समाचारं

वाङ्ग यी इत्यनेन ताइवान-जलसन्धि-स्थिरतायाः विषये कतिपयैः देशैः व्यक्तानां तथाकथितानां चिन्तानां खण्डनं कृत्वा अमेरिका-देशस्य नामकरणं कृतम् ।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : वाङ्ग यी इत्यनेन व्यक्तिगतदेशानां भृशं खण्डनं कृत्वा संयुक्तराज्यसंस्थायाः नामकरणं कृतम्)

स्थानीयसमये २७ जुलै दिनाङ्के वियन्टियन्नगरे १४ तमे पूर्व एशिया शिखरसम्मेलने सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी उपस्थितः भूत्वा भाषितवान्।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के स्थानीयसमये १४ तमे पूर्व-एशिया-शिखर-विदेशमन्त्रि-समागमः वियन्टियान्-नगरे अभवत् स्रोतः : विदेशमन्त्रालयस्य जालपुटे

वाङ्ग यी इत्यनेन उक्तं यत् वर्तमानः अन्तर्राष्ट्रीयः स्थितिः अराजकताभिः घटनाभिः च सम्बद्धा अस्ति, उष्णविषयाणि च तापयन्ति, समाधानं च कठिनं भवति। पूर्व एशिया शिखरसम्मेलने समीचीनं दिशां गृह्णीयात्, एकतां समन्वयं च वर्धयितुं, दीर्घकालीनक्षेत्रीयशान्तिं समृद्धिं च प्रवर्तयितुं, अन्तर्राष्ट्रीयनिष्पक्षतायाः न्यायस्य च रक्षणं कर्तव्यम् |. एतदर्थं चीनदेशः चत्वारि प्रस्तावानि प्रस्तौति- १.

प्रथमं संयुक्तरूपेण एकं मुक्तं समावेशी च क्षेत्रीयवास्तुकला निर्वाहयन्तु। आसियान-नेतृत्वेन क्षेत्रीयवास्तुकला क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् महत्त्वपूर्णः आधारः अस्ति, सर्वैः पक्षैः अस्मिन् "बृहत्परिवारे" अधिकसहकार्यसम्पदां निवेशः करणीयः परन्तु क्षेत्रात् बहिः केचन देशाः क्षेत्रे अनन्य "लघुवृत्ताः" निर्मितवन्तः, येन विभाजनं, टकरावः च सृज्यते, क्षेत्रीयस्थिरतां च क्षीणं कृत्वा, आसियानस्य केन्द्रीयतां सामरिकस्वतन्त्रतां च गम्भीररूपेण प्रभावितं कृत्वा सर्वेषां पक्षानाम् अत्यन्तं सतर्कता भवितुमर्हति, प्रभावीरूपेण च एतस्य प्रतिरोधः करणीयः

द्वितीयं तु सर्वैः पक्षैः मान्यताप्राप्तानाम् प्रादेशिकनियमानाम् संयुक्तरूपेण पालनम् ।अस्माभिः संयुक्तराष्ट्रसङ्घस्य चर्टरस्य उद्देश्यैः सिद्धान्तैः च आधारितानाम् अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतानाम् मानदण्डानां संयुक्तरूपेण पालनं करणीयम्, यत्र शान्तिपूर्णसहजीवनस्य पञ्च सिद्धान्ताः सन्ति, आसियान-सन्धिस्य भावनायाः पालनं कर्तव्यं तथा दक्षिणपूर्व एशियायां मित्रतां सहकार्यस्य च सन्धिः, तथा च सर्वैः पक्षैः मान्यताप्राप्तानाम् अन्तर्राष्ट्रीयकायदानानां क्षेत्रीयनियमानाञ्च आधारेण एकपक्षीयस्वार्थी "नियमानाम्" अधिलिखितुं व्यक्तिगतदेशान् न अनुमन्यते।

