समाचारं

लुओ योन्घाओ इत्यनेन डोङ्ग युहुई इत्यस्य त्यागपत्रस्य विषये टिप्पणी कृता यत् यदि भवान् दुष्टान् जनान् सहितुं न शक्नोति तर्हि क्षियाओपेङ्ग् उड्डयनकारः उजागरः अस्ति, षड्चक्रचालिना सह;

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

५मिनिट् पठन्तु

लुओ योन्घाओ डोङ्ग युहुई इत्यस्य त्यागपत्रस्य विषये टिप्पणीं करोति यत् यदि भवान् दुष्टान् जनान् सहितुं न शक्नोति तर्हि क्षियाओपेङ्ग् उड्डयनकारः उजागरः अस्ति, षड्चक्रचालकेन सह डाउनी जूनियरः नूतने "एवेन्जर्स" चलच्चित्रे, आयरन मेन् इत्यत्र प्रत्यागच्छति; खलनायकः भवति

वान चेन2024/07/29


संक्षेपः

अलीबाबा इत्यस्य मॉडल् दिग्गजः याङ्ग होङ्गक्सिया आधिकारिकजालस्थले गत्वा घोषितवान् यत् टेस्ला इत्यस्य “True Smart Summon” इति कार्यं आगामिमासे प्रदर्शितं भविष्यति


वैश्विकचिप्विक्रयः २०३० तमे वर्षे १ खरब अमेरिकीडॉलर् यावत् भविष्यति

अस्मिन् मासे प्रारम्भे सैन्फ्रांसिस्कोनगरे वार्षिकसेमीकन् वेस्ट् व्यापारप्रदर्शने विश्लेषकाः अवदन् यत् २०३० तमे वर्षे वैश्विक अर्धचालकविक्रयः १ खरब डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति। नीधम् एण्ड् को इत्यस्य चार्ल्स शी, गार्टनर् इत्यस्य गौरवगुप्ता च सहमताः सन्ति, गुप्तः २०३१ तः २०३२ पर्यन्तं माइलस्टोन् प्राप्तुं शक्नोति इति अपेक्षां करोति ।

गुप्तः २०२४ तमे वर्षे २०२५ तमे वर्षे च अर्धचालक-उत्पादनक्षमतायां द्वि-अङ्कीय-वृद्धेः अपि भविष्यवाणीं करोति, यत्र २०२० तमस्य वर्षस्य अन्ते अर्धचालक-उत्पादनक्षमतायां ५०% अधिका वृद्धिः भविष्यति

कृत्रिमबुद्धिः, काराः च आरभ्य स्मार्ट-अन्तरिक्षस्य, वाणिज्यिक-ड्रोन्-इत्यस्य च उदयपर्यन्तं चिप्स्-इत्यस्य प्रबलमागधा भविष्यति इति अपेक्षा अस्ति यतः स्वायत्तता, कार्यबलं, शक्तिः, भूराजनीतिकशक्तयः च भविष्यस्य विकासस्य आकारं ददति (स्रोतः अर्धचालक उद्योग घड़ी)


मेटा प्रशिक्षणं Llama 3 नित्यं विफलतायाः सामना करोति: 16384 H100 GPU प्रशिक्षणसमूहाः प्रत्येकं 3 घण्टेषु "प्रहारं" कुर्वन्ति

२८ जुलै दिनाङ्के मेटा इत्यनेन प्रकाशितेन शोधप्रतिवेदनेन ज्ञातं यत् ४०५ अरब पैरामीटर् मॉडल् ल्लामा ३ इत्यस्य प्रशिक्षणार्थं प्रयुक्ताः १६,३८४ एनवीडिया एच्१०० ग्राफिक्स् कार्ड् क्लस्टर् ५४ दिवसेषु ४१९ अप्रत्याशितविफलतां अनुभवन्ति, यत् औसतेन प्रत्येकं त्रिघण्टासु एकं विफलतां प्राप्नोति तेषु आर्धाधिकाः विफलताः ग्राफिक्स् कार्ड् अथवा तस्य उच्च-बैण्डविड्थ-स्मृतेः (HBM3) कारणेन भवन्ति ।


प्रणाल्याः विशालपरिमाणस्य कारणतः कार्याणां समन्वयस्य उच्चपदवीयाः कारणात् एकस्यैव ग्राफिक्स्कार्डस्य विफलतायाः कारणेन सम्पूर्णं प्रशिक्षणकार्यं बाधितं भवितुम् अर्हति, पुनः आरम्भस्य आवश्यकता च भवितुम् अर्हति तदपि मेटा-दलेन ९०% अधिकं प्रभावी प्रशिक्षणसमयः स्थापितः ।

