समाचारं

एवरग्राण्डे ऑटोमोबाइलस्य विलम्बितरात्रौ घोषणा : एकया सहायककम्पनी दिवालियापनस्य पुनर्गठनस्य च कृते दाखिलवती गतवर्षे कम्पनीयाः कुलदेयता ७२.५ अरब आसीत्

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एवरग्राण्डे ऑटोमोबाइल इत्यस्य नवीनतमाः समाचाराः।

२८ जुलै दिनाङ्के सायंकाले चीन एवरग्राण्डे न्यू एनर्जी आटोमोबाइल ग्रुप् कम्पनी लिमिटेड् (००७०८.एचके, अतः "एवरग्राण्डे आटोमोबाइल" इति उच्यते) इत्यनेन घोषितं यत्,कम्पनीयाः सहायककम्पनयः, एवरग्राण्डे न्यू एनर्जी व्हीकल् (गुआंगडोङ्ग) कम्पनी लिमिटेड् तथा एवरग्राण्डे स्मार्ट व्हीकल (गुआंगडोङ्ग) कम्पनी लिमिटेड् (अतः परं "सम्बद्धाः सहायककम्पनयः" इति उच्यन्ते)जुलै-मासस्य २६ दिनाङ्के मया प्रासंगिकस्थानीयजनन्यायालयात् सूचना प्राप्ता ।

सूचनायाः मुख्यसामग्री दर्शयति यत् सम्बन्धितसहायककम्पनीनां व्यक्तिगतऋणदातारः 25 जुलाईदिनाङ्के सम्बन्धितसहायककम्पनीनां दिवालियापनपुनर्गठनार्थं सम्बन्धितस्थानीयजनन्यायालये आवेदनं कृतवन्तः।एतस्याः सूचनायाः कम्पनीयाः तथा तत्सम्बद्धानां सहायककम्पनीनां उत्पादन-सञ्चालन-क्रियाकलापयोः महत्त्वपूर्णः प्रभावः भवति ।

तियानन्चा दर्शयति यत् प्रासंगिकसहायककम्पनयः पूर्णतया एवरग्राण्डे न्यू एनर्जी व्हीकल इन्वेस्टमेण्ट् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्वामित्वे सन्ति। एवरग्राण्डे न्यू एनर्जी व्हीकल्स (गुआंगडोंग) कं, लिमिटेड तथा एवरग्रान्डे स्मार्ट व्हीकल (गुआंगडोंग) कं, लिमिटेड इत्येतयोः बहुविधाः घोषणाः सन्ति येषां सूची निष्पादनस्य अधीनं उच्चजोखिमव्यक्तिरूपेण कृता अस्ति।

Evergrande नई ऊर्जा वाहन (गुआंगडोंग) कं, लि.२०१९ तमस्य वर्षस्य जनवरी-मासस्य २८ दिनाङ्के स्थापितं एतत् वाहन-भागानाम्, सहायकसामग्रीणां च निर्माणं, प्रौद्योगिकी-आयात-निर्यात-निर्माणं, मालवाहन-आयात-निर्यातयोः च कार्येषु संलग्नम् अस्ति ।

Evergrande बुद्धिमान वाहन (गुआंगडोंग) कं, लि.२०१८ तमस्य वर्षस्य फरवरी-मासस्य १२ दिनाङ्के स्थापितं एतत् पूर्वं Evergrande Faraday Future Smart Vehicle (Guangdong) Co., Ltd.) इति नाम्ना प्रसिद्धम् आसीत्, मुख्यतया यांत्रिकप्रौद्योगिकीप्रवर्धनसेवासु, यांत्रिकप्रौद्योगिकीपरामर्शदातृषु, संचारसेवासु अन्येषु च व्यवसायेषु संलग्नः अस्ति

