समाचारं

एनिमेटेड् चलच्चित्रं "ड्रैगन वॉचर" अगस्तमासस्य १७ दिनाङ्के प्रदर्शितं भविष्यति ।अजगरः अभिभावकत्वस्य शक्तिं प्रेरयितुं विश्वं प्रति आगच्छति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः टेङ्ग चाओ) ३१ जुलै दिनाङ्के "ड्रैगन वॉचर" इति एनिमेटेड् चलच्चित्रे "ड्रैगन आगमन" संस्करणस्य अन्तिमः ट्रेलरः अन्तिमः पोस्टरः च प्रकाशितः, अगस्तमासस्य १७ दिनाङ्के प्रदर्शितः भविष्यति इति घोषणा अभवत् अयं चलच्चित्रः आस्ट्रेलियादेशस्य लेखिका कैरोल् विल्किन्सन इत्यस्याः एव नामधेयस्य उपन्यासात् रूपान्तरितः अस्ति, अत्र लुओक्सिङ्गलिंग्-नगरस्य एकस्याः साधारणस्य लघुकन्यायाः कथा अस्ति, या आकस्मिकतया "अजगर-रक्षिका" इति स्वस्य परिचयं आविष्करोति जगत्, डान्जी, अण्डं च उच्छ्रितुं प्रवृत्तस्य अजगरस्य रक्षणं करोति, तथा च हैम्स्टर-सहभागी हुआहुआ मनुष्याणां अजगरस्य च मध्ये शान्तिं निर्वाहयितुम् साहसिकयात्रायां प्रविशति ।

अस्य चलच्चित्रस्य सहनिर्देशनं ली जियानपिङ्ग्, साल्वाडोर सिमो च अस्ति, अभिनेता याङ्ग एन् अपि विशेषा स्वरभूमिकां निर्वहति । एतत् चलच्चित्रं चीन-स्पेन-देशयोः उच्चस्तरीय-एनिमेशन-चलच्चित्रनिर्माण-दलानि एकत्र आनयति यत् चलच्चित्रस्य गुणवत्तायाः दृश्य-प्रभावशैल्याः च गारण्टीं ददाति, अस्मिन् चलच्चित्रे पारम्परिक-चीनी-संस्कृतेः तत्त्वानि अपि समाविष्टानि सन्ति, येन "द क्लासिक आफ् माउण्टेन्स्" इत्यस्मात् यिंग-लाङ्ग-इत्यस्य प्रतिबिम्बम् आनयति and Seas" to the screen. शिक्षायाः मनोरञ्जनस्य महत्त्वं पारम्परिकचीनीसंस्कृतेः प्रचारस्य च साक्षात्कारं कुर्वन्तु।

सम्पादक Xu Meilin

प्रूफरीडर यांग ली