समाचारं

इदानीं यूरोपीयसङ्घस्य उपयोक्तारः एप्पल्-नियन्त्रणं त्यक्त्वा iOS-यन्त्रेषु टोरेण्ट्-एप्स्-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घस्य iPhone उपयोक्तारः अधुना एप्पल्-संस्थायाः कठोर-एप्-स्टोर्-नीतीः त्यक्त्वा टोरेण्ट्-एप्स्-इत्येतत् संस्थापयितुं शक्नुवन्ति । तृतीयपक्षस्य एप् मार्केटप्लेस् AltStore PAL इदानीं टोरेण्ट् एप्स् प्रदाति, एषा श्रेणी ऐतिहासिकरूपेण एप्पल् द्वारा प्रतिबन्धिता अस्ति ।

अतः पूर्वं यूरोपीयसङ्घः डिजिटल मार्केट्स् एक्ट् (DMA) इति प्रवर्तयति स्म, येन एप्पल् इत्यस्य क्षेत्रे अनुप्रयोगानाम् नियन्त्रणं न्यूनीकृतम् । फलतः iOS उपयोक्तारः इदानीं स्वस्य उपकरणानां जेल्ब्रेक् विना App Store इत्यत्र न उपलब्धानि एप्स् डाउनलोड् कृत्वा उपयोक्तुं शक्नुवन्ति।


AltStore PAL इत्यत्र नवीनाः उत्पादाः iTorrent, iOS टोरेण्ट् क्लायन्ट्, तथा च qBitControl, डेस्कटॉप् सिस्टम् इत्यत्र qBittorrents प्रबन्धनार्थं दूरस्थः क्लायन्ट् च सन्ति ।

एते एप्स्, डेटिंग् सामाजिक-आविष्कार-एप् PeopleDrop तथा UTM SE, एकः एप् यः iOS उपकरणेषु Windows, Linux, macOS इत्यादीनां ऑपरेटिंग् सिस्टम् अनुकरणं करोति, सह, AltStore PAL द्वारा प्रारम्भात् परं प्रथमं तृतीयपक्षीय-अनुप्रयोगं चिह्नयति अन्येषां एप्स् इत्यस्य विपरीतम्, UTM SE इत्येतत् अपि एप्पल् इत्यनेन अनुमोदितम् आसीत् तथा च आधिकारिक एप् स्टोर् इत्यत्र डाउनलोड् कर्तुं शक्यते, यद्यपि प्रारम्भे जूनमासे अङ्गीकृतम् आसीत् तथा च पश्चात् AltStore दलस्य साहाय्येन अनुमोदितं जातम्

परन्तु DMA एप्पल् इत्यस्य "दीवारयुक्तं उद्यानं" इति दृष्टिकोणं निर्वाहयितुं क्षमतां क्षीणं करोति, येन AltStore PAL इत्यादिवैकल्पिक-एप्-बाजाराः एप्पल्-मार्गदर्शिकानां अनुपालनं न कुर्वन्ति एप्स्-प्रस्तावस्य अनुमतिं ददति

AltStore PAL इत्यत्र नूतनानि एप्स् प्राप्तुं इच्छुकाः उपयोक्तारः iOS 17.4 अथवा ततः परं चालितस्य iPhone इत्यस्य आवश्यकतां अनुभविष्यन्ति। एप्पल्-कम्पन्योः व्ययस्य पूरणार्थं सेवायाः वार्षिकसदस्यताशुल्कं €१.५० आवश्यकम् अस्ति ।

आवेदनस्य सदस्यताप्रक्रियायाः च विषये अधिकाधिकजानकारीं प्राप्तुं कृपया AltStore जालपुटं पश्यन्तु:

https://altstore.io/ इति .