति ।

लिआङ्ग हुइलिंग् इत्यस्य जन्म १९६२ तमे वर्षे अगस्तमासे हानराष्ट्रीयत्वेन हुबेईप्रान्तस्य यिचेङ्गतः अभवत्, सा हुबेईप्रान्तस्य उपराज्यपालः, प्रान्तीयदलसमितेः स्थायीसमितेः सदस्या, संयुक्तमोर्चाकार्यविभागस्य मन्त्री च अभवत् २०१६ तमे वर्षे हेबेई प्रान्तीयदलसमितेः स्थायीसमितेः सदस्या, प्रान्तीयअनुशासननिरीक्षणआयोगस्य सचिवा च इति रूपेण २०१८ तमे वर्षे रेडक्रॉस् सोसायटी आफ् चाइना इत्यस्य दलनेतृत्वसमूहस्य सचिवा, कार्यकारी उपाध्यक्षः च नियुक्ता अध्यक्षः। २०२२ तमस्य वर्षस्य डिसेम्बरमासे सः हेलोङ्गजियाङ्ग-प्रान्तीयदलसमितेः उपसचिवः, प्रान्तीयदलसमितेः सचिवः, उपराज्यपालः, कार्यवाहकराज्यपालः च इति कार्यं कृतवान् । २०२३ तमस्य वर्षस्य जनवरीमासे सः हेलोङ्गजियाङ्ग-प्रान्तीयदलसमितेः उपसचिवः, प्रान्तीयसर्वकारस्य दलनेतृत्वसमूहस्य सचिवः, राज्यपालः च अभवत् सा २० तमे केन्द्रीयसमित्याः सदस्या अस्ति ।

पूर्वं निवेदितम् : १.

शी जिओलिन् सिचुआन्-नगरस्य कार्यवाहकराज्यपालः नियुक्ता अस्ति, वर्तमानकाले महिलाप्रान्तीयसर्वकारनेतृणां संख्या त्रीणि यावत् वर्धिता अस्ति



शि जिओलिन् सिचुआनस्य कार्यवाहकराज्यपालः नियुक्तः अस्ति दैनिकसञ्चिकाचित्रम्

14 तमस्य सिचुआन प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः 13 तमे बैठके 4 जुलाईदिनस्य प्रातःकाले मतदानं कृत्वा "शि जिओलिनस्य नियुक्तिप्रस्तावस्य विषये सिचुआनप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकसभायाः प्रस्तावः अनुमोदितः च ली वेन्किङ्ग्" इति कृत्वा शि जिओलिन् इत्यस्य सिचुआन् प्रान्तीयजनकाङ्ग्रेसस्य अध्यक्षत्वेन नियुक्तिः कर्तुं निर्णयः कृतः । प्रान्तीयजनसर्वकारस्य उपराज्यपालेन निर्णयः कृतः यत् शि जिओलिन् सिचुआनप्रान्तीयजनसर्वकारस्य कार्यवाहकः गवर्नर् भवितुम् अर्हति इति

शि जिओलिन् सिचुआन् प्रान्तीयसर्वकारस्य कार्यवाहकराज्यपालः अभवत् ततः परं प्रान्तीयसर्वकारस्य शीर्षनेतृषु महिलाकार्यकर्तृणां संख्या त्रीणि यावत् वर्धिता अस्ति।

सार्वजनिकसूचनाः दर्शयति यत् शी जिओलिन्, महिला, मे १९६९ तमे वर्षे हानराष्ट्रीयतायाः, युयाओ, झेजियांगतः चीनस्य साम्यवादीदलस्य सदस्यः, १९९० तमे वर्षे जुलैमासे कार्यं आरब्धवान्, कार्ये स्नातकस्य छात्रः, एमबीए च .

शि Xiaolin शङ्घाई नगरपालिका नागरिककार्याणां ब्यूरो निदेशकः दलसचिवः, शङ्घाईनगरस्य पुतुओजिल्लासमितेः सचिवः, शङ्घाईनगरसमितेः स्थायीसमितेः सदस्यः तथा संयुक्तमोर्चाकार्यविभागस्य मन्त्री, स्थायीसमितेः सदस्यत्वेन कार्यं कृतवान् जियांग्क्सी प्रान्तीयसमितिः प्रचारविभागस्य मन्त्री च, सिचुआनप्रान्तीयसमितेः स्थायीसमितेः सदस्यः चेङ्गडुनगरसमितेः सचिवः च सा जुलाई २०२३ तमे वर्षे सिचुआनप्रान्तीयदलसमितेः उपसचिवरूपेण नियुक्ता