तृतीयं तु परस्परसम्बन्धाय नूतनगुणात्मकप्रेरणा संयुक्तरूपेण वर्धयितुं। एशिया-प्रशांतमुक्तव्यापारक्षेत्रस्य निर्माणं निरन्तरं प्रवर्तयन्तु तथा औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां सुचारुतां च प्रवर्धयन्तु। "लघुप्राङ्गणेषु उच्चभित्तिः" च अन्येषां हानिं करोति, तेषां लाभः केवलं क्षेत्रीय-अर्थव्यवस्थायाः "विखण्डनं" एव भविष्यति, क्षेत्रीयवृद्धिं च गम्भीररूपेण अधः कर्षति चीनदेशः "संपर्कः लचीलतां च" इति विषयं परितः नेतृत्ववक्तव्यं निर्गन्तुं लाओस्-देशस्य उपक्रमस्य समर्थनं करोति, यत् क्षेत्रीयविकासस्य सहकार्यस्य च तत्कालीन-आवश्यकतानां विषये केन्द्रितम् अस्ति

चतुर्थं, पूर्व एशिया शिखरसम्मेलनस्य प्रभावशीलतां जीवनशक्तिं च संयुक्तरूपेण उत्तेजयन्तु। राजनैतिकसुरक्षायाः आर्थिकविकासस्य च "चक्रद्वयस्य" सन्तुलितं परिभ्रमणं प्रवर्तयन्तु। चीनदेशः वैश्विकविकासपरिकल्पनायाः वैश्विकसुरक्षापरिकल्पनायाश्च मार्गदर्शनेन सर्वैः पक्षैः सह शिखरकार्ययोजनां कार्यान्वितुं, तटीय-अर्थव्यवस्थां प्रवर्धयितुं, जलवायुपरिवर्तनस्य प्रतिक्रियां कर्तुं, सुरक्षासमस्यानां संयुक्तरूपेण समाधानं कर्तुं, विकासस्य अन्तरं च पूरयितुं च इच्छुकः अस्ति

वाङ्ग यी इत्यनेन ताइवान-जलसन्धिस्य स्थिरतायाः विषये व्यक्तिगतदेशैः व्यक्तानां तथाकथितानां चिन्तानां कठोररूपेण खण्डनं कृत्वा ताइवान-विषयः शतप्रतिशतम् चीनस्य आन्तरिककार्याणि इति बोधयन्अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं न कर्तुं अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतं मानदण्डं गम्भीरतापूर्वकं कार्यान्वितुं कस्यापि बाह्यशक्तेः हस्तक्षेपस्य अधिकारः नास्तिताइवान-जलसन्धि-पारस्य स्थितिं खतरे स्थापयन्ति वर्तमानकाले बृहत्तमाः आव्हानाः द्वीपे "ताइवान-स्वतन्त्रता"-पृथक्तावादी-क्रियाकलापाः, बाह्य-सैनिकानाम्, विशेषतः अमेरिका-देशस्य, हस्तक्षेप-विध्वंसयोः च सन्ति"ताइवान-स्वतन्त्रता" ताइवान-जलसन्धि-पार-शान्ति-सहितं असङ्गतम् अस्ति, क्षेत्रीय-शान्ति-स्थिरतायाः च खतरान् जनयति सर्वैः देशैः संयुक्तरूपेण दृढतया च तस्य विरोधः करणीयः ।यदि वयं ताइवान-जलसन्धिं पारं यथार्थतया शान्तिं स्थापयितुम् इच्छामः तर्हि चीनस्य वैध-स्थितेः समर्थनं कर्तव्यं, सर्वेषां "ताइवान-स्वतन्त्रता"-क्रियाकलापानाम् दृढतया विरोधः च कर्तव्यः |.

