समाचारं

नौसेनाविमानविश्वविद्यालयस्य एकस्य रेजिमेण्टस्य बहुविषयेषु दिवारात्रौ प्रशिक्षणस्य प्रत्यक्षदृष्टिः

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकाले बोहाई खातेः पार्श्वे सैन्यविमानस्थानकम् ।

"उड्डयनस्य समयः!"


युद्धविमानानि क्रमेण उड्डीय अवतरन्ति स्म ।

युद्धविमानानाम् प्रशिक्षणवायुक्षेत्रं प्रविष्टस्य अनन्तरं रक्तनीलवर्णीयं वायुयुद्धप्रशिक्षणम् आरब्धम् । रक्तयुद्धविमानानि तत्क्षणमेव लाभप्रदस्थानं गृहीत्वा प्रतिद्वन्द्विनं ताडयन्ति । रक्तपक्षतः घोरं आक्रमणं सम्मुखीकृत्य नीलपक्षस्य विमानचालकः शीघ्रकोणेन युद्धविमानं परिहरितुं युक्तिं कृतवान् । समुद्रस्य आकाशस्य च मध्ये उभयपक्षस्य युद्धविमानानि कदाचित् उच्चवेगेन प्लवन्ति स्म, कदाचित् द्रुतगत्या उपरि आकर्षन्ति स्म, आक्रामक-रक्षात्मक-मुद्रासु च बहुवारं परिवर्तनं भवति स्म


रात्रौ विमानेन ईंधनपूरणकार्यक्रमाः।

यथा यथा रात्रौ पतति तथा तथा धावनमार्गे मार्गदर्शनप्रकाशाः प्रज्वलिताः भवन्ति । विशालैः गर्जनैः सह युद्धविमानानाम् अन्यः समूहः रात्रौ "साथी-इन्धन-पूरण"-प्रशिक्षणं कर्तुं रात्रौ आकाशं विदारितवान् । विशाले रात्रौ आकाशे टङ्करः स्वस्य उड्डयनस्य ऊर्ध्वतां वेगं च स्थिरं कृत्वा इन्धनं पूरयितुं नलिकां, ड्रगं च मुक्तवान्, तैलग्राहकविमानं स्वस्य तैलग्राहकजाँचकं मुक्तं कृत्वा, पुनः पुनः स्वस्य मनोवृत्तिं सम्यक् कृत्वा, टैंकरस्य समीपं गच्छति स्म निकटसमन्वयानन्तरं द्वयोः विमानयोः डॉकिंगं सफलतया सम्पन्नं कृत्वा तत्क्षणमेव विमानेन ईंधनपूरणकार्यं आरब्धम् ।


पायलट् अनुरक्षणकर्मचारिभ्यः टैक्सीयानेन बहिः गन्तुं सज्जतां कर्तुं संकेतं दत्तवान् ।

अर्धरात्रे अवरोहणसेनापतिस्य मार्गदर्शनेन विमानचालकः स्थलाधारितं अनुकरणीयं अवरोहणं सम्पन्नवान् । युद्धविमानानाम् एकस्य पश्चात् अन्यस्य पुनरागमनस्य अनन्तरं सहभागिनः विमानचालकाः तत्क्षणमेव एकं समीक्षां सारांशं च कृतवन्तः यत्र तान्त्रिक-रणनीतिक-आन्दोलनानि, स्थिति-जागरूकता, समन्वयः च इत्यादिषु प्रशिक्षणसामग्रीषु केन्द्रितम् आसीत्


चालकदलः रात्रौ विमानस्य सज्जतां करोति ।

कठिनं प्रशिक्षणं कुरुत, युद्धे खड्गस्य उपयोगं कर्तुं साहसं कुरुत। रेजिमेण्ट् युद्ध-आधारित-प्रशिक्षणस्य पालनम् करोति तथा च प्रति-वायु-युद्धस्य, विमान-इन्धन-पूरणस्य अन्यविषयाणां प्रशिक्षणे सामरिक-पृष्ठभूमिं एकीकृत्य, वाहक-आधारित-विमान-चालकाः दृढ-कौशलस्य अभ्यासं कर्तुं, स्वस्य साहसं च तीक्ष्णं कर्तुं च शक्नुवन्ति (जियांग ताओ, यांग ज़िंगमिंग, मा वांगहाओ)