समाचारं

अद्यतनम् !प्रतिभूतिसंस्थानां कृते व्यावसायिकमूल्यांकनपद्धतेः पुनरीक्षणम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता झाओ Xinyi

रिपोर्टर्-जनाः उद्योगात् ज्ञातवन्तः यत् चीन-प्रतिभूति-सङ्घः अद्यैव प्रतिभूति-कम्पनीनां कृते "प्रतिभूति-कम्पनीनां प्रमुख-संपत्ति-पुनर्गठनानां कृते वित्तीय-परामर्श-व्यापारस्य अभ्यास-गुणवत्ता-मूल्यांकनस्य उपायाः" इति प्रतिभूति-कम्पनीभ्यः जारीकृतवान्, मतं च याचितवान्

सामग्रीदृष्ट्या अस्मिन् पुनरीक्षणे पञ्च पक्षाः सन्ति, यथा...वार्षिकमूल्यांकनव्याप्तिषु समाविष्टानां पञ्जीकरण-आधारित-परियोजनानां कृते समय-मानकानां समायोजनं करणीयम्, परियोजनानां संख्यायाः न्यूनतम-आवश्यकतानां वर्धनं च तथा व्यावसायिकपरिमाणसूचकानाम् भारः व्यवसायान् विलोपयतु नवीनतासूचकानाम् अनुमोदनव्यवस्थायाः च विषये प्रासंगिकाः अभिव्यक्तिः

एषः संशोधितः मसौदाः दर्शयति यत् क श्रेणीरूपेण मूल्याङ्कितानां प्रतिभूतिकम्पनीनां न केवलं शीर्ष २०% मध्ये व्यापकः स्कोरः भवितुम् अर्हति, अपितु तेषां विपण्यप्रभावः अपि प्रबलः भवितुम् अर्हतिस्पष्टीकरोतु यत् "सिद्धान्ततः ये प्रतिभूतिकम्पनयः शीर्ष २०% मध्ये स्थानं प्राप्नुवन्ति तथा च उद्योगस्य औसतात् उपरि अनेकाः परियोजनाः सन्ति ताः कवर्गः" इति ।

पञ्च मुख्यसंशोधनम्

एतत् संशोधनं वार्षिकमूल्यांकनव्याप्तेः अन्तः समाविष्टानां पञ्जीकरण-आधारित-परियोजनानां समय-मानकानां समायोजनं करोति ।

संशोधनटिप्पणीषु ज्ञायते यत् ये परियोजनाः प्रकटिताः परन्तु न स्वीकृताः तेषां समीक्षा पञ्जीकरणप्रक्रियायां न प्रविष्टाः इति विचार्य अतः परियोजनानां गुणवत्तायाः मूल्याङ्कनं कर्तुं न शक्यते।वार्षिकमूल्यांकनस्य व्याप्तेः अन्तः समाविष्टाः पञ्जीकरण-आधारित-परियोजनाः ताभ्यां परियोजनाभ्यः समायोजिताः भविष्यन्ति यत्र मूल्याङ्कन-कालस्य मध्ये प्रथमवारं स्वतन्त्र-वित्तीय-सल्लाहकारस्य प्रतिवेदनं प्रकटितं भवति, मूल्याङ्कन-कालस्य कालखण्डे आदान-प्रदानेन स्वीकृतानां परियोजनानां कृते।

तदतिरिक्तं अस्मिन् संशोधने कवर्गस्य कम्पनीनां चयनमापदण्डः अपि कठोररूपेण निर्धारितः अस्ति ।परियोजनानां संख्यायाः न्यूनतमं आवश्यकतां योजयन्तु . प्रतिभूतिकम्पनयः येषां मूल्याङ्कनं कवर्गः,शीर्ष २०% मध्ये व्यापकं स्कोरं भवितुं अतिरिक्तं तस्य विपण्यप्रभावः अपि प्रबलः भवितुम् अर्हति ।

एतत् पुनरीक्षणं परियोजनागुणवत्तासूचकानां कृते स्कोरिंग् पद्धत्यां अपि सुधारं करोति ।प्रत्येकस्य परियोजनायाः गुणवत्तास्कोरस्य औसतं कम्पनीयाः परियोजनागुणवत्तासूचकस्कोररूपेण उपयुज्यताम्, परियोजनानिवृत्तिः इत्यादयः समाप्तिस्थितयः एकस्याः परियोजनायाः गुणवत्तास्कोरे प्रतिबिम्बिताः भविष्यन्ति, तथा च समाप्तेः कारणानि विनिमयस्य समीक्षानियमानुसारं विभेदितबिन्दून् त्रयः स्तराः नियुक्ताः भविष्यन्ति

