समाचारं

चीनी विज्ञान-अकादमीयाः ज़ोइगे-स्थानकं पूर्णतया कार्यं कुर्वन् अस्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पश्चिमचीन महानगरसमाचारः (रिपोर्टरः तान युकिङ्ग् तथा मा जिओयु) मम देशे आल्पाइन-आर्द्रभूमिषु मुख्यवितरणक्षेत्रत्वेन ज़ोइगाई-पठारः देशस्य कृते महत्त्वपूर्णः पारिस्थितिकबाधा अस्ति, परन्तु जैवविविधतायाः हानिः, दुर्बलतायाः च चुनौतीनां सामनां कुर्वन् अस्ति आर्द्रभूमिसेवाकार्यस्य। व्यवस्थितसंशोधनस्य निगरानीयस्य च दीर्घकालीनस्य अभावात् क्षेत्रस्य वैज्ञानिकप्रौद्योगिकीनवाचारक्षमता तथा स्थायिविकासप्रौद्योगिकीसंशोधनविकासः तुल्यकालिकरूपेण दुर्बलः अस्ति
२६ जुलै दिनाङ्के चीनी विज्ञान-अकादमीयाः (अतः ज़ोइगे-स्थानकम् इति उच्यते) ज़ोइगे आर्द्रभूमिपारिस्थितिकी-संशोधनस्थानकं अबा-प्रान्तस्य होङ्गयुआन्-मण्डले पूर्णतया उपयोगाय स्थापितं
राष्ट्रीयपारिस्थितिकीसुरक्षारणनीतिकआवश्यकतानां मार्गदर्शनेन विश्वस्य आर्द्रभूमिपारिस्थितिकीविकासप्रवृत्तीनां च मार्गदर्शनेन ज़ोइगे-स्थानकं अल्पाइन-आर्द्रभूमिपारिस्थितिकीतन्त्रस्य संरक्षणस्य, स्थायि-उपयोगस्य च निगरानीय-अनुसन्धान-प्रयोगात्मक-प्रदर्शन-कार्यं सक्रियरूपेण कर्तुं अन्तरविषय-अन्तर्विभागीय-अनुसन्धान-पद्धतीः स्वीकरिष्यति
ज़ोइगे-स्थानकं चेङ्गडु-जीवविज्ञान-संस्थायाः, चीनीयविज्ञान-अकादमीयाः, "चीन-आल्पाइन्-क्षेत्रस्य पृष्ठ-प्रक्रियायाः पर्यावरण-निरीक्षण-अनुसन्धान-जालस्य च" महत्त्वपूर्णः सदस्यः अस्ति स्थापनातः आरभ्य ज़ोइगे-स्थानकेन अल्पाइन-आर्द्रभूमिषु रक्षणं पुनर्स्थापनं च लक्ष्यं कृत्वा आर्द्रभूमिजैवविविधतासंरक्षणं, पारिस्थितिकीतन्त्रप्रक्रियाः, क्षेत्रीयपारिस्थितिकीपुनर्स्थापनं, स्थायिविकासश्च इति विषये व्यवस्थितरूपेण अनुसन्धानं कृतम्, मम देशस्य पारिस्थितिकीसुरक्षायाः आर्द्रभूमिवैज्ञानिकसंशोधनस्य च महत्त्वपूर्णसूचनाः प्रदत्ताः आधारं तथा तकनीकी समर्थन।
"एकः स्टेशनः त्रयः च बिन्दवः" इति रुओएर्गाई-स्थानकस्य वर्तमान-विन्यासः अस्ति अस्य भूमिक्षेत्रं ४५० एकराधिकम् अस्ति ।
रुओएर्गाई-स्थानक-उद्यानस्य क्षेत्रफलं ३० एकर् अस्ति, यत्र ३,५०० वर्गमीटर्-परिमितं व्यापकं भवनं वर्तते, अस्मिन् स्टेशने ३४० एकराधिकाः क्षेत्रपरीक्षणभूखण्डाः सन्ति, तथा च आर्द्रभूमिजलं, मृत्तिका, वायुः, जैविकनिरीक्षणस्थलानि च तुल्यकालिकरूपेण पूर्णानि सन्ति सहायकसुविधाः।
ज़ोइगे-स्थानकस्य पूर्णतया चालूकरणं आल्पाइन-आर्द्रभूमि-पारिस्थितिकी-अनुसन्धान-क्षेत्र-स्थानकानाम् कृते राष्ट्रिय-क्षेत्र-स्थानकस्य निर्माणे महत्त्वपूर्णः मीलपत्थरः अस्ति मम देशे आर्द्रभूमिषु, तथा च क्षेत्रे अल्पाइन-आर्द्रभूमिषु व्यवस्थित-निरीक्षणं अनुसन्धानं च वर्धितवती तथा च स्थायि-कृषि-पशुपालन-विकास-प्रौद्योगिकी-अनुसन्धान-विकास-प्रवर्धन-क्षमताम्।
रुओएर्गाई-स्थानकस्य निदेशकः गाओ योङ्गहेङ्गः अवदत् यत् रुओएर्गाई-स्थानकस्य पूर्णतया उपयोगे स्थापनानन्तरं प्रासंगिकवैज्ञानिकसंशोधकानां कृते अधिकं वैज्ञानिकसंशोधनं कर्तुं उत्तमकार्यस्थितिः प्रदास्यति “उदाहरणार्थं, अत्रत्यस्य सर्वाधिकविशिष्टस्य पीट्-दलदल-पारिस्थितिकीतन्त्रस्य कृते , we have मूलभूतनिरीक्षणस्य अतिरिक्तं अधिकं गहनं वैज्ञानिकं अन्वेषणं कर्तुं शक्यते” इति ।
ज़ोइगे आर्द्रभूमिः विश्वस्य सर्वाधिक-उच्चता, बृहत्तमः पठार-पीट्-दलदलः च अस्ति । अस्य महत्त्वपूर्णं पारिस्थितिकमूल्यं वैज्ञानिकसंशोधनमूल्यं च अस्ति ।
"भविष्यत्काले रुओएर्गाई-स्थानकं क्षेत्रस्थानकरूपेण स्वस्य मञ्चलाभानां अधिकं लाभं लप्स्यते तथा च आर्द्रभूमिजैवविविधतासंरक्षणस्य, पारिस्थितिकीतन्त्रप्रक्रियाणां, क्षेत्रीयपारिस्थितिकीपुनर्स्थापनस्य, स्थायिविकाससंशोधनस्य च महत्त्वपूर्णं वैज्ञानिकं प्रौद्योगिकीयसेवामञ्चं भवितुं प्रयतते, तथा च महत्त्वपूर्णसेवाः प्रदास्यति मम देशस्य पारिस्थितिकीसुरक्षा आर्द्रभूमिवैज्ञानिकसंशोधनं च वैज्ञानिकं आधारं तकनीकीसमर्थनं च" इति गाओ योङ्गहेङ्गः अवदत्।