समाचारं

विदेशीयमाध्यमानां चर्चा : GTA6 इत्यस्य विमोचनेन बहवः PS4 खिलाडयः PS5 इत्यत्र उन्नयनं कर्तुं समर्थाः भवितुम् अर्हन्ति वा?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमेन GameIndustry इत्यनेन एकः लेखः प्रकाशितः यस्मिन् चर्चा कृता यत् "GTA6" इत्यस्य विमोचनेन खिलाडयः स्वस्य PS4 इत्यस्य PS5 इत्यस्य उन्नयनार्थं प्रेरिताः भविष्यन्ति वा इति।


अस्मिन् वर्षे मेमासे सोनी इत्यनेन प्रकाशितं यत् PS5 इत्यस्य विपण्यां चतुर्वर्षेभ्यः अस्ति चेदपि ५०% उपयोक्तारः अद्यापि PS4 इत्यस्य उपयोगं कुर्वन्ति । GameIndustry इत्यस्य मतं यत् कारणस्य भागः ऑनलाइन-सेवा-क्रीडाणां लोकप्रियतायाः सम्बन्धी अस्ति-"Unruly Alliance" इत्येतत् विहाय, मार्केट्-मध्ये लोकप्रियाः ऑनलाइन-सेवा-क्रीडाः सर्वे PS4-इत्यस्य समर्थनं कुर्वन्ति

तस्मिन् एव काले मार्केट् एनालिसिस एजेन्सी Ampere इत्यस्य आँकडानि दर्शयन्ति यत् "GTAOL" इत्यस्य 20 मिलियनतः अधिकेषु सक्रियप्रयोक्तृषु PS4 सर्वाधिकं प्रयुक्तः मञ्चः अस्ति तथा च अन्येभ्यः मञ्चेभ्यः दूरम् अग्रे अस्ति


Ampere इत्यस्य मुख्यः गेमिङ्ग् विश्लेषकः Piers Harding-Rolls इत्यनेन उक्तं यत्, “यदा GTA 6 इत्यस्य विमोचनं भविष्यति तदा अधिकाः GTA Online खिलाडयः नवीनतम-कन्सोल्-इत्येतत् प्रति स्विच् करिष्यन्ति तथापि अद्यापि महत्त्वपूर्णाः खिलाडयः भवितुम् अर्हन्ति ये प्राचीन-उपकरणानाम् अथवा PC-इत्यस्य उपयोगं निरन्तरं कुर्वन्ति .आम्।अनुमानं भवति यत् Rockstar "GTAOL" इत्यस्य संचालनं निरन्तरं करिष्यति, परन्तु अस्य अर्थः अस्ति यत् तेषां एकस्मिन् समये बहुसमुदायस्य निर्वाहस्य आवश्यकता वर्तते, यतः "GTA6" इत्यस्य विमोचनानन्तरं उपयोक्तृमूलस्य विभक्तिः भविष्यति

गेमइण्डस्ट्री इत्ययं दर्शयति यत् आर्थिक-अस्थिरतायाः, जीवनव्ययस्य च वर्धमानस्य कालखण्डे क्रीडकाः स्वव्ययस्य रूढिवादीः भविष्यन्ति । परन्तु यदि कश्चन क्रीडा अस्ति यः जनानां उपकरणानां उन्नयनस्य इच्छां प्रेरयितुं शक्नोति तर्हि सः "GTA6" इति भवितुमर्हति ।