दक्षिणचीनसागरस्य विषये चीनस्य गम्भीरं स्थानं वाङ्ग यी इत्यनेन अपि उक्तम् ।

२७ जुलै दिनाङ्के स्थानीयसमये सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी पूर्व एशिया-शिखर-विदेशमन्त्रिणां सभायां भागं गृहीत्वा वदति स्म स्रोतः - विदेशमन्त्रालयस्य जालपुटे

वाङ्ग यी इत्यनेन प्यालेस्टिनी-विषये युक्रेन-संकटस्य च विषये चीनस्य सिद्धान्तगतं स्थितिं अपि पुनः उक्तं यत् चीनदेशः युद्धविरामस्य, युद्धस्य निवृत्तिस्य, राजनैतिकनिपटनस्य च प्रवर्धने रचनात्मकां भूमिकां निरन्तरं निर्वहति इति।

तस्मिन् एव दिने वाङ्ग यी आसियान-चीन-जापान-दक्षिणकोरिया (१०+३) विदेशमन्त्रिणां सभायां, आसियानक्षेत्रीयमञ्चस्य विदेशमन्त्रिणां सभायां च भागं गृहीत्वा सम्बन्धितदेशानां विदेशमन्त्रिभिः सह मिलितवान्

अग्रे पठनम्

मीडिया : ताइवानजलसन्धिस्य दिशि "अमेरिकादेशेन कल्पितं दुष्टतमं परिदृश्यं साकारं भविष्यति।"

ताइवानदेशस्य "रक्षामन्त्रालयेन" ११ दिनाङ्के प्रकाशितेन तथाकथितेन "PLA Warships and Aircraft Updates" इत्यनेन ज्ञातं यत् १० दिनाङ्के प्रातः ६ वादनतः ११ दिनाङ्के प्रातः ६ वादनपर्यन्तं जनमुक्तिसेना कुलम् ६६ सैन्यविमानानि ७ च प्रेषितवती warships to operate around Taiwan, create a A new high for relevant statistics this year. द्वीपे स्थितानां मीडियानां कृते यत् अधिकं चिन्ताजनकं तत् अस्ति यत् जनमुक्तिसेनायाः विमानवाहकपोतः शाण्डोङ्गः अपि ताइवानस्य पूर्वजले आगतः अस्ति "ताइवानसेनायाः 'हान कुआङ्ग ४०' अभ्यासे काल्पनिकशत्रवः न आसन्, परन्तु... वास्तविकं जनमुक्तिसेना प्रादुर्भूतवती!"

ताइवानस्य झोङ्गशी न्यूज नेटवर्क् इत्यनेन ११ तमे दिनाङ्के उक्तं यत् ताइवानस्य सैन्येन प्रकाशितानां तथ्यानां अनुसारं तस्मिन् दिने जनमुक्तिसेना "ताइवानं त्रिपक्षेण घेरितवती" तथा च तथाकथितस्य " जलडमरूमध्यस्य मध्यरेखा" इति उत्तरं दक्षिणपश्चिमं च ताइवानं प्रविष्टवान् । , दक्षिणपूर्वीयवायुक्षेत्रं "त्रिपक्षेण ताइवानेन परितः" इति निर्मितवान् । निकटतमं दूरं कीलुङ्गतः ७२ समुद्रीमाइलं एलुआन्बीतः ३३ समुद्रीमाइलं च अस्ति । तेषु २२ ताइवानस्य " दक्षिणपूर्ववायुक्षेत्रम्"। तदतिरिक्तं ताइवान-जलसन्धिस्य परितः सप्त पीएलए-युद्धपोताः निरन्तरं प्रचलन्ति ।