तस्य सहायककम्पनीनां दिवालियापनपुनर्गठनार्थं ऋणदातृणां आवेदनस्य पृष्ठतः एवरग्राण्डे आटोमोबाइलस्य विशालः ऋणदबावः अस्ति । एवरग्राण्डे ऑटोमोबाइलस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् राजस्वं १.३४ अरब युआन् आसीत्, वर्षे वर्षे ९००.०४% वृद्धिः सकलहानिः ५१ मिलियन युआन् आसीत्;कुलशुद्धहानिः ११.९९५ अब्ज युआन्, २०६८ अभवत् ।वर्षे वर्षे हानिः ५६.६४% न्यूनीकृता, यस्मात्,विच्छिन्नव्यापारस्य (अर्थात् अचलसम्पत्परियोजनानां विनिवेशः) १.०६१ अरब युआन् हानिः अभवत्, वर्षे ११.९९५ अरब युआन् हानिः अभवत्

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं एवरग्राण्डे-आटोमोबाइलस्य कुल-देयता ७२.५४३ अरब-युआन् आसीत्, यस्मात् ऋणं २६.४८४ अरब-युआन् आसीत्, यत् एतस्मिन् एव काले ४९८ मिलियन-युआन्-रूप्यकाणां वर्षे वर्षे वृद्धिः अभवत् नगदं नगदसमतुल्यञ्च १२९ मिलियन युआन्, २.ऋणं आच्छादयितुं पर्याप्तं दूरम्।

सम्प्रति एवरग्राण्ड् आटोमोबाइल् ऋणसंकटस्य समाधानार्थं सम्भाव्यतृतीयपक्षनिवेशकानां परिचयस्य योजनां कुर्वन् अस्ति ।

परन्तु मासद्वयं व्यतीतम्, एवरग्राण्डे ऑटोमोबाइलस्य “श्वेतशूरवीरः” अद्यापि न दर्शितः । २६ जुलै दिनाङ्के एवरग्राण्डे ऑटो हाङ्गकाङ्ग स्टॉक एक्स्चेन्ज् इत्यनेन घोषितं यत् सम्भाव्यविक्रेतृणां, सम्भाव्यक्रेतृणां, कम्पनीयाः च मध्ये चर्चाः अद्यापि प्रचलन्ति, परन्तु सम्भाव्यविक्रेता सम्भाव्यक्रेता च अद्यापि विक्रयक्रयणसम्झौतां न कृतवन्तः, सम्भाव्यक्रेता च... कम्पनी अद्यापि ऋणसुविधायां प्रविष्टा नास्ति। कम्पनी तथा/वा सम्भाव्यक्रेता यथासमये अथवा सूचीनियमानां तथा/वा अधिग्रहणसंहितायां (यथा प्रकरणं) अनुपालनस्य आवश्यकता भवति तदा अधिकघोषणा करिष्यति।

पूर्वघोषणानां पश्चात् पश्यन् एवरग्राण्डे मोटर्स् इत्यनेन मे २६ दिनाङ्के सायं घोषितं यत् कम्पनीयाः ३.१४५ अरबं विक्रयणार्थं सम्भाव्यभागाः (सर्व जारीकृतानां भागानां प्रायः २९.०% भागाः) तत्क्षणमेव अधिग्रहीताः भविष्यन्ति, विक्रयणार्थं च ३.२०३ अरबं सम्भाव्यभागाः (लेखाः निर्गतशेयरस्य सर्वे प्रायः २९.५%) विक्रयक्रयणसम्झौतेः तिथ्याः अनन्तरं निश्चितकालान्तरे सम्भाव्यक्रेतृणां प्रयोगयोग्यविकल्पस्य विषयः भविष्यति

एवरग्राण्डे ऑटो इत्यनेन घोषितं यत् सम्भाव्यः क्रेता कम्पनीं समूहस्य निरन्तरसञ्चालनस्य, समूहस्य विद्युत्वाहनव्यापारस्य विकासस्य च वित्तपोषणार्थं ऋणरेखां प्रदास्यति। तस्मिन् समये एवरग्राण्डे ऑटो इत्यनेन उक्तं यत् समूहस्य धनस्य भृशं अभावः अस्ति तथा च अस्य वर्षस्य आरम्भात् एव समूहस्य तियानजिन् कारखाने उत्पादनकार्यं स्थगितम् इति

एकदा एवरग्राण्डे ऑटोमोबाइल इत्यनेन पूंजीबाजारस्य ध्यानं आकर्षितम् यतः सम्भाव्यक्रेतुः कम्पनीयाः निर्गतस्य २९% भागस्य अधिग्रहणं कृतवान् फलतः, ​​एषा वार्ता ६०% अधिकं भागमूल्ये एकदिवसीयान्तर्गतवृद्धिं प्राप्तवान्