पूर्वं शि जिओलिन् सिचुआन् प्रान्तीयसर्वकारस्य दलसचिवरूपेण कार्यं कृतवान् आसीत् । पूर्वं सिचुआन् प्रान्तीयदलसमितेः उपसचिवः, गवर्नरः, प्रान्तीयदलसमितेः सचिवः च इति कार्यं कृतवान् हुआङ्ग किआङ्गः जिलिन् प्रान्तीयदलसमितेः सचिवत्वेन स्थानान्तरितः अस्ति

प्रान्तीयसर्वकारस्य शीर्षनेतृरूपेण कार्यं कुर्वन्तौ अन्यौ महिलाकार्यकर्तृद्वयम् अस्ति : आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य दलसमितेः उपसचिवः वाङ्ग लिक्सिया स्वायत्तक्षेत्रस्य अध्यक्षा च, हेलोङ्गजियाङ्गस्य दलसमितेः उपसचिवः च लिआङ्ग हुइलिंग् प्रान्तीयसर्वकारस्य राज्यपालः च ।

वाङ्ग लिक्सिया, महिला, मंगोनियाई, जन्म १९६४ तमे वर्षे जूनमासे जियान्पिङ्ग्, लिओनिङ्ग्-नगरे अभवत् सा १९९२ तमे वर्षे डिसेम्बरमासे चीनस्य साम्यवादीपक्षे सम्मिलितवती, १९८५ तमे वर्षे सितम्बरमासे कार्यं कर्तुं आरब्धा ।तस्याः स्नातकोत्तरपदवी, अर्थशास्त्रे पीएचडी, प्राध्यापिका च अस्ति

वाङ्ग लिक्सिया शान्क्सी प्रान्ते दीर्घकालं यावत् कार्यं कृतवती अस्ति, सा शान्क्सी प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य निदेशिका, दलसचिवः च अभवत्, तथा च शान्क्सीप्रान्तस्य टोङ्गचुआननगरसमितेः उपसचिवः मेयरः च अभवत् शान्क्सी-प्रान्तस्य उपराज्यपालः भूत्वा उपमन्त्रीस्तरं प्राप्तवान् । अक्टोबर् २०१६ तमे वर्षे वाङ्ग लिक्सिया इत्यस्याः स्थानान्तरणं प्रान्तेषु आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य दलसमित्याः स्थायीसमित्याम् अभवत्, ततः तत्सहकालं प्रान्तीयदलसमितेः संयुक्तमोर्चाकार्यविभागस्य मन्त्रीरूपेण कार्यं कृतम् होहहोट नगर दल समिति के सचिव।

२०२१ तमस्य वर्षस्य अगस्तमासे वाङ्ग लिक्सिया आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य दलसमितेः उपसचिवरूपेण स्वायत्तक्षेत्रस्य कार्यवाहकाध्यक्षत्वेन च कार्यं कृतवान्, अनन्तरं पूर्णसदस्यः अभवत्

लिआङ्ग हुइलिंग्, महिला, हानराष्ट्रीयता, अगस्त १९६२ तमे वर्षे जन्म प्राप्य चीनस्य साम्यवादीदलस्य सदस्या । सा हुबेईनगरे दीर्घकालं यावत् कार्यं कृतवती अस्ति तथा च हुबेईप्रान्तस्य साम्यवादीयुवालीगस्य क्षियाङ्गफान् नगरसमितेः सचिवा, हुबेईप्रान्तस्य गुचेङ्गकाउण्टीसमितेः उपसचिवः, क्षियाओगाननगरसमितेः स्थायीसमितेः सदस्यत्वेन च क्रमशः कार्यं कृतवती अस्ति हुबेई प्रान्त, जिओगन शहर के उपमेयर, विकास क्षेत्र कार्यसमित के सचिव, जिओगन नगर समिति के स्थायी समिति सदस्य तथा संगठन विभाग के मंत्री, जिओगन नगर पार्टी समिति के उपसचिव, संगठन विभाग के निदेशक, उपसचिव जिओगन नगर पार्टी समिति के, जिओगन नगर पार्टी समिति के उपसचिव, कार्यवाहक मेयर, मेयर, अध्यक्ष और हुबेई प्रांत के महिला संघ के पार्टी नेतृत्व समूह के सचिव, हुबेई प्रांत के एझोउ नगर पार्टी समिति के सचिव, आदि।

२०१३ तमस्य वर्षस्य जनवरीमासे लिआङ्ग हुइलिंग् इत्यस्याः नियुक्तिः हुबेई-प्रान्तस्य उपराज्यपालरूपेण अभवत् of Trade Unions समितिः, अनुशासननिरीक्षणप्रान्तीयआयोगस्य सचिवः, प्रान्तीयपरिवेक्षकआयोगस्य निदेशकः च । २०१८ तमस्य वर्षस्य अक्टोबर् मासे लिआङ्ग हुइलिंग् चीनस्य रेडक्रॉस् सोसाइटी इत्यस्य पार्टीसचिवरूपेण नियुक्तः, अनन्तरं कार्यकारी उपाध्यक्षत्वेन नियुक्तः ।

