समाचारं

Google Pixel 9 Pro Fold रेण्डर् डिजाइनं, रङ्गं च प्रकाशयति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलेन अगस्तमासस्य १३ दिनाङ्के विमोचनस्य पुष्टिः कृतासु एकं उपकरणं Pixel 9 Pro foldable इति । अधुना आगामिस्य पिक्सेल ९ श्रृङ्खलायाः रेण्डरिङ्ग्स् सर्वत्र उड्डीयन्ते, अस्माभिः च पिक्सेल ९, पिक्सेल ९ प्रो, पिक्सेल ९ प्रो एक्सएल इत्येतयोः यथार्थं मुखं दृष्टम् अधुना, Pixel 9 Pro Fold इत्यस्य वर्णविकल्पद्वयं अवलोकयितुं समयः अस्ति: Obsidian तथा Porcelain ।





नूतनस्य तन्तुयुक्तस्य दूरभाषस्य विषये वयं अद्यापि बहुविवरणानि न जानीमः। तथापि, एकः स्रोतः Pixel 9 Pro Fold इत्यस्य नूतनस्य "अधिकपरम्परागतस्य" तन्तुयुक्तस्य रूपकारकस्य विषये केचन विवरणानि अवश्यं प्रदत्तवान्, यस्मिन् लम्बतरं, संकीर्णतरं आवरणप्रदर्शनं, प्रायः वर्गाकारं तन्तुपर्दे च अन्तर्भवति वयम् अपि जानीमः यत् द्वयोः प्रदर्शनयोः उत्तमः प्रकाशः भविष्यति तथा च उभयत्र 120Hz रिफ्रेश रेट् प्रदास्यति ।





अन्येषां Pixel 9s इव Pixel 9 Pro Fold इत्यनेन अपि Google इत्यस्य नूतनस्य Tensor G4 SoC इत्यस्य उपयोगः करणीयः, तस्मिन् कृत्रिमबुद्धिः च प्रविष्टा भविष्यति इति अपेक्षा अस्ति । चिपसेट् १६GB पर्यन्तं रैम् इत्यनेन सह युग्मीकरणं कर्तुं शक्यते । सूत्रेषु इदमपि संकेतं दत्तं यत् अस्मिन् फ़ोने ४८ मेगापिक्सेलस्य मुख्यकॅमेरा, तथैव १०.५ मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा, १०.८ मेगापिक्सेल-टेलीफोटो-लेन्सः, १० मेगापिक्सेल-सेल्फी-कॅमेरा-द्वयं च समाविष्टं भविष्यति