समाचारं

ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं पुनः उत्थापितं, Youhui Peer इत्यस्य प्रशंसकानां संख्या च ४४७,००० इत्येव वर्धिता

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२९ जुलै दिनाङ्के यदा हाङ्गकाङ्गस्य स्टॉक्स् उद्घाटिताः तदा ओरिएंटल सेलेक्शन् (१७९७.एच्के) ८% अधिकं वर्धमानं हाङ्गकाङ्ग डॉलरं १०.२८ यावत् प्रेससमये यावत् स्टॉक् मूल्यं १०.१८ हाङ्गकाङ्ग डॉलर आसीत्, ७.१६% अधिकम् ।

प्राच्यचयनेन २५ दिनाङ्के घोषितं यत् डोङ्ग युहुई इत्यस्य त्यागपत्रस्य वार्ता व्यावसायिकपक्षे गौणविपण्ये च प्राच्यचयनं निरन्तरं प्रभावितं करोति। यथा यथा हाङ्गकाङ्ग-नगरस्य स्टॉक्स् २६ तमे दिनाङ्के बन्दः अभवत् तथा तथा ओरिएंटल-चयनस्य २३.३९% न्यूनता अभवत् । २५ तमे दिनाङ्कात् आरभ्य सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् प्राच्यचयनप्रशंसकानां संख्या २९.८६७ मिलियनतः २९.७९२ मिलियनं यावत् न्यूनीभूता अस्ति, यत् ७५,००० न्यूनीकृतं प्रतिक्रीडायां दृश्यानां औसतसंख्या ६.१७१ मिलियनं भवति, प्रतिक्रीडायां औसतविक्रयः ५ मध्ये अस्ति कोटिः ७५ लक्षं च । "Walking with Hui" इत्यस्य प्रशंसकानां संख्या २१.५९७ मिलियनतः २२.०४४ मिलियनं यावत् वर्धिता, प्रतिक्रीडायां दृश्यानां औसतसंख्या ७.३६५ मिलियनं, प्रतिक्रीडायाः औसतविक्रयः ७.५ मिलियनतः एककोटिपर्यन्तं आसीत्

तदतिरिक्तं लघु-मध्यम-आकारस्य निवेशकाः अपि हेहुई-पीयरस्य इक्विटी-क्रयणस्य भुक्तिं कर्तुं कम्पनी-सम्पत्त्याः उपयोगेन असन्तुष्टिं प्रकटितवन्तः एकः कानून-संस्थायाः भागीदारः यः सूचीकृत-कम्पनीनां क्षेत्रे केन्द्रितः अस्ति, सः पत्रकारैः अवदत् यत् पृथक्त्वस्य आरम्भबिन्दुः प्राच्यचयनस्य डोङ्ग युहुई च मध्ये विपण्यस्य रक्षणार्थम् आसीत् । लघुमध्यमभागधारकाणां हितस्य क्षतिः सम्प्रति कम्पनीयाः मुख्यसंस्थायाः व्याप्तेः अन्तः नास्ति ।

यू मिन्होङ्ग् इत्यनेन शेयरधारकविनिमयसम्मेलने अस्य विवादस्य प्रतिक्रिया दत्ता यत् सः अवदत् यत् ७ कोटि युआन् इत्यस्मात् अधिकं इक्विटी क्रयमूल्यं न्यू ओरिएंटल तथा डोङ्ग युहुई इत्येतयोः मध्ये एकस्य निश्चितसहकारीसम्बन्धस्य माध्यमेन भुक्तं भविष्यति, यत् न्यू ओरिएंटलस्य सूचीकृतानां सर्वेषां नियमानाम् अनुपालनं करोति कम्पनीषु संयुक्तराज्ये अस्ति तथा च पूर्वीयचयनस्य लाभस्य दुरुपयोगं न कृतवान्। यू मिन्होङ्ग् इत्यनेन बोधितं यत् सः व्यक्तिगतरूपेण हेहुई पीयर इत्यस्य कस्यापि पूंजीसञ्चालने, निवेशस्य, विकासे च अधुना वा भविष्ये वा कदापि भागं न गृह्णीयात् कारणं यत् यू मिन्होङ्ग् सम्प्रति ओरिएंटल सेलेक्शन् इत्यस्य अध्यक्षः, मुख्यकार्यकारी च कार्यं करोति। हेहुई पीर्, ओरिएंटल सेलेक्शन् इति कम्पनीद्वयं परस्परं स्पर्धां कुर्वतः, परन्तु ते आशां कुर्वन्ति यत् एषा मैत्रीपूर्णा स्पर्धा भविष्यति।

