समाचारं

स्पेनदेशस्य मीडिया-माध्यमेन ज्ञातं यत् मानवव्यापारिणः मेटा-इत्यत्र शिशवः विक्रयन्ति स्म: एकः पुरुषः ७८९ यूरो-मूल्येन फिलिपिन्स्-देशस्य शिशुं क्रेतुं प्रयतितवान्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] स्पेनस्य "गोपनीय" इत्यस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं एकः पुरुषः मेटा मञ्चस्य माध्यमेन ७८९ यूरो (लगभग ६,२०० युआन्) मूल्येन फिलिपिन्स् शिशुं क्रेतुं प्रयतितवान् मानवव्यापार इत्यादीनां अवैधकार्याणां विषये चिन्ताम् उत्थापितवान्, पर्यवेक्षणे मञ्चस्य दोषान् अपि प्रकाशितवान् ।

मेटा मञ्चे "अनाथालयः" इति समूहे एषा घटना अभवत् । अस्य समूहस्य ७५० तः अधिकाः सदस्याः सन्ति, येषु बहवः उपयोक्तारः सन्ति ये स्वीकर्तुं उत्सुकाः सन्ति । अस्मिन् समूहे मण्डी नामकः उपयोक्ता "दत्तकग्रहणाय" नूतनं शिशुं उपलब्धं इति दावान् कृत्वा शिशुस्य बहुविधं छायाचित्रं प्रदत्तवान् । मण्डी इत्यनेन उक्तं यत्, शिशुः फिलिपिन्सदेशे जातः, तस्य मूल्यं ७८९ यूरो अस्ति, सा जन्मप्रमाणपत्रं जालसाधयितुं प्रक्रियां विस्तरेण अवदत् यत् क्रेतारः कानूनी मातापितरौ इति अभिनयं कर्तुं शक्नुवन्ति।

फिलिपिन्स्-सर्वकारेण स्पष्टतया निर्धारितं यत् मौद्रिकव्यवहारं सम्मिलितं यत्किमपि दत्तकं ग्रहणं मानवव्यापारः इति गण्यते । एतादृशाः व्यवहाराः न केवलं नियमस्य उल्लङ्घनं कुर्वन्ति, अपितु बालानाम् अधिकारेभ्यः, हितेभ्यः च गम्भीरं खतराम् अपि जनयन्ति । ये परिवाराः विधिपूर्वकं बालकं दत्तकं ग्रहीतुं इच्छन्ति तेषां कृते कानूनी नैतिकदुविधा अपि सृजति ।

यद्यपि मञ्चेन अवैधव्यवहारशङ्किताः केचन समूहाः निरुद्धाः सन्ति तथापि अन्तर्जालस्य सदृशाः बहवः समूहाः अद्यापि सक्रियाः सन्ति । फिलिपिन्सदेशस्य राष्ट्रियबालसेवासंस्था मेटा-सम्बद्धविभागैः सह मानवव्यापारस्य निवारणाय कार्यं कुर्वती अस्ति ।

सामाजिकमाध्यममञ्चेषु विशालाः जोखिमाः, दुर्बलताः च सन्ति । जनसमूहः सतर्कः भवेत्, अज्ञातैः ऑनलाइन-उपयोक्तृभिः सह व्यवहारं परिहरतु च। तत्सह, सर्वकारस्य मञ्चसञ्चालकानां च पर्यवेक्षणं सुदृढं कर्तुं, दुर्बलसमूहानां, विशेषतः बालकानां अधिकारानां हितानाञ्च रक्षणस्य आवश्यकता वर्तते। (लिआङ्ग रुइक्सुआन्) २.