समाचारं

एप्पल् इत्यस्य स्मार्टफोनः पुनः विलम्बितः अस्ति, सर्वाणि iPhone 16 श्रृङ्खलानि पूर्वं न स्थापितानि सन्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यनेन जूनमासे एप्पल् इत्यस्य स्मार्ट-विशेषतानां घोषणायाः अनन्तरं एआइ-विशेषतानां मन्द-प्रगतेः विषये वार्ता कदापि न स्थगितवती । नवीनतमवार्तानुसारं एप्पल्-संस्थायाः स्मार्ट-विशेषताः पुनः विलम्बिताः इव दृश्यन्ते ।

सूत्रानुसारं एप्पल्-कम्पन्योः स्मार्टफोन-विलम्बः अस्मिन् समये एतावत् गम्भीरः यत् iPhone 16-श्रृङ्खला अपि एप्पल्-स्मार्ट-विशेषताभिः सह पूर्वं न स्थापिता भविष्यति, परन्तु तान् संस्थापयितुं अक्टोबर्-मासे iOS-प्रणाली-अद्यतन-पर्यन्तं प्रतीक्षां कर्तव्या भविष्यति



टिप्स्टरः अवदत् यत् एप्पल् स्मार्टफोनानां एआइ-कार्यं अनुकूलितुं एप्पल्-विकासकानाम् पर्याप्तपरीक्षणसमयस्य आवश्यकता वर्तते अतः सितम्बरमासे अपडेट् कृतं iOS 18 इत्यस्य आधिकारिकं संस्करणं एप्पल् स्मार्टफोनानां, iPhone 15 Pro श्रृङ्खलानां उपयोक्तृणां कृते उपयुक्तं न भविष्यति ये iPhone 16 श्रृङ्खलाः क्रियन्ते ते अस्थायीरूपेण Apple इत्यस्य स्मार्टकार्यस्य अनुभवं कर्तुं असमर्थाः भवन्ति।

इदानीं एप्पल् इत्यनेन एप्पल् इत्यस्य स्मार्ट् फंक्शन्स् अक्टोबर् मासे प्रारम्भं कर्तुं योजना कृता इति कथ्यते, परन्तु एप्पल् समये अपडेट् कर्तुं शक्नोति चेदपि उपयोक्तारः सर्वाणि एआइ कार्याणि अनुभवितुं न शक्नुवन्ति। यथा, २०२५ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सम्पूर्णं Siri-कार्यं न प्रारब्धं भविष्यति, अन्येषु प्रदेशेषु उपभोक्तृभ्यः अधिकं समयं प्रतीक्षितुम् आवश्यकं भवेत् ।

नेशनल् बैंक् संस्करणे एप्पल् इत्यस्य समानानि एआइ कार्याणि प्रदातुं स्थानीयकरणरणनीतिः अवश्यमेव उपयोक्तव्या भविष्यति । एप्पल् स्थानीयचीनीकम्पनीभिः सह सहकार्यस्य अवसरान् सक्रियरूपेण अन्वेषयति इति सूचना अस्ति तथा च बाइडु, अलीबाबा, आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप बैचुआन् इंटेलिजेन्स् इत्यादीनां चीनीयकम्पनीनां सम्पर्कं कृतवान् अस्ति