२०२१ तमे वर्षे लिआङ्ग हुइलिंग् सर्वचीन-आपूर्ति-विपणन-सहकारीसङ्घस्य संचालकमण्डलस्य निदेशकः, पार्टी-नेतृत्वसमूहस्य उपसचिवः च भविष्यति २०२२ तमस्य वर्षस्य डिसेम्बरमासे लिआङ्ग हुइलिंग् इत्यस्य स्थानान्तरणं हेइलोङ्गजियाङ्ग-प्रान्तीयदलसमितेः उपसचिवः कार्यवाहकराज्यपालः च अभवत्, तदनन्तरवर्षस्य जनवरीमासे पूर्णपदे पदोन्नतः च अभवत्

"70 दशकस्य अनन्तरं" महिलाधिकारिणः नगरपालिकदलसमित्याः सचिवस्य नूतनपदं स्वीकुर्वन्ति, देशे सर्वत्र प्रान्तीयराजधानीषु ४ महिला "शीर्षनेतारः" सन्ति

मे ६ दिनाङ्के फुजियान् दैनिकस्य समाचारानुसारं फूजियान् प्रान्तीयदलसमित्या अद्यैव कामरेड् गुओ निंग्निङ्गं फुझौनगरपालिकदलसमितेः सचिवत्वेन नियुक्तिः कृता।



गुओ निंग्निङ्गः फूझौ नगरपालिकासमितेः सचिवः नियुक्तः अस्ति स्रोतः : पीपुल्स डेली ऑनलाइन

सार्वजनिकसूचनाः दर्शयति यत् गुओ निंग्निङ्ग्, महिला, हानराष्ट्रीयता, जुलाई १९७० तमे वर्षे जन्म प्राप्य, स्नातकस्य छात्रा, चीनस्य साम्यवादीपक्षस्य सदस्यः, दीर्घकालं यावत् बैंकव्यवस्थायां कार्यं कृतवती, तथा च बैंक आफ् चाइना जियाङ्गसु इत्यस्य उपाध्यक्षरूपेण कार्यं कृतवती अस्ति शाखा, चीनस्य बैंकस्य हाङ्गकाङ्गशाखायाः अध्यक्षः, तथा च चीनस्य बैंकस्य सिङ्गापुरशाखायाः अध्यक्षः, कार्यकारीनिदेशकः, उपाध्यक्षः, चीनस्य कृषिबैङ्कस्य दलसमितेः सदस्यः च अन्ये पदाः।

२०१८ तमस्य वर्षस्य अक्टोबर्-मासे गुओ निङ्ग्निङ्ग् इत्यस्य स्थानान्तरणं फुजियान् प्रान्तीयसर्वकारस्य दलनेतृत्वसमूहस्य सदस्यत्वेन कृतम्, नवम्बर् २०१८ तमे वर्षे च फुजियान् प्रान्तीयजनसर्वकारस्य उपराज्यपालः नियुक्तः २०२१ तमस्य वर्षस्य अक्टोबर् मासे गुओ निंग्निङ्ग् फुजियान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः अभवत्, ततः परं फुजियान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, प्रान्तीयसर्वकारस्य कार्यकारी उपराज्यपालः, उपसचिवः च the Party Leadership Group २०२४ तमस्य वर्षस्य अप्रैलतः सः फुजियान् प्रान्तीयदलसमितेः वित्तीयकार्यसमितेः सचिवरूपेण अपि कार्यं करिष्यति ।

फुजियान् प्रान्तीयसर्वकारस्य आधिकारिकजालस्थले दर्शयति यत् नूतनपदं ग्रहीतुं पूर्वं गुओ निंग्निङ्ग् प्रान्तीयसर्वकारस्य कार्यकारीकार्यस्य उत्तरदायी आसीत्, यत्र विकासः सुधारः च (अनाजः भौतिकभण्डारः च), वित्तः, आपत्कालीनप्रबन्धनम् (बाढ़निवारणं, अनावृष्ट्या राहतं च आसीत् ), विदेशकार्याणि, सांख्यिकी, वित्तं, डिजिटल फुजियननिर्माणं, महिलाः बालकाः, साहित्ये इतिहासे च परामर्शदातारः इत्यादयः।

पूर्वं फूझौ नगरपालिकादलसमितेः सचिवरूपेण कार्यं कृतवान् लिन् बाओजिन् अस्मिन् वर्षे जनवरीमासे २७ दिनाङ्के १४ तमे फुजियान् प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः निर्वाचितः।

