समाचारं

"सामूहिकयान" प्रवृत्तेः अनुसरणं कर्तुं सावधानाः भवन्तु

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः टेलरः, सम्पादकः जिओशिमेई

३१ जुलै दिनाङ्के राक्षसस्य स्टॉक् जनपरिवहनं उच्चैः उद्घाटितम् अभवत्, पूर्वस्मिन् १५ व्यापारदिनेषु ९ दैनिकसीमाः अभिलेखिताः आसन् ।

दाझोङ्गपरिवहनस्य मुख्यव्यापारः परिवहनस्य, अचलसम्पत्व्यापारस्य च अस्ति, पूंजीबाजारे च दीर्घकालं यावत् तस्य विषये बहु ध्यानं न दत्तम् । परन्तु स्मार्ट ऑनलाइन राइड-हेलिंग् अवधारणा स्टॉक् भवितुं अनन्तरं कम्पनी प्रत्यक्षतया केन्द्रबिन्दुः अभवत्, स्टॉकस्य मूल्यं विस्फोटितम्, शेयरधारकाः च सहसा बहु धनं प्राप्तवन्तः

यद्यपि सार्वजनिकयानयानेन बहुविधाः चेतावनीघोषणानि जारीकृतानि तथापि विपण्यां एकः घटना अस्ति यत् बहवः जनाः जनान् प्रवृत्तिम् अनुसरणं न कर्तुं ताडयन्ति, नेत्रे पट्टिकां कृत्वा अनुमानं कुर्वन्ति च। एकदा स्टॉकमूल्यं मार्गं विपर्ययति तदा पुनः उच्चस्तरस्य अटति, कदा मुक्तं भविष्यति इति वयं न जानीमः ।

ए-शेयराः अनुमानस्य सुरक्षितं स्थानं न भवन्ति इति ज्ञातव्यम् ।

नवनवराष्ट्रीयविनियमानाम् समये एव प्रवर्तनं पूंजीविपण्यस्य व्यापकं सुधारणम् अस्ति ।

तदतिरिक्तं अनुमानस्य बलानाम् उपरि दमनं कृत्वा, सूचीविच्छेदनप्रयत्नानाम् सुदृढीकरणेन, योग्यतमानाम् अस्तित्वं च निर्वाहयित्वा एव सम्पूर्णस्य विपण्यस्य समग्रलाभस्य गारण्टी भवितुम् अर्हति

एकदा Zhongtai Securities इत्यनेन आँकडानि निर्मिताः, तथा च 2009 तः 2019 पर्यन्तं श्रेणी निर्धारिता आसीत् सूचकं १०% यावत् शिथिलं कृतम्, एतां आवश्यकतां पूरयन्तः ए-शेयर-कम्पनीनां संख्या ५४, अमेरिकी-स्टोक्-सङ्ख्या २९८ इत्येव अधिका अस्ति ।

उत्तमप्रदर्शनेन उत्तमं विपण्यप्रदर्शनं जातम्, निवेशकाः अपि उदारं प्रतिफलं प्राप्तवन्तः ।

२००८ तमे वर्षे वित्तीयसंकटस्य अनन्तरं अमेरिकी-शेयर-बजारः दशवर्षेभ्यः अधिकं यावत् चलितस्य वृषभ-बाजारात् उद्भूतः .

अपरपक्षे, शाङ्घाई-समष्टिसूचकाङ्कः दशवर्षेभ्यः अधिकं पूर्वं ३,००० बिन्दून् भग्नवान्, ततः गोल-गोलं गतः, अद्यत्वे अपि अस्मिन् स्थाने डुलति अस्मिन् काले आन्तरिक सकलराष्ट्रीयउत्पादः त्रिगुणः अभवत् । यद्यपि चीनस्य शेयरबजारे अस्वस्थतायाः कारणं पूर्णतया सूचीकृतकम्पनीनां गुणवत्तायाः, जीवनशक्तिस्य च अभावः इति न वक्तुं शक्यते तथापि एतत् सर्वथा अपरिहार्यं कारकम् अस्ति

इदं विशेषं अवधारणा स्टॉक् एतावत् लोकप्रियं यत् मार्केट् "प्रवृत्तिम् अनुसृत्य प्रचारं च" इति वातावरणे दीर्घकालं यावत् निमग्नम् अस्ति । उत्तमगुणवत्तायुक्ताः कम्पनयः स्वस्य योग्यं ध्यानं न प्राप्नुवन्ति, यदा तु दुर्गुणवत्तायुक्ताः कम्पनयः वास्तविक-अर्थव्यवस्थायाः सेवायै पूंजी-विपण्यस्य मूल-आशयात् गम्भीररूपेण विकृताः, विचलिताः च भवन्ति

शेयर-बजारे निधिः सर्वदा सम्पूर्ण-आर्थिक-जगति अत्यन्तं गतिशील-उच्चगुणवत्ता-युक्तेषु कम्पनीषु केन्द्रीक्रियताम् | एतत् न केवलं आर्थिकविकासाय अनुकूलं भवति, अपितु निवेशकान् प्रतिफलं अपि प्रदाति, विजय-विजय-गुणचक्रस्य स्थितिं निर्माति, परिणामः च सम्पूर्णस्य विपण्यस्य कृते स्पष्टं आकाशं भवति

अनुमानस्य प्रवृत्तेः अनुसरणस्य युगस्य समाप्तिः भवति, निवेशकानां कृते स्वस्थानस्य सावधानीपूर्वकं परीक्षणस्य आवश्यकता वर्तते ।

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।