समाचारं

पेरिस् ओलम्पिकपदकसमारोहे सैमसंग गैलेक्सी जेड् फ्लिप्६ बहुधा दृश्यते स्म

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंग इत्यनेन सर्वेभ्यः ओलम्पिकप्रतिभागिभ्यः दूरभाषं दत्त्वा २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य आधिकारिकपदकसमारोहे गैलेक्सी जेड् फ्लिप्६ भागं गृह्णीयात् इति बोधितम्। परम्परागतरूपेण केवलं मान्यताप्राप्ताः माध्यमाः एव दूरतः एव अस्य आयोजनस्य चलच्चित्रं ग्रहीतुं समर्थाः अभवन्, इदानीं सर्वे पदकविजेतारः क्रीडकाः स्वस्य तन्तुयुक्तेषु दूरभाषेषु विजयस्य सेल्फी गृह्णन्ति इति कारणतः आयोजनं अधिकं व्यक्तिगतं भवति।

पेरिस् २०२४ स्वागतसङ्कुलस्य भागरूपेण फ्रांसस्य राजधानीयां स्पर्धां कुर्वन्तः सर्वेषां ओलम्पिक-पैरालिम्पिक-क्रीडकानां नूतनः गैलेक्सी जेड् फ्लिप्६ स्मार्टफोनः प्राप्तः अस्ति । मञ्चे गृहीताः सेल्फीः स्वयमेव Athlete365 पोर्टल् इत्यत्र अपडेट् भवन्ति, यत् सर्वेषां प्रतियोगिनां कृते सहजतया सम्बद्धतां प्राप्तुं मञ्चः अस्ति ।









२०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां महिलानां स्ट्रीट्-स्केट्बोर्डिङ्ग्-क्रीडायां कांस्यपदकविजेत्री, टीम-गैलेक्सी-सङ्घस्य सदस्या च रेस्सा लील् इत्यस्याः कथनमस्ति यत् विजयस्य सेल्फी-क्षणेन "प्रतियोगितायाः परं मित्रतायाः उत्सवः कृतः" इति

सैमसंग इत्यनेन १९९८ तमे वर्षे नागानो-शीतकालीन-ओलम्पिक-क्रीडायाः आरम्भात् अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह साझेदारी कृता, ब्राण्ड्-स्मार्टफोन्-प्रदानस्य परम्परा च २०१४ तमे वर्षे सोची-शीतकालीन-ओलम्पिक-क्रीडायाः आरम्भः अस्ति

पूर्वं कोरियादेशस्य निर्माता उक्तवान् यत् सेन्-नद्यां क्रीडकानां परेडस्य प्रसारणार्थं २०० तः अधिकानि गैलेक्सी एस२४ अल्ट्रा-युनिट्-इत्येतत् उपयुज्यन्ते स्म ।