समाचारं

Xiaomi Redmi Pad SE 4G टैब्लेट् विदेशेषु आधिकारिकजालस्थले लॉन्च अभवत्, यत् १०,९९९ रुप्यकाणां मूल्यात् आरभ्यते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् Xiaomi Redmi Pad SE 4G इति टैब्लेट् आधिकारिकतया विदेशेषु प्रक्षेपणं कृतम् अस्ति तथा च अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये विक्रयणार्थं प्रस्थास्यति।प्रथमप्रक्षेपणार्थं १०,९९९ रुप्यकात् आरभ्य


समाचारानुसारं Xiaomi Redmi Pad SE 4G टैब्लेट् इत्यस्य भारः प्रायः ३७०g अस्ति ।Helio G85 प्रोसेसर इत्यनेन संचालितम्८.७ इञ्च् स्क्रीन् इत्यनेन सुसज्जितम्संकल्प 1340×800, 90Hz उच्चताजगीदरं, 600 nits प्रकाशं, 10bit वर्णगहनता, 84.41% स्क्रीन-शरीर-अनुपातं च समर्थयति ।




फलकम्4G संजालस्य समर्थनं करोति, पृष्ठभागस्य 8MP लेन्सः (f/2.0, 1.12μm), 1080P 1920×1080 30 फ्रेम्स/सेकेण्ड्, 720P 1280×720 30 फ्रेम्स/सेकेण्ड् विडियो रिकार्डिङ्ग् समर्थयति; १०८० ३० फ्रेम्स/सेकेण्ड्, ७२०पी १२८०×७२० ३० फ्रेम/सेकेण्ड् रिकार्डिङ्ग्।


Xiaomi Redmi Pad SE 4G टैब्लेट् अस्तिनीलहरितविभूतित्रयः वर्णाः उपलभ्यन्ते, Dolby Atmos स्टीरियो स्पीकरैः सुसज्जिताः, एण्ड्रॉयड् १४ प्रणाल्याः आधारेण HyperOS इत्यनेन पूर्वं स्थापिताः;अन्तर्निर्मितं 6650mAh बैटरी, Type-C interface इत्यस्य उपयोगं करोति तथा च 10W चार्जिंग् समर्थयति ।




IT Home इत्यस्मिन् समाविष्टस्य Xiaomi Redmi Pad SE 4G टैब्लेट् इत्यस्य प्रत्येकस्य संस्करणस्य मूल्यं निम्नलिखितम् अस्ति ।

  • ४जीबी+१२८जीबी : मूल्यं १६,९९९ रुप्यकाणि, ११,९९९ रुप्यकात् आरभ्य

  • ४जीबी+६४जीबी : मूल्यं १५,९९९ रुप्यकाणि, १०,९९९ रुप्यकात् आरभ्य