ऋणजोखिमस्य अतिरिक्तं एवरग्राण्डे आटोमोबाइल इत्यस्य अनेके दबावाः अपि सन्ति यथा सर्वकारीयसहायतां प्रत्यागन्तुं, नूतनानां ऊर्जावाहनानां विक्रयणं त्यक्तुं आदेशः च

एवरग्राण्डे ऑटोमोबाइल इत्यनेन मे २२ दिनाङ्के सायं घोषितं यत् एवरग्राण्डे आटोमोबाइल इत्यस्य प्रासंगिकसहायककम्पनीभ्यः प्रासंगिकस्थानीयप्रशासनिकविभागेभ्यः पत्राणि प्राप्तानि। प्रासंगिकसमझौतानां अनुसारं अनुबन्धदायित्वस्य निष्पादनस्य कारणात् एवरग्राण्डे ऑटोमोबाइलस्य प्रासंगिकसहायककम्पनीनां सम्झौतां समाप्तं कृत्वा प्रायः १.९ अरब युआन् पुरस्कारं अनुदानं च प्रत्यागन्तुं आवश्यकम् आसीत् यत् निर्गतम् आसीत्, तथा च ते परस्परं संयुक्तरूपेण अनेकरूपेण च उत्तरदायी आसन् तस्मिन् समये एवरग्राण्डे ऑटो इत्यनेन समन्वयार्थं प्रासंगिकस्थानीयप्रशासनिकविभागेभ्यः पत्रं प्रेषयितुं योजना कृता इति उक्तम्।

जून ११ दिनाङ्के एवरग्राण्डे ऑटो इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् तस्य प्रासंगिकसहायककम्पनीभ्यः अद्यैव सम्बन्धितस्थानीयप्रशासनिकविभागात् अधिकं प्रशासनिकनिर्णयपत्रं प्राप्तम्

घोषणायाम् उक्तं यत् प्रासंगिकस्थानीयप्रशासनिकविभागानाम् मतं यत् प्रासंगिकसहायककम्पनयः सम्बन्धितसमझौतानां शर्तानाम् अनुसारं स्वस्य अनुबन्धदायित्वं न निर्वहन्ति (मुख्यतया समूहमुख्यालयस्य, वैश्विक-अनुसन्धान-विकास-केन्द्रस्य, वैश्विक-उत्पादन-आधारस्य च स्थापनां पूर्णं कर्तुं असफलता सहितम् सहमतसमयसीमायाः अन्तः सम्बन्धितस्थानीयप्रशासनिकविभागानाम् अधिकारक्षेत्रेषु, नियोजितउत्पादनक्षमता तथा वार्षिकविक्रयलक्ष्यं उत्पादनस्य आधारं अनुसंधानविकासकेन्द्रं च निर्मातुं विफलता तथा च उत्पादनं कृत्वा नवीनस्य अनुसन्धानं विकासं च सम्पन्नं भवति ऊर्जावाहनमाडलं यथानिर्धारितं) अनुबन्धस्य उल्लङ्घनं कृतवान् अस्ति, तथा च प्रासंगिकसहायककम्पनीनां संचालनस्थितीनां वस्तुनिष्ठरूपेण न्याय्यं भवति, अतः निम्नलिखितनिर्णयाः प्रासंगिककायदानानुसारं क्रियन्ते तथा च नियमाः : (1) सम्बन्धितसमझौतानां त्रीणां समाप्तिः (2) प्रासंगिकसहायककम्पनयः प्रशासनिकनिर्णयस्य प्राप्तेः तिथ्याः 15 दिवसेषु प्रशासनिकनिर्णयं सम्बद्धानि स्थानीयप्रशासनिकविभागाय प्रत्यागमिष्यन्ति ये विविधाः प्रोत्साहनाः अनुदानाः च अभवन् वितरितः कुलम् प्रायः १.९ अरब आरएमबी ।