पूर्वप्रशिक्षणस्य ५४ दिवसेषु ४६६ कार्यव्यत्ययाः अभवन्, येषु ४७ योजनाकृताः, ४१९ अनियोजिताः च आसन् । नियोजितविच्छेदाः स्वचालित-रक्षणस्य कारणेन भवन्ति, यदा तु अनियोजित-विच्छेदाः मुख्यतया हार्डवेयर-समस्यायाः कारणेन भवन्ति । जीपीयू-समस्याः विफलतायाः प्रमुखकारणाः आसन्, अनियोजितविच्छेदानां ५८.७% भागः । केवलं त्रयाणां घटनानां महत्त्वपूर्णं मानवहस्तक्षेपस्य आवश्यकता आसीत्, शेषं स्वचालनेन प्रबन्धितम् । (स्रोतः IT Home)


हुवावे-कम्पनीयाः पूर्वमुख्य-इमेजिंग्-इञ्जिनीयरः लुओ वेइ-इत्यनेन ऑनर्-दले सम्मिलितः इति कथ्यते

२८ जुलै दिनाङ्के समाचारानुसारं ब्लोगरः @wangzaibaishitong इत्यनेन अद्य प्रकाशितं यत् हुवावे इत्यस्य पूर्व इमेजिंग् प्रमुखः लुओ वे इदानीं ऑनर् इमेजिंग् दले सम्मिलितः अस्ति।

लुओ वेइ पूर्वं हुवावे फेलो साइबरवर्स् इत्यस्य मुख्यइञ्जिनीयरः मुख्यकैमरा-इञ्जिनीयरः च आसीत् । IT House इत्यनेन अवलोकितं यत् Luo Wei इत्यनेन अद्य "Test it, Huanghuashui Great Wall" इति एकं पोस्ट् स्थापितं, तत्र Honor Magic श्रृङ्खलायाः मोबाईलफोनैः गृहीताः छायाचित्राः अपि सन्ति । (स्रोतः IT Home)


अलीबाबा मॉडलस्य दिग्गजः याङ्ग होङ्गक्सिया आधिकारिकघोषणायां गतः: सा हाङ्गकाङ्गविश्वविद्यालये सम्मिलितवती, उद्यमशीलतायाः परियोजना अपि प्रगतिशीलाः इति प्रकाशितम्

नवीनतमः समाचारः अस्ति यत् अलीबाबा बिग् मॉडल् इत्यस्य दिग्गजः याङ्ग होङ्गक्सिया इलेक्ट्रॉनिककम्प्यूटर् विभागे प्राध्यापकरूपेण हाङ्गकाङ्ग-पॉलिटेक्निक-विश्वविद्यालये सम्मिलितः अस्ति।

याङ्ग होङ्गक्सिया एआइ क्षेत्रे प्रसिद्धः वैज्ञानिकः अस्ति । सा IBM TJ Watson Research Center इत्यत्र शोधकर्त्रीरूपेण, Yahoo! २०१६ तमे वर्षे अलीबाबा-संस्थायां सम्मिलितः, DAMO Academy इत्यस्य Intelligent Computing Laboratory इत्यत्र कार्यं च कृतवान् । (स्रोतः कुबिट्स्)


लुओ योन्घाओ डोङ्ग युहुई इत्यस्य त्यागपत्रस्य सारांशं दत्तवान् यत् यदि भवान् वास्तवमेव एतान् दुष्टान् जनान् सहितुं न शक्नोति तर्हि भवान् केवलं स्वस्य व्यवसायं आरभुं शक्नोति।

२७ जुलै दिनाङ्के लुओ योङ्गहाओ इत्यनेन डोङ्ग युहुई इत्यस्य प्राच्यचयनात् प्रस्थानविषये स्वविचाराः सारांशतः लिखितः लेखः प्रकाशितः । सः अवदत् यत् तथाकथितं "मया युहुई कृते धनं व्यवस्थापितं, कम्पनी च युहुई इत्यस्मै दत्तवती" इति वस्तुतः अतीव सरलम् आसीत् यत् क्षियाओडोङ्गः स्वस्य अर्जितेन धनेन क्षियाओडोङ्गं पुनः क्रीतवन्।

प्रश्नस्य विषये "किं डोङ्ग युहुई अप्रतिस्पर्धासमझौते हस्ताक्षरं न कृतवान्, सः अद्यापि स्वकार्यं त्यक्त्वा लाइवप्रसारणसम्बद्धव्यापारे संलग्नः भवितुम् अर्हति?" अल्पमहत्त्वस्य । यदि भवान् अल्पं हस्ताक्षरं करोति तर्हि सः क्षतिपूर्तिं केवलं कतिपयेषु लाइव प्रसारणेषु पातयिष्यति, यदि भवान् अधिकं हस्ताक्षरं करोति तर्हि समग्रं जगत् वदिष्यति यत् भवान् युवानः उत्पीडकः वृद्धः गुण्डः अस्ति।

