समाचारं

JPMorgan Funds बोनस उत्पाद टूलबॉक्स पूर्ण करता!वर्षस्य कालखण्डे नवप्रवर्तितसाधारणइक्विटीनिधिषु Morgan Dividend Select इत्यस्य IPO धनसङ्ग्रहः प्रथमस्थानं प्राप्तवान्丨Fund Observation

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोर्गन फण्ड् इत्यस्य घोषणासूचनानुसारं ३० जुलै २०१९ दिनाङ्के ।मोर्गन डिविडेण्ड् प्रिफरेड् स्टॉक फण्ड् आधिकारिकतया स्थापितः, कोषेण सर्वैः माध्यमैः ९७ कोटि युआन् धनं संग्रहितम्, वैधसदस्यतागृहेषु संख्या १३,२६९ अस्ति ।

वायुदत्तांशैः ज्ञायते यत् कोषः अस्तिअस्मिन् वर्षे अद्यावधि (३० जुलैपर्यन्तं) बृहत्तमः निर्गमनपरिमाणः, सर्वाधिकं ग्राहकानाम् संख्यां च युक्तः साधारणः स्टॉककोषः . तदतिरिक्तं, अस्मिन् वर्षे (३० जुलैपर्यन्तं) नवस्थापितानां सक्रिय-इक्विटी-लाभांश-विषय-निधिषु (सामान्य-स्टॉक-निधिः, आंशिक-स्टॉक-संकर-निधिः च)धनसङ्ग्रहपरिमाणस्य ग्राहकसङ्ख्यायाः च दृष्ट्या अयं कोषः शीर्षत्रयेषु स्थानं प्राप्नोति ।

उत्पादप्रकाशनसूचना दर्शयति,मॉर्गन लाभांश चयन निधि स्टॉकनिवेशस्य अनुपातः निधिसम्पत्त्याः ८०% तः न्यूनः न भविष्यति, तथा च लाभांशविषयेषु सम्बद्धेषु स्टॉकेषु निवेशस्य अनुपातः गैर-नकदनिधिसम्पत्त्याः ८०% तः न्यूनः न भविष्यतितत्‌स्टॉक भागः CSI लाभांशसूचकाङ्कस्य उपयोगं बेन्चमार्कसूचकाङ्करूपेण करोति । , परिमाणात्मक-स्टॉक-चयन-प्रतिरूपस्य माध्यमेन स्टॉक-विभागस्य निर्माणं, निवेश-प्रतिफलं प्राप्तुं प्रयत्नः करणीयः यत् प्रदर्शन-तुलना-मापदण्डात् अधिकं भवति ।निवेशं कर्तुं ध्यानं दत्तव्यम्लाभांशः तुल्यकालिकरूपेण स्थिरः भवति, लाभांशस्य दरः अपि अधिकः भवतिसूचीकृतकम्पनीनां ।

वर्षस्य आरम्भे निरन्तरं वर्धमानाः लाभांशसम्पत्तौ अद्यतनकाले महत्त्वपूर्णं सुधारं दृष्टवन्तः । पवनदत्तांशैः ज्ञायते यत् ३० जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं सीएसआई लाभांशसूचकाङ्कः वर्षे अधिकांशं लाभं त्यक्तवान्, अस्मिन् वर्षे १.३२% वृद्धिः अभवत्, परन्तु सीएसआई सर्वसूचकाङ्कस्य तुलने तस्य स्पष्टं उत्कृष्टं प्रदर्शनम् अस्ति (-११.६६%) अस्मिन् एव काले ।


स्रोतः - वायुः । सूचकाङ्कस्य पूर्वप्रदर्शनं तस्य भविष्यस्य कार्यप्रदर्शनस्य पूर्वानुमानं न करोति, न च कोषस्य कार्यप्रदर्शनस्य गारण्टीं भवति ।

अल्पकालिकसुधारेन लाभांशसम्पत्त्याः आवंटनस्य मूल्ये परिवर्तनं न भवति . सिन्हुआ वित्तस्य अनुसारं बहवः उद्योगस्य अन्तःस्थजनाः अवदन् यत् लाभांशसम्पत्त्याः हाले सुधारस्य विषयेलाभांशसम्पत्त्याः अद्यापि महत् आकर्षणं निवेशमूल्यं च अधुना भविष्ये च अस्ति ।