ताइवान-सैन्यस्य तथाकथित-निगरानी-दृश्यानि जे-१६-विमानस्य

"कठोरनिरीक्षणं प्रतिक्रियां च" प्रदर्शयितुं ताइवानसैन्येन जनमुक्तिसेनायाः जे-१६, एच्-६ इत्येतयोः "निगरानीदृश्यानि" अपि प्रकाशितानि प्रतिवेदने विशेषतया उल्लेखः कृतः यत् यदा अस्मिन् वर्षे मेमासे जनमुक्तिसेना "संयुक्तखड्ग-२०२४ए" अभ्यासं कृतवती तदा ताइवानवायुसेना प्रथमवारं घोषितवती यत् F-16V युद्धविमानस्य अत्यन्तं उन्नतं "स्नाइपर" फली "कैलिब्रेट् कृतवान् पीएलए इत्यस्य जे-१६, एच्- ६ युद्धविमानाः” इति सर्वेषां पक्षानां ध्यानं आकर्षितवन्तः । "पीएलए-युद्धविमानेषु तालाबन्दी" इति विषये हरितमाध्यमेषु प्रचाराः अपि सन्ति ।

परन्तु दिग्गजाः चिरकालात् व्याख्यातवन्तः यत् ताइवान-सैन्यस्य तथाकथिताः "निगरानी-प्रतिमाः" अतीव धुन्धलाः सन्ति, येन दर्शयति यत् ताइवान-सैन्य-युद्धविमानानां वास्तविकरूपेण अतीव दीर्घदूरात् चलच्चित्रं कृतम् आसीत् - अथवा अधिकं सजीवरूपेण, ताइवान-सैन्य-युद्धविमानानि पृथक्कृतानि आसन् दशकशः वा शतशः किलोमीटर्-पर्यन्तं यदि भवान् दूरतः पीएलए-युद्धविमानस्य फोटो गृह्णाति तर्हि भवान् पीएलए-युद्धविमानस्य निरीक्षणं करोति वा तालान् अपि स्थापयति इति वक्तुं शक्नोति यदि भवान् चन्द्रं उपरि पश्यति तर्हि भवान् अस्ति इति वक्तुं शक्नोति वा चन्द्रं ताडयन्...

अस्मिन् समये ताइवान-सैन्येन प्रकाशितानां छायाचित्रेभ्यः न्याय्यं चेत्, ताइवान-सैन्य-विमानचालकाः अद्यापि किमपि प्रगतिम् न कृतवन्तः, अद्यापि दीर्घदूरात् गुप्त-चित्रं गृह्णन्ति इति, स एव धुन्धल-गुणः सिद्धयति |.


शाण्डोङ्ग-नौका बाशी-चैनल-मध्ये (दत्तांश-नक्शे) प्रादुर्भूतम् ।

इदमपि ज्ञातव्यं यत् गतदिनेषु ताइवान-माध्यमेन ताइवान-द्वीपस्य परितः पीएलए-सङ्घस्य गस्ती-कार्यक्रमेषु निकटतया ध्यानं दत्तम्, पीएलए-सङ्घस्य नौसैनिक-वायुसेनायाः च अभिप्रायस्य विषये अनुमानं कृतम् ताइवानस्य मीडिया अनुमानं कृतवन्तः यत् पीएलए सैन्यविमानानाम् युद्धपोतानां च हाले कृतानि क्रियाकलापाः शाण्डोङ्गविमानवाहकस्य क्रियाकलापैः सह सम्बद्धाः भवितुम् अर्हन्ति इति। यथा, यदा कतिपयदिनानि पूर्वं बाशीजलसन्धिस्थे शाण्डोङ्ग-युद्धपोतं प्रादुर्भूतं तदा ताइवान-देशस्य परितः जनमुक्तिसेनायाः सैन्यविमानानाम् अत्यधिकसंख्या प्रादुर्भूतम् अधुना जापानदेशस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिनिरीक्षणविभागस्य ९ दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं तस्मिन् प्रातः ७ वादने मियाकोद्वीपात् दक्षिणपूर्वदिशि प्रायः ५२० किलोमीटर् दूरे जलक्षेत्रे शाण्डोङ्ग-बेडाः पूर्वमेव स्थिताः आसन् ताइवान-नौसेनायाः सेवानिवृत्तः मेजरः लु लिशी इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमवारं शाण्डोङ्ग-जहाजः प्रशिक्षणार्थं फिलिपिन्स्-सागरे प्रविष्टः जुलै २२ तः २६ पर्यन्तं अतः कतिपयदिनानि पूर्वं दक्षिणपश्चिमजापानदेशेन यात्रां कृतवती द्वीपेषु पीएलए-ड्रोन्-जहाज-निर्माणानि सर्वाणि शाण्डोङ्ग-जहाजस्य मार्गं स्वच्छं कुर्वन्ति ।