प्राच्यचयनघोषणा दर्शयति यत् कम्पनी इक्विटीमूल्याङ्कनार्थं मार्केटपद्धतेः अथवा आयपद्धतेः अपेक्षया मूल्यपद्धतेः उपयोगं करोति। मूल्याङ्कनकर्ता जोन्स लैङ्ग लासाल् कॉर्पोरेट् वैल्यूएशन एण्ड कन्सल्टिङ्ग् लिमिटेड् इत्यनेन "वाक् विद द फेयर" इत्यस्मिन् सम्बद्धानि अमूर्तसम्पत्तयः यथा लक्ष्यकम्पनीयाः पञ्जीकृतव्यापारचिह्नं, प्रतिलिपिधर्मं तथा सम्बद्धानि ब्राण्ड्नामानि (बौद्धिकसम्पत्त्याः अधिकाराः) तथा च एतादृशसम्बद्धानि अनुबन्धानि अपि गृह्णन्ति स्म बौद्धिकसम्पत्त्याधिकारं च तस्य महत् मूल्यं नास्ति इति मन्यते स्म । एतेषु अधिकांशः बौद्धिकसम्पत्त्याधिकारः डोङ्ग युहुई इत्यस्य नाम उपमा च निकटतया सम्बद्धः अस्ति, तथा च विक्रयसम्झौतेः अनुसारं प्राच्यचयनस्य एतेषां बौद्धिकसम्पत्त्याधिकारानाम् उपयोगस्य अभिप्रायः नास्ति "भाडा सह चलनम्" इत्यस्य एजेन्सीविक्रयसम्झौतेः मानकनियमानां शर्तानाञ्च अनुसारं प्राच्यचयनेन कतिपयानि राजस्वसन्धिः कृताः ये बौद्धिकसम्पत्त्याः सम्बद्धेषु मञ्चेषु प्रचारितानां उत्पादानाम् विक्रयणस्य आधारेण आयोगं जनयन्ति डोङ्ग युहुई इत्यनेन सह रोजगारसन्धिस्य समाप्तेः अनन्तरं एतेषां राजस्वसन्धिषु प्राच्यचयनस्य राजस्वं न प्राप्यते इति अपेक्षा नास्ति।

परन्तु एकः निवेशकः मन्यते यत् मूल्यविधिमूल्याङ्कनस्य अर्थः न भवति यत् एतत् कदमः समुचितः अस्ति "संभाव्यप्रतिस्पर्धां निवारयित्वा" सूचीकृतकम्पनीनां भागधारकाणां अधिकारानां हितानाञ्च अधिकतमपरिमाणेन रक्षणार्थम् परन्तु सम्मेलन-कॉलस्य विषयवस्तुतः न्याय्यः, ओरिएंटल-चयनेन डोङ्ग-युहुई-सहितं अप्रतिस्पर्धा-सम्झौते हस्ताक्षरं न कृत्वा, व्यय-मूल्यांकन-विधि-आधारितं कम्पनीं विक्रीतवती

वर्तमान समये प्राच्यचयनस्य उपरि डोङ्ग युहुई इत्यस्य नकारात्मकः प्रभावः स्पष्टः अस्ति यत् यू मिन्होङ्गस्य दृष्ट्या प्राच्यचयनस्य युहुई च द्वयोः कृते एतत् विनिवेशं साधु वस्तु अस्ति एकवारं सर्वदा कृते संकल्पितम्। डोङ्गफाङ्ग चयनं बृहत्-स्तरीयं विन्यासं सुधारं च कर्तुं शक्नोति, पक्षद्वयस्य सम्बन्धे असन्तुलनस्य चिन्ता न भवति सः सम्मेलन-आह्वान-समारोहे भविष्यस्य रणनीतिक-नियोजन-दिशां क्रमबद्धवान्, यस्मिन् मुख्यतया स्व-सञ्चालित-उत्पादानाम्, बाह्य-उत्पादानाम् च संयुक्त-विकासाय उत्पाद-पङ्क्तयः सन्ति, कम्पनीयाः समग्र-स्वररूपेण सामग्री-सांस्कृतिक-उत्पादानाम् संयोजनस्य पालनम्, मञ्च-मात्रिक-विस्तारः, तथा संयुक्तं ऑनलाइन-अफलाइन-प्रचारम्।

बैंक आफ् कम्युनिकेशन्स् इन्टरनेशनल् विश्लेषणस्य मतं यत् हेहुई पीयरस्य लाभयोगदानं बहिष्कृत्य विचार्य वित्तवर्षस्य २०२५ कृते तदनुरूपः मूल्य-उपार्जनस्य अनुपातः १८ गुणा भविष्यति। भविष्ये अस्माभिः ओरिएंटल सेलेक्शन् इत्यस्य स्वस्य ब्राण्ड् तथा बहुचैनलनिर्माणं प्रति ध्यानं दातव्यं यदि जीएमवी स्थिरं भवति तर्हि कम्पनीयाः व्यवसायः क्रमेण स्थिरं कार्यं आरभेत। वर्तमानव्यापारसमायोजनं गृहीत्वा तटस्थं मूल्याङ्कनं स्थापयन्तु।