समाचारं

टेस्ला सिएटलनगरे मोटरसाइकिलचालकं मारयति, मारयति च, अन्वेषणेन पुष्टिः भवति यत् तस्मिन् समये वाहनस्य FSD मोड् आसीत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on July 31: अमेरिकादेशस्य वाशिङ्गटनराज्यस्य अधिकारिणः मंगलवासरे अवदन् यत् तेषां निर्धारितं यत् अस्मिन् वर्षे एप्रिलमासे Seattle इत्यस्य समीपे मोटरसाइकिलचालकस्य मृत्युः कृतः टेस्लाकारः दुर्घटनासमये "Full Self Driving" इत्यत्र आसीत्। वाहनचालनम्, FSD) मोड।


अन्वेषकाः २०२२ तमस्य वर्षस्य टेस्ला मॉडल् एस इत्यस्य इवेण्ट् डाटा रिकार्डर् इत्यस्मात् सूचनां डाउनलोड् कृत्वा एतस्य तथ्यस्य पुष्टिं कृतवन्तः । दुर्घटनायाः उत्तरदायी चालकः गृहीतः अस्ति।"कारणं आसीत् यत् सः FSD मोड् मध्ये वाहनचालनकाले असावधानः इति स्वीकृतवान्, अग्रे गच्छन् स्वस्य मोबाईलफोनस्य उपयोगेन विचलितः अभवत्, तस्य कृते चालनं कर्तुं यन्त्रे विश्वासं कृतवान् . वाशिङ्गटनराज्यस्य राजमार्गगस्त्यस्य प्रवक्ता उक्तवान् यत् अद्यापि अस्य प्रकरणस्य अन्वेषणं क्रियते, अतः कोऽपि आरोपः न दाखिलः।

टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् गतसप्ताहे अवदत् यत् अस्य वर्षस्य अन्ते यावत् "एफएसडी"-प्रणाली पर्यवेक्षणं विना कार्यं कर्तुं शक्नोति इति सः अपेक्षां करोति । सः वर्षाणां यावत् चालकरहितस्य टैक्सी-वाहनानां बेडां प्रक्षेपणं कर्तुं प्रतिज्ञां कृतवान् अस्ति । परन्तु अद्यतन-उपार्जन-आह्वान-समये सः स्वस्य पूर्व-पूर्वसूचनाः "अति-आशावादी" इति स्वीकृतवान् ।

सिएटलतः ईशानदिशि प्रायः २४ किलोमीटर् दूरे उपनगरे अयं दुर्घटना अभवत् वाशिङ्गटननगरस्य स्टैन्वुड्-नगरस्य २८ वर्षीयः मोटरसाइकिलचालकः जेफ्री निसेन् कारस्य अधः अटन् अभवत्, ततः सः स्थले एव मृतः।

आईटी हाउसस्य अनुसारं टेस्ला इत्यस्य आंशिकरूपेण स्वायत्तवाहनचालनप्रणालीनां द्वौ समुच्चयौ स्तः: "FSD" नगरस्य गलीषु सहितं विविधमार्गस्थितौ बहवः वाहनचालनकार्यं कर्तुं शक्नोति; अग्रे। कदाचित् टेस्ला-स्वामिनः नामद्वयं भ्रमयन्ति ।

टेस्ला अवदत्, .सम्प्रति द्वयोः अपि प्रणालीयोः पूर्णतया स्वायत्तवाहनचालनस्य क्षमता नास्ति , चालकः कदापि वाहनस्य नियन्त्रणं ग्रहीतुं सज्जः भवितुमर्हति। "FSD" प्रणाली सार्वजनिकमार्गेषु चयनितैः टेस्लास्वामिभिः परीक्षिता अस्ति, अधुना एव कम्पनी "FSD Supervised" इति नामकरणं कृतवती ।

मस्कः अवदत् यत् कम्पनी १० अक्टोबर् दिनाङ्के समर्पितां चालकरहितं टैक्सी प्रक्षेपयिष्यति यत् एतस्य प्रणाल्याः उपयोगं करिष्यति। पूर्वं ८ अगस्ततः १० अक्टोबर् पर्यन्तं आयोजनं स्थगितम् आसीत् यतः मस्कः वाहनस्य परिवर्तनं कर्तुम् इच्छति स्म ।

मस्कः निवेशकान् कथयति स्म यत् टेस्ला कारकम्पनीयाः अपेक्षया अधिकं रोबोटिक्स-कृत्रिमबुद्धि-कम्पनी अस्ति, अनेके निवेशकाः रोबोटिक्स-विषये दीर्घकालीन-संभावनायाः आधारेण कम्पनीयां निवेशं कृतवन्तः