चाओ न्यूजः अवलोकितवान्,गुओ निंग्निङ्ग् इत्यस्मात् पूर्वं देशस्य प्रान्तीयराजधानीषु त्रीणि महिलाः "शीर्षनेतृत्वेन" कार्यं कृतवन्तः आसन् ते चाङ्गशा नगरपालिकासमितेः सचिवः वु गुइयिंग्, नानजिङ्ग् नगरपालिकासमितेः सचिवः हान लिमिंग्, सङ्घस्य सचिवः शी जिओलिन् च आसन् चेङ्गडु नगरपालिका समितिः ।

२०२१ तमस्य वर्षस्य फरवरी-मासस्य १० दिनाङ्के हुनान्-प्रान्तस्य चाङ्गशा-नगरे प्रमुखकार्यकर्तृणां सभां कृत्वा चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः, चाङ्गशानगरसमितेः मुख्यप्रमुखसहचरानाम् समायोजनस्य विषये प्रान्तीयसमितेः च निर्णयस्य घोषणा कृता: अनुमोदितः चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या सहकर्मी वु गुइयिंगः हुनानप्रान्तीयसमितेः सदस्यत्वेन स्थायीसमितेः सदस्यत्वेन च नियुक्तः अभवत् अनुसन्धानं निर्णयः कृतः यत् कामरेड् वू गुइयिंगः सदस्यत्वेन, स्थायीसमितेः सदस्यत्वेन च नियुक्तः चांगशा नगर दल समिति के सचिव।



वू गुइयिंग् चाङ्गशा नगरपालिकादलसमितेः सदस्यः, स्थायीसमितिः, सचिवः च इति रूपेण कार्यं करोति स्रोतः : चाङ्गशा नगरपालिकासरकारस्य आधिकारिकजालस्थलम्

१९६६ तमे वर्षे जन्म प्राप्य वु गुइयिङ्ग् इत्यनेन बीजिंग-नगरे दीर्घकालं यावत् कार्यं कृतम् अस्ति । २०१८ तमे वर्षे सः हुनाननगरं स्थानान्तरितः अभवत् तथा च क्रमशः हुनानप्रान्तीयजनसर्वकारस्य उपराज्यपालः, दलनेतृत्वसमूहस्य सदस्यः, हुनानप्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, चाङ्गशानगरपालिकदलसमितेः सचिवः, प्रथमः च इति कार्यं कृतवान् चांगशा गैरिसन जिले के पार्टी समिति के सचिव।

तस्मिन् एव वर्षे एप्रिलमासे जियांग्सुप्रान्ते नानजिङ्ग्-नगरपालिका-समितेः सचिवेन समायोजनस्य आरम्भः कृतः, ततः नानजिङ्ग्-नगरस्य तत्कालीनः मेयरः हान-लिमिङ्ग्-इत्यस्य नानजिङ्ग्-नगरपालिका-समितेः सचिवत्वेन पदोन्नतः अभवत् सार्वजनिकसूचनाः दर्शयन्ति यत् १९६४ तमे वर्षे जन्म प्राप्य हान लिमिङ्ग् इत्यनेन जियांग्सु प्रान्ते चाङ्गझौ, नान्टोङ्ग, नानजिङ्ग् इत्यादिषु स्थानेषु कार्यं कृतम् अस्ति ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के प्रातःकाले सिचुआन-प्रान्तस्य चेङ्गडु-नगरे प्रमुखकार्यकर्तृणां सभां कृत्वा केन्द्रसर्वकारस्य निर्णयस्य घोषणा कृता यत् कामरेड् शी जिओलिन् सिचुआन् प्रान्तीयदलसमितेः सदस्यत्वेन, स्थायीसमितेः सदस्यत्वेन नियुक्तः भविष्यति, तथा चेङ्गडुनगरपालिकासमितेः सचिवः कामरेड फैन रुइपिङ्गः सिचुआनप्रान्तीयसमितेः सदस्यत्वेन, स्थायीसमितेः सदस्यत्वेन, चेङ्गडुनगरपालिकसमितेः सचिवत्वेन च कार्यं न करिष्यति, अन्यनियुक्तयः।

मीडिया-समाचारस्य अनुसारं तस्मिन् समये १९६९ तमे वर्षे जन्म प्राप्य शी जिओलिन् देशस्य कनिष्ठतमा महिला प्रान्तीयस्थायिसमितेः सदस्या आसीत्, देशस्य प्रान्तीयराजधानीनगरेषु कनिष्ठतमा "शीर्षनेत्री" च आसीत्

प्रायः वर्षद्वयं यावत् चेङ्गडुनगरपालिकायाः ​​समितिसचिवरूपेण कार्यं कृत्वा शी जिओलिन् नूतनं पदं स्वीकृतवान् अस्ति ।

सिचुआन न्यूज इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य जुलैमासस्य ३ दिनाङ्के अद्यैव चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या अनुमोदनं कृतम् : सहचरः शी जिओलिन् चीनस्य साम्यवादीदलस्य सिचुआनप्रान्तीयसमितेः उपसचिवः नियुक्तः