समाचारं

जापानदेशेन सहसा व्याजदराणि वर्धन्ते! अधुना एव जापानी-देशस्य स्टॉक्-मध्ये तीव्रः वृद्धिः अभवत्! एशिया-प्रशांत-विपण्यं सर्वत्र विस्फोटं कुर्वन् अस्ति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जापानीयानां स्टॉक्स् सहसा सर्वत्र वर्धिताः।


निक्केई २२५ सूचकाङ्कः १.४९% अधिकं ३९१०१.८२ अंकं प्राप्तवान् ।


एशिया-प्रशांतदेशे सर्वे प्रमुखाः सूचकाङ्काः रक्तवर्णे आसन्, येषु हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः दृढतया प्रदर्शनं कृतवान् ।


सुवर्णं रजतं च किञ्चित् उत्थितम् ।


तदतिरिक्तं अन्तर्राष्ट्रीयतैलमूल्यानां वृद्धिः विस्तारिता, मुख्यः अमेरिकीतैलसन्धिः २% अधिकं वर्धितः ।

जापानस्य बैंकः व्याजदराणि वर्धयितुं निश्चयति

जापानस्य बैंकेन मौद्रिकनीतिसमागमः कृतः, वर्तमाननीतिव्याजदरं ०% तः ०.१% तः ०.२५% यावत् समायोजयितुं निर्णयः कृतः । अस्मिन् वर्षे मार्चमासे नकारात्मकव्याजदरनीतिः हृता ततः परं एषा व्याजदरवृद्धिः प्रथमा अस्ति। तदतिरिक्तं जापानस्य बैंकेन अपि आगामिषु एकवर्षे द्वौ वर्षौ जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं निर्णयः कृतः अस्ति ।

अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के जापानस्य बैंकेन स्वस्य नकारात्मकव्याजदरनीतिं समाप्तुं नीतिव्याजदरं -०.१% तः ०.१% पर्यन्तं वर्धयितुं निर्णयः कृतः २००७ तमस्य वर्षस्य फेब्रुवरी-मासात् १७ वर्षाणि अभवन् ।

जापानस्य बैंकेन २०१३ तमे वर्षे अति-शिथिल-मौद्रिकनीतिः आरब्धा । २०१६ तमस्य वर्षस्य फरवरीमासे जापानस्य बैंकेन नकारात्मकव्याजदरनीतिः कार्यान्वितुं आरब्धा, यत्र वाणिज्यिकबैङ्कानां अतिरिक्तभण्डारनिक्षेपेषु व्याजदरः पूर्वस्य ०.१% तः -०.१% यावत् न्यूनीकृतः जापानस्य बैंकः विश्वस्य प्रथमः केन्द्रीयबैङ्कः अस्ति यः नकारात्मकव्याजदरनीतिं कार्यान्वितवान् । जापानस्य बैंकः अस्य अपरम्परागतमौद्रिकनीतिपद्धत्या आर्थिकवृद्धिं प्रेरयितुं महङ्गानि वर्धयितुं च प्रयतते।

ए शेयर्स् उच्छ्रिताः

अद्य ए-शेयरस्य मात्रा अपि वर्धिता, शङ्घाई कम्पोजिट् सूचकाङ्कः २९०० अंकं पुनः प्राप्तवान् अपराह्णे त्रयः प्रमुखाः सूचकाङ्काः सुदृढाः अभवन् ।

तेषु दलाली-स्टॉकेषु सामूहिकरूपेण तीव्रः वृद्धिः अभवत्, येषु जिन्लोङ्ग-शेयरेषु दैनिकसीमायां वृद्धिः अभवत्, ८ दिवसेषु हुआक्सिन्-शेयराः, तियानफेङ्ग-सिक्योरिटीज-सैनिकाः, पैसिफिक-गुओशेङ्ग-फाइनेन्शियल-होल्डिङ्ग्स् इत्यादयः सर्वे सीमायाः आधारेण वर्धिताः हाङ्गकाङ्ग-दलाली-समूहेषु अपि सामूहिकरूपेण वृद्धिः अभवत्, यत्र चाइना-गैलेक्सी-सीआईसीसी-योः ७% अधिकं वृद्धिः अभवत्, गुओलियन-प्रतिभूति-समूहः च ५% अधिकं वर्धितः । ईटीएफ इत्यस्य दृष्ट्या चीनस्य फिन्टेक् ईटीएफ तथा फिन्टेक् ईटीएफ इत्येतयोः मध्ये ६% अधिकं वृद्धिः अभवत्, तथा च ब्रोकरेज इन्डेक् ईटीएफ इत्यस्य ५% अधिकं वृद्धिः अभवत् ।

सिण्डा सिक्योरिटीज इत्यनेन उक्तं यत् भविष्यं पश्यन् प्रतिभूति-उद्योगः सम्पत्तिभ्यः, निधिभ्यः, लेनदेनेभ्यः च बहुपक्षीयं संस्थागतं समर्थनं प्राप्स्यति, अथवा बाजारतन्त्रस्य अनुकूलनं, संसाधनविनियोगदक्षतायाः सुधारः, हरितवित्तः, प्रौद्योगिकी च इति लाभं प्राप्स्यति इति अपेक्षा अस्ति नवोन्मेषण। निवेशदृष्ट्या विलयस्य अधिग्रहणस्य च सम्भावनायुक्तानां प्रमुखप्रतिभूतिसंस्थानां प्रतिभूतिसंस्थानां च विषये ध्यानं दातुं अनुशंसितम् अस्ति

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : झू तियानटिङ्ग