चित्रे प्रासंगिकप्रतिवेदनानां स्क्रीनशॉट् दृश्यते

प्रतिवेदने एतदपि उल्लेखितम् अस्ति यत् वर्तमानकाले फिलिपिन्स् समुद्रे स्थिते शाण्डोङ्ग-बेडेषु प्रकारः ०५५ मार्गदर्शितः क्षेपणास्त्रविध्वंसकः यान्'आन्, प्रकारः ०५२डी मार्गदर्शितः क्षेपणास्त्रविध्वंसकः गुइलिन्, प्रकारः ०५४ए मार्गदर्शितः क्षेपणास्त्रविध्वंसकः युन्चेङ्गः च सन्ति जापानस्य समीपे पीएलए-बेडेषु टाइप् ०५५ मार्गदर्शितं क्षेपणास्त्रविध्वंसकं ल्हासा, टाइप् ९०३ए एकीकृतं आपूर्तिजहाजं होह ज़िल-सरोवरं च सन्ति । तदतिरिक्तं टाइप् ०५२डी मार्गदर्शितं क्षेपणास्त्रविध्वंसकं यिनचुआन्, प्रकार ०५४ए मार्गदर्शितं क्षेपणास्त्रफ्रीगेट् हेङ्गशुई, रूसी फ्रीगेट् "परफेक्ट्" च पश्चिमप्रशान्तसागरे अपि प्रविष्टाः सन्ति लु लिशी इत्यनेन उक्तं यत् भविष्ये त्रयः बेडाः संयुक्तगस्त्यर्थं मिलन्ति इति न निराकृतम्। "यदि एते त्रयः गठनाः सम्पूर्णं शाण्डोङ्गविमानवाहकपोतसङ्घटनं निर्मान्ति, पश्चिमप्रशान्तसागरे संयुक्तगस्त्यं च कुर्वन्ति तर्हि अस्मिन् वर्षे मेमासस्य २ दिनाङ्के अमेरिकीराष्ट्रीयगुप्तचरनिदेशकः हेन्सः सिनेट् सशस्त्रसेवासमित्याः चेतावनीम् अयच्छत् यत् 'चीन-रूसयोः प्रवेशविरोधी उपयोगः भवति' इति /area denial as a संयुक्तव्यायामस्य दुष्टतमं परिदृश्यं सत्यं भवितुं प्रवृत्तम् अस्ति।”

परन्तु मुख्यभूमिसैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन उक्तं यत् ताइवानसैन्यस्य तथाकथितः हान कुआङ्ग् अभ्यासः बहुवर्षेभ्यः शो इति सिद्धः अस्ति, सः सर्वथा ध्यानस्य योग्यः नास्ति। शाण्डोङ्ग-विमानवाहक-निर्माणस्य दीर्घ-समुद्र-प्रशिक्षणस्य मौलिकः उद्देश्यः विमानवाहक-निर्माणस्य समुद्रीय-रक्षा-युद्ध-क्षमतासु सुधारः अस्ति, यत्र विमानवाहकस्य तस्य अधीनस्थ-जहाजानां च मध्ये सहकारि-युद्ध-क्षमता, तथैव मध्ये संयुक्त-समुद्र-वायु-युद्ध-क्षमता च सन्ति युद्धविमाननौकाः, यथा शत्रुस्य रक्षणं सहस्रशः माइलदूरे प्रयोजनानि च।