यथा व्यापारस्य आरम्भार्थं तस्य प्रेरणा आसीत्, तथैव लुओ योङ्गाओ अवदत् यत्, "यदि भवान् वास्तवमेव एतान् दुष्टान् जनान् सहितुं न शक्नोति तर्हि भवान् केवलं स्वस्य व्यवसायं आरभुं शक्नोति" इति । (स्रोतः : फीनिक्स प्रौद्योगिकी)


टेस्ला इत्यस्य “True Smart Summon” इति कार्यं आगामिमासे विमोचितं भविष्यति, तत् FSD 12.5.x इत्यनेन सह प्रारब्धं भविष्यति

२८ जुलै दिनाङ्के समाचारानुसारं टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन अद्यैव पुष्टिः कृता यत् बहुप्रतीक्षितं “वास्तविक स्मार्ट समन् (ASS)” इति कार्यं FSD १२.५.x संस्करणेन सह प्रारम्भं भविष्यति


अवगम्यते यत् टेस्ला इत्यनेन FSD 12.5 संस्करणं उपभोक्तृभ्यः धक्कायितुं आरब्धम्, नूतनपुराणप्रयोक्तृभ्यः च सर्वसम्मत्या प्रशंसा प्राप्ता । FSD इत्यस्य केचन दीर्घकालीनाः आलोचकाः अपि स्वीकुर्वन्ति यत् वास्तविक-जगतः वाहनचालन-प्रदर्शने १२.५ संस्करणे महत्त्वपूर्णः सुधारः भवति ।

यथा FSD 12.5 संस्करणस्य जटिलमार्गस्थितीनां, सुचारुवाहनप्रदर्शनस्य च विषये उष्णविमर्शः उत्पन्नः, तथैव टेस्लायन्त्रशिक्षणवैज्ञानिकः टोनी ड्यूआन् सामाजिकमञ्चे प्रकाशितवान् (स्रोतः IT Home)


कठिनं रक्षितुं : हैकर्-जनाः HDMI केबल्-माध्यमेन दूरतः स्क्रीन-सूचनाः चोरयितुं AI-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति

२८ जुलै दिनाङ्के समाचारानुसारं उरुग्वेदेशस्य शोधकर्तृभिः आविष्कृतं यत् हैकर्-जनाः सङ्गणकस्य निरीक्षकस्य होस्ट्-सङ्गणकस्य च मध्ये एच् डी एम आई-केबलात् लीक-विद्युत्-चुम्बकीय-विकिरणं अवरुद्ध्य स्क्रीन-सामग्रीणां जासूसीं कर्तुं कृत्रिम-बुद्धेः उपयोगं कर्तुं शक्नुवन्ति ते वदन्ति यत् एतादृशः आक्रमणः पूर्वमेव अस्ति स्यात्, परन्तु गृहसङ्गणकस्य साधारणः उपयोक्ता अत्यधिकं चिन्तितः न भवेत्।

एतत् अवगम्यते यत् आक्रमणकारिणः एच् डी एम आई केबल् तः संकेतान् अवरुद्ध्य भवनानां बहिः स्थापितानां एंटीनानां उपयोगेन आक्रमणं कर्तुं शक्नुवन्ति यद्यपि एनालॉग्-संकेतानां अपेक्षया डिजिटल-वीडियो-संचरणं बहु जटिलं भवति तथापि तस्य शोषणस्य अवसराः अद्यापि सन्ति इति शोधकर्तारः वदन्ति । (स्रोतः IT Home)


विश्वस्य प्रथमं स्थलविमानवाहकं, Xpeng विभक्तं उड्डयनकारं उजागरितम्: षट्चक्रचालनम् अतीव दबंगम् अस्ति

२८ जुलै दिनाङ्के समाचारानुसारं अद्यैव ब्लोगरः @嫣鲁伊 एकस्य कारस्य गुप्तचरचित्रं साझां कृतवान्, यत् "भूमिविमानवाहकं" विभक्तप्रकारस्य उड्डयनकारः इति कथ्यते यत् Xpeng Motors शीघ्रमेव प्रक्षेपयिष्यति।



गुप्तचरचित्रेभ्यः अवलोकयितुं शक्यते यत् अस्य नूतनस्य कारस्य समग्रः आकारः बृहत्तरः अस्ति, अद्वितीयं षट्चक्रविन्यासं स्वीकुर्वति, पार्श्वे गुप्तद्वारहस्तकैः अपि सुसज्जितम् अस्ति यद्यपि अग्रमुखं कठिनतया अस्पष्टं भवति, येन समग्ररूपं प्रकाशविन्यासश्च अस्पष्टं भवति तथापि एते विवरणाः अन्तिमनिर्माणसंस्करणे प्रकाशिताः भविष्यन्ति इति अपेक्षा अस्ति

