समाचारं

अनेकनिधिकम्पनीनां उपमहाप्रबन्धकाः व्यक्तिगतकारणात् कार्यसमायोजनेन च राजीनामा दत्तवन्तः।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के वरिष्ठप्रबन्धनकर्मचारिणां परिवर्तनस्य विषये अनेकाः निधिकम्पनयः घोषणां कृतवन्तः ।

सीआईसीसी कोषस्य उपमहाप्रबन्धकः किउ यान्बिङ्ग् इत्यनेन २९ जुलै दिनाङ्के व्यक्तिगतकारणात् राजीनामा दत्तः । नानकै एक्स्प्रेस् इत्यस्य एकः संवाददाता अवलोकितवान् यत् किउ यान्बिङ्ग् इत्यनेन पूर्वं स्वेन प्रबन्धितस्य कोषस्य कोषप्रबन्धकत्वेन राजीनामा दत्तः । त्रयः निधिः, CICC Xinrui Selection, एकवर्षस्य होल्डिंग अवधिः, CICC Ruihe, CICC Hengyou च क्रमशः 28 जून दिनाङ्के Ding Yang तथा Ding Tianyu इत्येतयोः निधिप्रबन्धकरूपेण नियुक्तवन्तः, तथा च 12 जुलाई दिनाङ्के Qiu Yanbing इत्यस्य राजीनामास्य घोषणां कृतवन्तः

हुआबाओ फण्ड् इत्यस्य कार्यकारी उपमहाप्रबन्धकः लियू शीन् अपि ३० जुलै दिनाङ्के व्यक्तिगतकारणात् राजीनामा दत्तवान् ।रिज्यूमे सूचना दर्शयति यत् लियू ज़िन् इत्यस्य कार्यानुभवः समृद्धः अस्ति सः सीआईसीसी इत्यस्य निवेशबैङ्कविभागस्य विश्लेषकः प्रबन्धकः च, मेरिल लिन्च् (एशिया पैसिफिक) कम्पनी लिमिटेड् इत्यस्य निवेशबैङ्किंगविभागस्य प्रबन्धकः, उपाध्यक्षः/निर्देशकः इति रूपेण कार्यं कृतवान् अस्ति के एशियाई कॉर्पोरेट वित्तपोषण विभाग, क्रेडिट Suisse हांगकांग कं, लिमिटेड निवेश बैंकिंग विभाग के उपाध्यक्ष, बीजिंग के मुख्य वित्तीय अधिकारी Chunyu Tianxia सॉफ्टवेयर कं, लिमिटेड, एशिया निवेश परामर्श कं, लिमिटेड के वरिष्ठ सलाहकार, आदि .

अपि,ब्लैकरॉक् फण्ड् इत्यस्य उपमहाप्रबन्धकः मुख्यनिवेशपदाधिकारी च लु वेन्जी इत्यनेन कार्यसमायोजनस्य कारणेन ३१ जुलै दिनाङ्के उपमहाप्रबन्धकपदेन राजीनामा दत्तः ।अवगम्यते यत् सः ब्लैक रॉक इन्वेस्टमेण्ट् मैनेजमेण्ट् (शंघाई) कम्पनी लिमिटेड् इत्यस्मिन् निवेशस्य प्रमुखः, यूबीएस सिक्योरिटीज कम्पनी लिमिटेड् इत्यस्मिन् निवेशस्य रणनीतिकारः, पिंग एन् एसेट मैनेजमेंट कम्पनी लिमिटेड् इत्यस्मिन् पोर्टफोलियो आवंटनप्रबन्धकः इति रूपेण कार्यं कृतवान् अस्ति । and investment manager at चीन अन्तर्राष्ट्रीय राजधानी निगम (हांगकांग) कं, लिमिटेड .


नानकै एक्स्प्रेस् इत्यस्य एकः संवाददाता अवलोकितवान् यत् लु वेन्जी इत्यनेन प्रबन्धितस्य धनस्य निरपेक्षं प्रतिफलं आदर्शं नास्ति । ३० जुलैपर्यन्तं ब्लैकरॉक् एडवांस्ड मैन्युफैक्चरिंग् इत्यस्य एकवर्षीयं मिक्स ए तथा सी इत्येतयोः कार्यकालस्य कालखण्डे क्रमशः -१६.१३% तथा -१६.९२% प्रतिफलं प्राप्तम् अस्ति । क्रमशः ३१.१५% तथा -३२.०१% ।

अवगम्यते यत् ब्लैक रॉक् फण्ड् इत्यस्य स्थापना २०२० तमस्य वर्षस्य सितम्बर् १० दिनाङ्के अभवत् ।इदं पूर्णतया विदेशीयस्वामित्वयुक्ता सार्वजनिकनिधिप्रबन्धनकम्पनी अस्ति तथा च ब्लैक रॉक् फाइनेन्शियल मैनेजमेण्ट् कम्पनीद्वारा शतप्रतिशतम् नियन्त्रितम् अस्ति २०२२ तमस्य वर्षस्य मे-मासे अस्य पञ्जीकृत-पूञ्जी ३० कोटि-युआन्-रूप्यकाणि यावत् परिवर्तिता, नवम्बर-मासे २०२३ तमे वर्षे तस्य पञ्जीकृत-पूञ्जीम् १ अरब-युआन्-रूप्यकाणि यावत् वर्धिता;

Tiantian Fund Network दर्शयति यत् जून २०२४ तमस्य वर्षस्य अन्ते यावत् BlackRock Fund इत्यस्य सार्वजनिकप्रबन्धनपरिमाणं ४.०३७ अरब युआन् आसीत्, प्रबन्धनाधीननिधिनां संख्या १८ आसीत्, येषु संकरनिधिनां परिमाणं ३.६०२ अरब युआन् आसीत्, तस्य परिमाणं च बन्धकनिधिः ४३५ मिलियन युआन् आसीत् ।