समाचारं

गृहे दीर्घकालं यावत् निवसन् अहं अवगच्छामि यत् ६ प्रमुखाः "सज्जा-दोषाः" परिहर्तव्याः सन्ति, अतः दोषान् परिहरितुं भवन्तः तान् पूर्वमेव ज्ञातुं शक्नुवन्ति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलङ्कारः वस्तुतः जनानां विषादं जनयितुं पर्याप्तः अस्ति। मया चिन्तितम् यत् यदि अहं पर्याप्तं गृहकार्यं करोमि तर्हि त्रुटिः परिहरिष्यामि, परन्तु यावत् अहं गृहे दीर्घकालं यावत् निवसन् तावत् एव मया आविष्कृतं यत् मया बहवः घातकाः अलङ्कारदोषाः कृताः, एतानि सर्वाणि अनुभवस्य अभावात्



अद्य मया ६ अलङ्कारदोषाणां सारांशः कृतः, सर्वेभ्यः स्मारयिष्यामि यत् ते तान् परिहरन्तु, मया कृताः एव त्रुटयः न कुर्वन्तु!

त्रुटिः १: बन्दुकधूसरवर्णीयं स्नानगृहस्य हार्डवेयरसामग्रीणां चयनम्



मया मूलतः चिन्तितम् यत् कृष्णवर्णीयस्नानगृहस्य हार्डवेयर-उपकरणाः जल-दाग-प्रवणाः सन्ति, तेषां क्रयणं न कर्तव्यम्, परन्तु बन्दुकधातु-धूसर-वर्णानां समस्याः न भवितुमर्हन्ति, तथा च प्रमुखः अपि एतत् सूचितवान् परन्तु पश्चात् मया आविष्कृतं यत् बन्दुकधातुवर्णीयः शौचशिरः अद्यापि तथैव आसीत् ततः परं सर्वत्र दृश्यमानाः जलदागाः आसन्, ये अहं वञ्चितः इव अनुभूतवान्।



अहं मन्ये एषा स्थितिः गृहे जलस्य गुणवत्ता वस्तुतः अतिकठिनत्वात् वा अस्ति, अथवा शॉवर-शिरस्य कारीगरी-सम्बद्धा भवितुम् अर्हति । यतः यावत् अहं जानामि, बन्दुक-धूसर-शॉवर-उपकरणाः अपि जल-लेपित-चित्रण-प्रक्रियासु विभक्ताः सन्ति, अपि च पीवीडी-आकर्षण-प्रक्रिया अपि अस्ति, या जल-दागस्य वृद्धिं अधिकतमं विलम्बयितुं समर्था इति कथ्यते मम शॉवरहेडः सम्भवतः सस्तीतमः स्प्रे रङ्गः अस्ति, जलस्य दागः अपि न वक्तव्यः, अहं चिन्तितः अस्मि यत् रङ्गः छिलति इति, अतः अहं तत् परिहरितुं अनुशंसयामि।

त्रुटिः २ : बृहत् आकारस्य टाइल्स् इत्यस्य अत्यधिकं अनुसरणं



सत्यं वक्तुं शक्यते यत्, अन्तः गत्वा, अहं १५००*७५० बृहत्-आकारस्य सिरेमिक-टाइल्स्-विन्यस्तस्य विषये यथार्थतया पश्चातापं कृतवान्, यतोहि गृहं एव विशालं नास्ति, तथा च प्रभावः ८००*८०० सिरेमिक-टाइल्स् इत्यस्मात् बहु भिन्नः नास्ति, यतः तदनन्तरं फर्निचरं पश्चात् स्थापितं भवति, तथैव भविष्यति। परन्तु व्ययस्य दृष्ट्या बृहत्-आकारस्य सिरेमिक-टाइल्स् वस्तुतः व्यय-प्रभाविणः न भवन्ति ।



न केवलं सिरेमिक-टाइल-मूल्ये महत् भवति, अपितु टाइल-विन्यासस्य, परिवहन-शुल्कस्य, उपरितन-शुल्कस्य इत्यादीनां व्ययस्य अपि महत् भवति, यस्य प्रत्येकं अतिरिक्तं मूल्यं भवति, अपि च सहजतया क्षतिं प्राप्नोति सत्यं वक्तुं शक्यते यत् यदा जनाः अन्तः गच्छन्ति तदा तेषां तत्त्वतः चिन्ता नास्ति यत् टाइल्स् भव्यरूपेण दृश्यन्ते वा न वा इति कुञ्जी अस्ति यत् ते स्खलनविरोधी सन्ति, स्वच्छता च सुलभाः सन्ति वा इति । येषां मित्राणां आर्थिकशक्तिः नास्ति तेषां कृते अहं उपदेशं ददामि यत् ते बृहत्प्रमाणस्य टाइल्स् इत्यस्य विषये विचारं न कुर्वन्तु ।