एक्सपेङ्ग मोटर्स् इत्यनेन पूर्वं आधिकारिकतया प्रवर्तितं यत् एतत् स्थल-वायु-एकीकृतं उड्डयन-कारं भविष्यस्य त्रि-आयामी-परिवहन-प्रणाल्याः कृते डिजाइनं कृतम् अस्ति । (स्रोतः कुआइ प्रौद्योगिकी)


Blizzard’s “Hearthstone” national server returns on September 25: खिलाडयः २०२३ तमे वर्षे सर्वाणि त्यक्तपत्राणि निःशुल्कं प्राप्तुं शक्नुवन्ति

२८ जुलै दिनाङ्के वार्तानुसारं Blizzard इत्यस्य “Hearthstone” इति राष्ट्रियसर्वरः अद्य २०२४ ChinaJoy इत्यत्र घोषितवान् यत् सः २५ सितम्बर् दिनाङ्के पुनः आगमिष्यति।क्रीडकाः २०२३ तमे वर्षे सर्वाणि गम्यमानानि पत्तकानि निःशुल्कं प्राप्तुं शक्नुवन्ति, सर्वाणि सुवर्णपत्तकानि च दत्तानि भविष्यन्ति।


पूर्वं ब्लिजार्ड् चाइना इत्यनेन आधिकारिकतया घोषितं यत् ब्लिजार्ड् इन्टरटेन्मेण्ट् तथा नेटईज् इत्यनेन चीनीयसर्वरक्रीडकानां कृते ब्लिजार्ड् गेम्स् पुनः आनेतुं १५ वर्षाणाम् अधिककालस्य सहकार्यस्य आधारेण अद्यतनं गेम प्रकाशनसमझौता कृता अस्ति (स्रोतः IT Home)


प्रयोगात्मकं औषधं मस्तिष्कात् एच.आइ.वी

तुलेन् विश्वविद्यालयस्य शोधं दर्शयति यत् कैंसरविरोधी औषधं BLZ945 इति संक्रमितकोशिकानां लक्ष्यं कृत्वा मस्तिष्के एच.आई.वी.-स्तरं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, येन एच.आई.वी. एतत् औषधं संक्रमितकोशिकासु ध्यानं दत्त्वा मस्तिष्कस्य गुप्तक्षेत्रेषु विषाणुं निवारयितुं शक्नोति स्म, तस्मात् एच.आई.वी.


ब्रेन इति पत्रिकायां प्रकाशिताः निष्कर्षाः एच.आई.वी. (स्रोतः cnBeta)


रोबर्ट् डौनी जूनियरः मार्वेल् इत्यस्य नूतने चलच्चित्रे "एवेन्जर्स् ५: डूम्स्डे" इत्यस्मिन् अभिनयार्थं मार्वेल् इत्यत्र पुनः आगच्छति।

अधुना एव २०२४ तमे वर्षे सैन् डिएगो हास्यकन्-समारोहे अभिनेता रोबर्ट् डौनी जूनियरः व्यक्तिगतरूपेण उपस्थितः अभवत्, सः नूतन-मार्वेल्-चलच्चित्रे "एवेन्जर्स् ५: डूम्स्डे" इत्यस्मिन् भागं ग्रहीतुं मार्वेल्-इत्यत्र पुनः आगमिष्यति, खलनायकस्य डूम/डॉक्टर् डूम (डॉ. डूम) इत्यस्य भूमिकां निर्वहति

रोबर्ट् डाउनी जूनियरः अद्यापि दृश्ये प्रशंसकानां जयजयकारं आनन्दयति इव आसीत्, यथा सः आयरन मेन् इत्यस्मिन् अभिनये तस्य आनन्दं लभते स्म । सः अपि अस्य नूतनस्य मुखौटस्य प्रतीक्षां कुर्वन् अस्ति!


"एवेन्जर्स् ५: डूम्स्डे" इति चलच्चित्रं उत्तर-अमेरिकादेशे २०२६ तमस्य वर्षस्य मे-मासे प्रदर्शितं भविष्यति, यत्र रूसो-भ्रातरः निर्देशनार्थं पुनः आगमिष्यन्ति । "एवेन्जर्स् ६: सीक्रेट् वॉर्स्" इति षष्ठं चलच्चित्रं २०२७ तमस्य वर्षस्य मेमासे प्रदर्शितं भविष्यति । (स्रोतः cnBeta)

लुओ योन्घाओ टेस्ला