समाचारं

ट्रम्पः बिटकॉइनस्य प्रशंसति, अमेरिकीमाध्यमाः : एतत् तस्य अद्यावधि प्रत्यक्षतमं मतार्थी वक्तव्यम् अस्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् रिपोर्टर ली मेङ्ग] न्यूयॉर्क टाइम्स् सहित अनेकेषां विदेशीयमाध्यमानां समाचारानुसारं २७ तमे स्थानीयसमये आयोजिते २०२४ तमे वर्षे बिटकॉइनसम्मेलने पूर्वस्य अमेरिकीराष्ट्रपतिस्य ट्रम्पस्य भाषणेन उष्णचर्चा उत्पन्ना सः न केवलं तुलनां कृतवान् सः अस्य विषये साहसिकप्रतिज्ञां कृतवान् बिटकॉइनस्य भविष्यं कृत्वा वर्तमाननियामकनीतिषु प्रबलं असन्तुष्टिं प्रकटितवान्।


ट्रम्प प्रोफाइल चित्र

ट्रम्पः घोषितवान् यत् यदि सः श्वेतभवनं प्रति आगच्छति तर्हि सः अमेरिकादेशं विश्वस्य "क्रिप्टोमुद्राराजधानी" "बिटकॉइनमहाशक्तिः" च कर्तुं कार्यं करिष्यति। सः प्रतिज्ञातवान् यत् तस्य नेतृत्वे वैश्विकक्रिप्टोमुद्राक्षेत्रे अमेरिकायाः ​​वर्चस्वं सुदृढं कर्तुं बिटकॉइनस्य खननं, प्रचारः च भविष्यति ।

ट्रम्पः स्वभाषणे स्पष्टं कृतवान् यत् सः वर्तमानस्य एसईसी अध्यक्षं गैरी गेन्सलरं निष्कास्य निर्वाचितमात्रेण नूतनं अध्यक्षं नियुक्तं करिष्यति। एतस्याः टिप्पण्याः प्रेक्षकाणां उष्णप्रतिक्रिया प्राप्ता, ट्रम्पः अपि स्वस्य आश्चर्यं प्रकटितवान् यत् "अहं न जानामि यत् सः एतावत् अलोकप्रियः अस्ति" इति ।

स्वभाषणे ट्रम्पः अवदत् यत् सः बिटकॉइन तथा क्रिप्टोमुद्रा सल्लाहकारसमित्याः स्थापनां करिष्यति यत् सः डिजाइनस्य, नियमनस्य, मार्गदर्शनस्य च उत्तरदायी भविष्यति। ट्रम्पः अपि प्रतिज्ञातवान् यत् संघीयसर्वकारः कदापि स्वस्य बिटकॉइन-धारकाणां विक्रयं न करोति, तान् "रणनीतिक-आरक्षित-सम्पत्त्याः" रूपेण उपयुज्यते इति । अमेरिकी-सीएनबीसी-जालस्थले उक्तं यत् ट्रम्पस्य भाषणस्य समये बिटकॉइन-मूल्यं संक्षेपेण न्यूनीकृतम्, परन्तु ततः पुनः पुनः प्राप्तम्, किञ्चित् वर्धितम् च ।

ज्ञातव्यं यत् २०२१ तमे वर्षे एकदा ट्रम्पः बिटकॉइनं "घोटाला" इति उक्तवान्, अमेरिकी-डॉलरेण सह स्पर्धां कुर्वन्ती अन्यत् मुद्रा इति च मन्यते स्म । परन्तु जुलैमासस्य २७ दिनाङ्के बिटकॉइनसम्मेलने सः स्वस्य मनोवृत्तिम् परिवर्त्य अवदत् यत् बिटकॉइन अमेरिकी-डॉलरस्य कृते खतरा नास्ति इति । सीएनबीसी इत्यनेन उक्तं यत् राष्ट्रपतिनिर्वाचने तस्य पूर्वपराजयः, तस्य अभियानाय क्रिप्टोमुद्रा-लॉबी-संस्थायाः कोटि-कोटि-डॉलर्-रूप्यकाणां च कारणेन ट्रम्पः डिजिटल-मुद्राणां प्रशंसां गातुं आरब्धवान्

२०२४ तमे वर्षे अमेरिकीनिर्वाचनं यथा यथा समीपं गच्छति तथा तथा क्रिप्टोमुद्रानीतिः अभ्यर्थीनां वादविवादेषु उष्णविषयेषु अन्यतमः भवति । न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण उक्तं यत् ट्रम्पस्य टिप्पणीः अद्यावधि तस्य प्रत्यक्षतमाः प्रचारकटिप्पणयः आसन् सः स्वतन्त्रराष्ट्रपतिपदस्य उम्मीदवारेन रोबर्ट् एफ. ट्रम्पस्य भाषणस्य अनन्तरं वायोमिङ्ग्-नगरस्य रिपब्लिकन्-पक्षस्य सिनेटर-सिन्थिया लूमिस्-इत्यनेन एकं विधायिकं प्रस्तावम् अनावरणं कृतम् यत् अमेरिकी-सर्वकारेण पञ्चवर्षेभ्यः अन्तः १० लक्षं बिटकॉइन-क्रयणं कृत्वा २० वर्षाणि यावत् धारयितुं आवश्यकं भविष्यति एषः प्रस्तावः यदि कार्यान्वितः भवति तर्हि क्रिप्टोमुद्राविपण्ये महत्त्वपूर्णः प्रभावः भविष्यति । ट्रम्पस्य पूर्वं वदन् रोबर्ट् एफ.केनेडी इत्यनेन सूचितं यत् ट्रम्पस्य क्रिप्टोमुद्राणां समर्थनं राजनैतिकविचारैः प्रेरितम् इति । केनेडी इत्यनेन ट्रम्पप्रशासनस्य आलोचना कृता यत् सः क्रिप्टोमुद्राणां क्षमतां सीमितं करोति। सः अपि प्रतिज्ञातवान् यत् यदि सः राष्ट्रपतिः निर्वाचितः भवति तर्हि सः ४० लक्षं बिटकॉइनस्य आरक्षितयोजनां प्रारभते इति।

याहू फाइनेन्स इत्यनेन उक्तं यत् सिलिकन-उपत्यकायां अस्य राष्ट्रपतिनिर्वाचनस्य विषये स्पष्टाः मतभेदाः सन्ति। केचन उद्यमपुञ्जसाझेदाराः प्रसिद्धाः च ट्रम्पस्य समर्थनं कृतवन्तः, अन्ये प्रमुखाः टेक्-व्यक्तिभिः वर्तमानस्य अमेरिकी-उपराष्ट्रपतिस्य, डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारस्य च हैरिस्-इत्यस्य सार्वजनिकरूपेण समर्थनं कृतम् सीएनबीसी इत्यनेन उक्तं यत् हैरिस् इत्यनेन बिटकॉइन सम्मेलनस्य आमन्त्रणं अङ्गीकृतम्, परन्तु सा आगामिषु सप्ताहेषु क्रिप्टोमुद्राणां विषये स्वस्य स्थितिं स्पष्टयिष्यति।

उत्तरकैरोलिना-देशस्य डेमोक्रेटिक-प्रतिनिधिः विल्ली निकेलः सीएनबीसी-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् क्रिप्टोमुद्राविनियमनं "पक्षपातपूर्णराजनैतिकक्रीडा" न भवेत् ।