घोषणायाम् एतदपि उक्तं यत् यदि उपर्युक्तः प्रसंस्करणनिर्णयः अन्ततः कार्यान्वितः भवति तर्हि समूहस्य जोखिमः भविष्यति यत् प्रासंगिककारखानभूमिः बलात् पुनः गृहीता भविष्यति, तथा च भूमौ उपरितनभवनानां उपकरणानां च उपयोगः प्रोत्साहनस्य अनुदानस्य च परिशोधनार्थं भविष्यति, यस्य क्रमेण कम्पनीयाः अथवा तस्याः प्रासंगिकसहायककम्पनीनां वित्तीयस्थितौ कार्यप्रदर्शने च नकारात्मकः प्रभावः भविष्यति।

तदतिरिक्तं घोषणया ज्ञायते यत् कम्पनीयाः सहायककम्पनी एवरग्राण्डे न्यू एनर्जी व्हीकल (तियानजिन्) कम्पनी लिमिटेड् इत्यनेन अद्यैव अन्यस्मात् प्रासंगिकविभागात् सूचना प्राप्ता। नवीन ऊर्जायात्रीवाहनउत्पादानाम् उत्पादनप्रवेशस्थितीनां तियानजिन् एवरग्राण्डे इत्यस्य निर्वाहस्य सत्यापनानन्तरं विभागेन त्रयः विषयाः उत्थापिताः येषु सुधारस्य आवश्यकता आसीत् तथा च तियानजिन् एवरग्राण्डे इत्यस्मै नूतन ऊर्जायात्रीवाहनपदार्थानाम् उत्पादनं विक्रयं च त्यक्त्वा सुधारणं कर्तुं आदेशं दातुं योजना कृता

तदतिरिक्तं ९ जुलै दिनाङ्के एवरग्राण्डे ऑटोमोबाइल इत्यनेन घोषितं यत् सः लियू योङ्गझुओ तथा किन् लियोङ्ग इत्येतयोः कार्यकारीनिदेशकपदेभ्यः तथा च कम्पनीयां तेषां कृते यत्किमपि पदं धारयति तस्मात् पदात् निष्कासयिष्यति, तथा च कै वेइकाङ्गं कम्पनीयाः कार्यकारीनिदेशकरूपेण नियुक्तं करिष्यति, यत् तत्क्षणमेव प्रभावी भविष्यति अस्मिन् वर्षे जनवरी-मासस्य ८ दिनाङ्के एवरग्राण्डे आटोमोबाइल-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये एकां घोषणापत्रं प्रकाशितम् यत्,कम्पनीयाः कार्यकारीनिदेशकः लियू योङ्गझुओ अवैधअपराधस्य शङ्कायाः ​​कारणेन कानूनानुसारं आपराधिकरूपेण निरुद्धः अस्ति।

२०२३ तमस्य वर्षस्य अन्ते एवरग्राण्ड्-आटोमोबाइल-संस्थायाः कुलम् १७०० वाहनानि निर्मिताः ।हेङ्गची ५ , कुलम् १३८९ वाहनानि वितरितानि । २६ जुलै दिनाङ्के व्यापारस्य समापनपर्यन्तं एवरग्राण्डे आटोमोबाइलस्य शेयरमूल्यं प्रतिशेयरं ०.३३५ हाङ्गकाङ्ग डॉलर आसीत्, यत्र समापनवृद्धिः ३.०८% अभवत् ।

कथनम् : लेखस्य सामग्रीः दत्तांशः च केवलं सन्दर्भार्थं भवति, निवेशपरामर्शं न भवति । निवेशकाः तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्ति ।

सम्पादन|चेंग पेंग यी Qijiang

प्रूफरीडिंग |लियू सिकी

आवरणस्य चित्रस्य स्रोतः : दृश्य चीन (दत्तांशमानचित्रम्)

(गुआंगझू नान्शा एवरग्रांडे ऑटोमोबाइल (हेङ्गचि )उत्पादन आधार। २०२१ तमस्य वर्षस्य जनवरीमासे छायाचित्रं गृहीतम्)

दैनिक आर्थिकवार्ताः कम्पनीघोषणाभ्यः संकलिताः भवन्ति, China Securities Journal, Securities Times·e Company

दैनिक आर्थिकवार्ता