त्रुटिः ३ : त्वचा-संवेदनशील-चलच्चित्र-मन्त्रिमण्डल-द्वाराणि स्थापनम्



त्वचासंवेदनशीलाः चलचित्रमन्त्रिमण्डलद्वाराणि सम्प्रति अतीव लोकप्रियाः सन्ति, परन्तु यदि मन्त्रिमण्डलेषु तेषां उपयोगः भवति तर्हि तेषां परिहारः अनुशंसितः । एतादृशेन मन्त्रिमण्डलद्वारेण प्रस्तुतः मैट् प्रभावः खलु अतीव उच्चस्तरीयः अस्ति, तथा च त्वचा इव सुकुमारः अनुभूयते, यत् जनानां ध्यानं आकर्षयितुं अतीव सुलभम् अस्ति परन्तु यदि भवन्तः वास्तवतः पाकशालायां तस्य उपयोगं कुर्वन्ति तर्हि तत् भग्नं भविष्यति।



किं त्वं मन्यसे यत् त्वं केवलं तैलेन मार्जयित्वा तया सह कर्तुं शक्नोषि? न तथा । एकदा त्वचा-संवेदनशीलं चलचित्र-मन्त्रिमण्डलद्वारं तैलेन जल-दागेन वा कलङ्कितं जातं चेत्, तत् लेशान् त्यक्ष्यति, न्यूनतया अहं स्वच्छेन आर्द्र-तौल्येन तत् मार्जयितुं न शक्तवान्। अतः भवन्तः कियत् अपि यत्नशीलाः भवेयुः तथापि भवन्तः तेन उन्मत्ताः भविष्यन्ति। कथ्यते यत् एतस्य अपि सामग्रीना सह किमपि सम्बन्धः अस्ति यत् मम गृहे यत् अङ्गुलिचिह्नानि दबाति, तत् पीवीसी-इत्यनेन निर्मितं त्वचा-संवेदनशीलं चलच्चित्रं यत् चिह्नं त्यक्तुं सुलभं न भवति तत् चिन्वितुं भवतः पीईटी-चलच्चित्रस्य आवश्यकता वर्तते .

त्रुटिः ४ : नकली टाइल्स् स्थापिताः भवन्ति



सर्वे वदन्ति यत् टाइल्-पट्टिकायाः ​​प्रभावः भव्यः सुन्दरः च अस्ति, तथापि सोपान-शिलायाः आवश्यकता नास्ति यद्यपि श्रमिकाः टाइल्-स्थापनात् पूर्वं तत् व्याख्यातवन्तः, यतः ते समग्र-प्रक्रियायां निकटतया ध्यानं न दत्तवन्तः, तथापि स्वामिना निर्मितम् पाकशालायाः वासगृहस्य च सम्पर्कस्थाने नकली पक्की, तस्य उपयोगाय च टाइल्-खण्डं छित्त्वा । यदा अहं ज्ञातवान् तदा पक्के निर्माणं सम्पन्नम् आसीत्, अलङ्कारकारः च युक्ततया अवदत् यत् एतत् एवं पक्के अस्ति इति प्रभावः वास्तवतः कुरूपः आसीत् ।



किं वास्तविकं टोङ्गपा ​​किं नकली टोङ्गपा ​​इति पूर्वमेव अवगन्तुं शस्यते, इष्टकाकारस्य कतिपयैः वचनैः मा मूर्खाः भवेयुः झेन्टोङ्ग पक्की सिरेमिक टाइल्स सीम-टू-जॉइण्ट् विन्यस्तं भवति, यत् भव्यं सुन्दरं च भवति विन्यासस्य डिजाइनं पूर्वमेव सज्जीकृतं भवितुमर्हति।

त्रुटिः ५: कस्टम् कैबिनेट् कृते रिबाउण्डर् इत्यस्य उपयोगः



यदा अहं मन्त्रिमण्डलस्य द्वारेषु अलङ्कारं कुर्वन् हस्तकं न कर्तुं, रिबाउण्डर्-इत्यस्य उपयोगं न कर्तुं च निश्चयं कृतवान् तदा वस्तुतः एषा सर्वाधिकं त्रुटिः आसीत् । एतत् वस्तु भग्नं भवितुं बहुकालं न स्यात् सम्पूर्णगृहानुकूलनस्य उपयोगाय उपयुक्तः मम उत्तमः आक्रोशः अस्ति जनाः पतनस्य धारं यावत् प्रेरिताः भवन्ति।

त्रुटिः ६ : मन्त्रिमण्डलानां कोणेषु विभाजनं करणं



अपरं तु अलङ्कारकाले कृता त्रुटिः आसीत् यत् मन्त्रिमण्डलानां कोणेषु विभाजनं कृतम्, येन स्थानं अप्रयुक्तं भवति, अपव्ययः इव च अनुभूयते स्म



यदि अलङ्कारः पुनः कर्तुं शक्यते तर्हि अहं मन्ये यत् मन्त्रिमण्डलानां कोणाः क्रॉस्-प्रकारस्य अलमारयः निर्मिताः भवितुम् अर्हन्ति अथवा प्रत्यक्षतया कोणस्य टोकरीं स्थापयितुं शक्यते, येन भण्डारणक्षमतायां महती उन्नतिः भविष्यति

किं भवन्तः स्वगृहे उपर्युक्ताः ६ प्रमुखाः अलङ्कारदोषाः परिहृताः? अधिकसज्जासूचनार्थं मम अनुसरणं कर्तुं स्वागतम्, आशासे मम सुझावाः भवद्भ्यः तदनुरूपं साहाय्यं दातुं शक्नुवन्ति।

(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)