समाचारं

मम देशे कुलम् चार्जिंग्-पिल्स्-सङ्ख्या १०.२४४ मिलियन-यूनिट्-पर्यन्तं भवति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धे चार्जिंग् आधारभूतसंरचनायाः निर्माणस्य आरम्भार्थं राष्ट्रिय ऊर्जाप्रशासनेन ३१ दिनाङ्के पत्रकारसम्मेलनं कृतम्। अस्मिन् वर्षे जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण चार्जिंग-ढेरस्य कुलसंख्या १०.२४४ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ५४% वृद्धिः अभवत्; ११ कोटि किलोवाट्, २४ मिलियन नवीन ऊर्जावाहनानां कारचार्जिंगस्य आवश्यकता सुनिश्चिता।

राष्ट्रिय ऊर्जाप्रशासनस्य व्यापकविभागस्य उपनिदेशकः झाङ्ग ज़िंग् इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण नूतनानां ऊर्जावाहनानां चार्जिंगक्षमता प्रायः ५१.३ अरब किलोवाट् घण्टाः आसीत्, यत् वर्षे वर्षे ४०% वृद्धिः अभवत् । . अस्मिन् वर्षे मे-दिवसस्य अवकाशकाले राजमार्गेषु एकस्मिन् दिने शुल्कं गृहीतुं परिमाणं अभिलेखात्मकं स्तरं प्राप्तवान् ।

नूतन ऊर्जावाहनानां दीर्घदूरयात्रायाः आवश्यकतां प्रभावीरूपेण पूरयितुं शक्नुवन्तं अन्तरनगरीयचार्जिंगजालं निर्मातुं राष्ट्रिय ऊर्जाप्रशासनं चार्जिंगसुविधानां विन्यासं निरन्तरं सुदृढं करोति अद्यपर्यन्तं राजमार्गे कुलम् २७,२०० चार्जिंग ढेराः निर्मिताः सन्ति सेवाक्षेत्राणि (पार्किङ्गक्षेत्राणि च), मूलतः देशस्य सर्वाणि चार्जिंगस्थानकानि आच्छादयन्ति ।

राष्ट्रीय ऊर्जा प्रशासनेन चार्जिंग आधारभूतसंरचनानां निर्माणं अनुप्रयोगप्रवर्धनं च कर्तुं केचन काउण्टीः ग्रामीणक्षेत्राणि च संगठितानि सन्ति, देशस्य एकतृतीयाधिकाः प्रान्ताः सर्वेषु नगरेषु ग्रामेषु च चार्जिंगसुविधाः नियोजिताः सन्ति, येन नूतनानां प्रसारणस्य दृढतया समर्थनं कृतम् अस्ति ऊर्जावाहनानि ग्राम्यक्षेत्रं प्रति गच्छन्ति। (सिन्हुआ न्यूज एजेन्सी)