समाचारं

Xiaomi Motors : Xiaomi SU7 इत्यस्य अधिकतमं वेडिंग् गभीरता 350mm अस्ति तथा च जलं गत्वा पञ्च स्वपरीक्षाः भवति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै २०१९.शाओमी कारघोषितशाओमी SU7नेटिजनानाम् प्रश्नानाम् उत्तरं दत्त्वा (प्रकरणं ५७)।

केचन नेटिजनाः पृष्टवन्तः, Xiaomi SU7 इत्यस्य अधिकतमं वेडिंग् गभीरता किम् अस्ति?

Xiaomi Motors इत्यनेन उक्तं यत् यदा Xiaomi Mi SU7 इत्यस्य अर्धभारः (यात्री १५०kg + सामानः ३०kg) भवति तदायानस्य अधिकतमं डुबकीगहनता ३५०मि.मी. (चक्रकेन्द्रस्य ऊर्ध्वतायाः समतुल्यम्) भवति ।यदि जलस्य गभीरता आकस्मिकतया एतां गभीरताम् अतिक्रमति तर्हि वाहनस्य स्थितिनिरीक्षणार्थं तत्क्षणमेव विक्रयोत्तरसेवाया: सम्पर्कं कर्तुं अनुशंसितम्।

यदा वाहनं निश्चलजलेन गच्छति तदा वाहनस्य वेगं ५-७कि.मी.

तदतिरिक्तं Xiaomi Motors इत्यनेन अपि उक्तं यत् वर्षायुक्तेषु मार्गेषु वा स्खलितमार्गेषु वा वाहनचालनकाले स्वस्य गतिं न्यूनीकर्तुं सावधानतया चालनं च अवश्यं कुर्वन्तु।

आपत्कालीन ब्रेकिंग्, द्रुतगतिः अथवा आकस्मिकं सुगतिम् इत्यादीनां कार्याणां परिहाराय प्रयतध्वम्, येन वाहनस्य नियन्त्रणं कठिनं भवितुम् अर्हति अथवा वर्षादिनेषु वाहनचालनकाले चालकस्य दृष्टिः प्रभाविता न भवेत्

विशेषस्मरणम् : अतिरिक्तसुरक्षाखतराः परिहरितुं उपयोक्तारः इच्छया जले न डुबन्ति, उच्चवेगेन जलं न डुबन्ति इति अनुशंसितम्।

तदतिरिक्तं यदि जले डुबकी मारने वाहनस्य वेगः अत्यधिकः भवति तर्हि वाहनस्य बाह्य-ट्रिम्-भागाः, अण्डरबॉडी-रक्षकाः च प्रक्षालितुं अपि जोखिमः भवितुम् अर्हति

सामान्ययानस्य जलं प्रविष्टस्य अनन्तरं उपयोक्तारः निम्नलिखितवस्तूनि स्वयमेव परीक्षणं कुर्वन्तु इति अपि अनुशंसितम् ।यदि समस्याः प्राप्यन्ते तर्हि निरीक्षणार्थं Xiaomi Auto Service Center इत्यनेन सम्पर्कं कर्तुं शक्नुवन्ति:

ब्रेक-पैडलं हल्केन निपीडयन्तु (घर्षणेन उत्पद्यमानं तापं ब्रेक-पैड्-शुष्कीकरणं कर्तुं शक्नोति) तथा च पश्यन्तु यत् ब्रेक सम्यक् कार्यं करोति वा इति;

जलमार्गे वाहनचालनं कृत्वा वाहनस्य जलं ज्ञात्वा स्टीयरिंग-सहायता सामान्या अस्ति वा इति जाँचयितुं सुगति-चक्रं परिवर्तयन्तु, तत्क्षणमेव Xiaomi Auto Service Center सम्पर्कं कुर्वन्तु; निरीक्षणम् ।