विशेषतः, क, ख, ग इत्येतयोः गुणवत्तामूल्याङ्कनं येषां परियोजनानां समाप्तिः न कृता, तेषां कृते तत्सम्बद्धानि स्कोराः ५० अंकाः, ४० अंकाः, २५ अंकाः च समायोजिताः भवन्ति समाप्ताः परियोजनाः क्रमशः ४० अंकाः, २० अंकाः, ० अंकाः च नियुक्ताः भवन्ति भिन्न-भिन्न-स्थित्यानुसारम् ।

व्यावसायिकपरिमाणसूचकस्य स्कोरिंगपद्धतेः भारस्य च दृष्ट्या एतत् पुनरीक्षणं विभिन्नकम्पनीनां व्यावसायिकपरिमाणे भेदं अधिकसटीकरूपेण प्रतिबिम्बयितुं भवति व्यावसायिकपरिमाणस्य प्रत्येकस्य कम्पनीयाः श्रेणीनुसारं एकैकशः अंकाः नियुक्ताः भवन्ति, येन स्कोरः पदे पदे परिवर्तनं कर्तुं शक्नोति तथा च स्कोरस्य अन्तरं स्थापयितुं परिवर्तनं परिहरितुं शक्नोति परन्तु अत्यन्तं विषमः न।

अस्मिन् संशोधने व्यावसायिकनवीनीकरणसूचकानाम् अनुमोदनव्यवस्थायाः च विषये प्रासंगिकानि वचनानि अपि विलोपितानि ।

गतवर्षे ५ दलालाः क श्रेणी इति मूल्याङ्किताः आसन्

प्रतिभूतिकम्पनीनां मार्गदर्शनार्थं स्वस्य "द्वारपालक" कर्तव्यं प्रभावीरूपेण कर्तुं तथा च सूचीबद्धकम्पनीनां गुणवत्तायां सुधारं प्रवर्धयितुं चीनप्रतिभूतिसङ्घः "प्रतिभूतिषु प्रमुखसंपत्तिपुनर्गठनार्थं वित्तीयपरामर्शव्यापारस्य अभ्यासगुणवत्तामूल्यांकनस्य उपायाः" इति संशोधनं कृत्वा जारीकृतवान् कम्पनीज" मे २०२२ तमे वर्षे (चीन सिक्योरिटीज एसोसिएशन [२०२२] १२५), तदनुसारं २०२२ तमे वर्षे २०२३ तमे वर्षे च मूल्याङ्कनकार्यं कृतवान् ।

चीनप्रतिभूतिसङ्घः पूर्वं प्रतिभूतिकम्पनीनां २०२३ वित्तीयपरामर्शव्यापारव्यवहारगुणवत्तामूल्यांकनपरिणामानां घोषणां कृतवान्, यत्र ५ ए श्रेणीयाः कम्पनयः, २८ ख श्रेणीयाः कम्पनयः, ८ ग श्रेणीयाः कम्पनयः च सन्ति

क श्रेणीं प्राप्तवन्तः पञ्च प्रतिभूतिसंस्थाः सन्ति गुओटाई जुनान्, सीआईसीसी, झोंगताई सिक्योरिटीज, सीआईटीआईसी निर्माणनिवेशः, सीआईटीआईसी सिक्योरिटीज च ।


उल्लेखनीयं यत् सूचीकृतकम्पनयः विलयेन, अधिग्रहणेन, पुनर्गठनयोः माध्यमेन स्वनिवेशमूल्यं वर्धितवन्तः, नीतिसमर्थनं च निरन्तरं प्राप्नुवन्ति नवीन "राष्ट्रीयनवलेखाः" सूचीकृतकम्पनीनां मुख्यव्यापारेषु ध्यानं दातुं प्रोत्साहयितुं प्रस्तावन्ति तथा च विकासस्य गुणवत्तां सुधारयितुम् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य, इक्विटीप्रोत्साहनस्य इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगं कर्तुं प्रस्तावन्ति।

अस्मिन् वर्षे मार्चमासे चीनप्रतिभूति नियामकआयोगेन जारीकृते "प्रतिभूतिकम्पनीनां तथा सार्वजनिकप्रस्तावनिधिनां पर्यवेक्षणं सुदृढं कर्तुं प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणे त्वरिततां (परीक्षण)" इति रायाः अपि उक्तवन्तः यत्,विलय, अधिग्रहण, पुनर्गठन, संगठनात्मक नवीनता इत्यादीनां माध्यमेन अग्रणीसंस्थानां उत्तमाः सशक्ताः च भवितुम् समर्थनं कुर्वन्तु।

सम्पादकः - कप्तानः

समीक्षकः जू वेन