हुआजिन सिक्योरिटीज इत्यस्य मतं यत् , मध्यमकालीनरूपेण लाभांशप्रधानशैली परिवर्तनं कठिनं भवेत् । वर्तमान अर्थव्यवस्था लाभप्रदता च निरन्तरं दुर्बलं पुनर्प्राप्तिप्रवृत्तिं दर्शयति प्रथमं, अचलसम्पत्स्य दबावेन ऋणक्षयचक्रस्य च अधीनं निवेशस्य उपभोगस्य च दुर्बलवृद्धिदरं मध्यमकालीनरूपेण विपर्ययितुं कठिनं भविष्यति। द्वितीयं, औद्योगिककम्पनीनां लाभवृद्धिः, ए-शेयरलाभवृद्धिः च पुनर्प्राप्तिचक्रे अस्ति, परन्तु तीव्रता दुर्बलः अस्ति ।लाभांशस्य वर्चस्वं निरन्तरं भवितुं शक्नोति

बैंक आफ् चाइना सिक्योरिटीज इत्यनेन उक्तम्, वर्षस्य उत्तरार्धे यथा यथा अचलसम्पत्नीतीनां प्रभावशीलता स्पष्टा भवति तथा च वित्तप्रयत्नानाम् गतिः त्वरिता भवति तथा तथा मौलिकाः क्रमेण दुर्बलपुनर्प्राप्तेः प्रवृत्तिं साक्षात्कुर्वन्ति इति अपेक्षा अस्तिलाभांशसम्पत्तयः अद्यापि तलस्थानानां कृते महत्त्वपूर्णः विकल्पः भवितुम् अर्हति

मोर्गन फण्ड् इत्यस्य मतम् अस्ति, अल्पकालिकलाभांशक्षेत्रस्य अतिरिक्तप्रतिफलनस्य उतार-चढावः अभवत्, तथा च आन्तरिकभेदः तीव्रः अभवत्, तेषु आशाजनकमध्यकालीनप्रदर्शनपूर्वसूचनायुक्ताः प्रजातयः तुल्यकालिकरूपेण न्यूनचिपसङ्कीर्णाः च वर्तन्ते परन्तु मध्यमदीर्घकालीनरूपेण, पुरातननवचालकबलयोः मध्ये परिवर्तनं, २.लाभांशसम्पत्त्याः तलस्थानविनियोगस्य मूल्यं अद्यापि ध्यानं अर्हति, लाभांशरणनीतेः तर्कः पृष्ठभूमिः च न परिवर्तितः

अवगम्यते यत् मोर्गन फण्ड् इत्यनेन "लाभांशस्य" परितः लाभांश-उत्पादानाम् एकं टूलबॉक्सं सक्रियरूपेण परिनियोजितम्, यत्र ए-शेयर्स् तथा हाङ्गकाङ्ग-स्टॉक इत्यादीनां सम्पत्तिः समाविष्टा अस्ति, तथा च सक्रिय-निष्क्रिय-सार्वजनिक-निधिः, परस्पर-मान्यता-निधि-इत्यादीनां विविध-उत्पादानाम् अन्तर्भवति भविष्ये मोर्गन फण्ड् "लाभांश" उत्पादपङ्क्तौ सुधारं निरन्तरं करिष्यति तथा च परिवर्तनशीलबाजारवातावरणे निवेशकानां कृते दीर्घकालीनस्थिरं प्रतिफलं आनेतुं प्रयतते, येन निवेशकानां कृते उत्तमः होल्डिंग् अनुभवः भवितुम् अर्हति

नोटः "उच्चलाभांश/बोनस रणनीति" मॉर्गन लाभांश प्राथमिकता स्टॉक कोषस्य निवेशरणनीतिः अस्ति, तथा च उत्पादस्य अद्यापि अस्थिरतायाः जोखिमाः सन्ति।

