समाचारं

एण्ड्रॉयड् एप् KineStop गतिरोगं न्यूनीकर्तुं शक्नोति, यत् iOS 18 सुविधायाः अपेक्षया पूर्वं प्रारब्धम् आसीत्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० जुलै दिनाङ्के ज्ञापितं यत् चलयानेषु स्मार्टफोनस्य उपयोगं कुर्वन् बहवः जनाः गतिरोगस्य लक्षणं यथा उदरेण, शिरोवेदना, चक्करः च अनुभवन्ति। एप्पल् iOS 18 इत्यस्मिन् "Vehicle Motion Alerts" इति एकं फीचरं प्रारम्भं कर्तुं प्रवृत्तः अस्ति, यस्य उद्देश्यं एतस्याः समस्यायाः निवारणं भवति । परन्तु गतिरोगः iPhone तथा iPad उपयोक्तृणां कृते अनन्यसमस्या नास्ति वस्तुतः एण्ड्रॉयड् उपयोक्तृणां कृते पूर्वमेव एकः निःशुल्कः एप् अस्ति यः समानानि कार्याणि प्राप्तुं शक्नोति।


मानवनेत्रेण यत् दृश्यते तस्य शरीरस्य अनुभूयमानस्य च असङ्गतिः गतिरोगः भवति इति संशोधनेन ज्ञायते । यदा भवन्तः चलयानेन स्वस्य दूरभाषं पश्यन्ति तदा भवतः अन्तःकर्णेन अनुभूता गतिः भवतः नेत्रैः दृष्टेन स्थिरचित्रेण सह विग्रहं करोति, येन शारीरिकः असुविधा भवति एतस्य असुविधायाः निवारणाय बहवः जनाः कारमध्ये स्वस्य दूरभाषस्य उपयोगं न कर्तुं चयनं कुर्वन्ति । एप्पल् इत्यस्य “Vehicle Motion Alert” इति विशेषता मस्तिष्कं चालयति यत् वाहनस्य गतिं अनुसृत्य पटलस्य धारायाम् एनिमेटेड् बिन्दून् प्रदर्शयति

२०१८ तमे वर्षे एव एण्ड्रॉयड् एप्लिकेशन किनस्टॉप् इत्यनेन पूर्वमेव एतादृशानि कार्याणि कार्यान्वितानि आसन् । एतत् निःशुल्कं एप् Sleep as Android इत्यस्य sleep app इत्यस्य विकासकेन Petr Nálevka इत्यनेन निर्मितम् अस्ति । आईटी हाउस् अवलोकितवान्,KineStop इत्यनेन वाहनस्य गतिं अनुसरणं कुर्वन्तः पटले बिन्दुः प्रदर्श्य गतिरोगस्य लक्षणं अपि न्यूनीकरोति ।


व्यक्तिगत अनुभवानन्तरं AndroidAuthority इत्यस्य सम्पादकेन ज्ञातं यत् KineStop इत्यस्य प्रभावः अतीव महत्त्वपूर्णः अस्ति। एतत् एप् निःशुल्कं, एण्ड्रॉयड् ७.० अपि च ततः उपरि उपलभ्यते, निरन्तरं च अद्यतनं भवति ।

यद्यपि एतत् एप्लिकेशनं बहुवर्षेभ्यः प्रारब्धम् अस्ति तथापि अस्य डाउनलोड् अतीव अधिकः नास्ति, केवलं 100,000 वारं अतिक्रान्तवान् यत् iOS 18 इत्यस्मिन् अद्यतनविशेषतानां विमोचनपर्यन्तं एतत् ध्यानं न आकर्षितवान्।