CSI लाभांशसूचकाङ्कः (अतः परं "सूचकाङ्कः" इति उच्यते) CSI Index Co., Ltd. (अतः "CSI" इति उल्लिखितः) द्वारा संकलितः गणना च भवति, तस्य स्वामित्वं च CSI इत्यस्य अस्ति CSI सूचकाङ्कस्य सटीकता सुनिश्चित्य सर्वाणि आवश्यकानि उपायानि करिष्यति, परन्तु एतस्य गारण्टीं न ददाति तथा च सूचकाङ्के कस्यापि दोषस्य कृते कस्यचित् प्रति उत्तरदायी नास्ति

जोखिम चेतावनी: निवेशः जोखिमपूर्णः अस्ति कृपया निवेशं कर्तुं पूर्वं सम्बन्धितनिधिस्य "निधिअनुबन्धः", "प्रोस्पेक्टस", "निधिउत्पादसूचनासारांशः" इत्यादीन् कानूनीदस्तावेजान् पश्यन्तु। एषा सूचना केवलं प्रचारसामग्री एव अस्ति, न च कस्यापि कानूनीदस्तावेजरूपेण कार्यं करोति । कोषप्रबन्धकः सद्भावना, परिश्रमस्य, उत्तरदायित्वस्य च सिद्धान्तानुसारं कोषसम्पत्त्याः प्रबन्धनं उपयोगं च कर्तुं प्रतिज्ञां करोति, परन्तु कोषः लाभप्रदः भविष्यति इति गारण्टीं न ददाति, न च न्यूनतमं प्रतिफलस्य गारण्टीं ददाति तस्मिन् एव काले, कोषस्य पूर्वप्रदर्शनं तस्य शुद्धसम्पत्तिः च तस्य भविष्यस्य कार्यप्रदर्शनस्य पूर्वानुमानं न करोति । कोषप्रबन्धकेन प्रबन्धितानां अन्येषां निधिनां कार्यप्रदर्शनं कोषस्य कार्यप्रदर्शनस्य गारण्टीं न भवति । उपर्युक्तसूचना निवेशसल्लाहं, अथवा कस्यापि प्रतिभूति-निवेश-उत्पाद-सेवा-सदस्यतां प्राप्तुं प्रस्तावः वा आमन्त्रणं वा न भवति । प्रकाशितसूचना विश्वसनीयाः इति मन्यमानानां स्रोतांशानां सन्ति, परन्तु तदपि कृपया स्वयमेव सूचनां सत्यापयन्तु । दृश्यानि पूर्वानुमानं च केवलं वर्तमानदृश्यानि प्रतिनिधियन्ति भविष्ये परिवर्तनं कर्तुं शक्नुवन्ति । इदं उत्पादं Morgan Fund Management (China) Co., Ltd. द्वारा जारीकृतं प्रबन्धितं च भवति, एजेन्सी उत्पादस्य निवेशस्य, मोचनस्य, जोखिमप्रबन्धनस्य च उत्तरदायित्वं न गृह्णाति

इयं सामग्री सार्वजनिकप्रचारसामग्री अस्ति, तथा च J.P.Morgan Fund Management (China) Co., Ltd.द्वारा नियोजिताः अधिकृतकर्मचारिणः उत्पादस्य वा सेवासञ्चारस्य प्रयोजनार्थं मित्राणां व्यक्तिगतवृत्तानां माध्यमेन अग्रे प्रेषयितुं शक्नुवन्ति। कृपया प्राधिकरणं विना अग्रे न प्रेषयन्तु। इयं सामग्री केवलं मुख्यभूमिचीनदेशे वितरिता अस्ति तथा च मुख्यभूमिचीनदेशे प्रासंगिकयोग्यनिवेशकानां कृते एव लक्षिता अस्ति । २०२४०७००८५

(अस्मिन् लेखे संस्थागतदृष्टिकोणाः अनुज्ञापत्रप्राप्तप्रतिभूतिसंस्थाभ्यः आगताः सन्ति, ते च किमपि निवेशपरामर्शं न भवन्ति, न च ते मञ्चस्य विचाराणां प्रतिनिधित्वं कुर्वन्ति। निवेशकान् स्वतन्त्रनिर्णयान् निर्णयान् च कर्तुं अनुरोधः क्रियते)