समाचारं

अमेरिकी गृहसुरक्षाविभागेन अन्वेषणं कृतम्, फुयाओ ग्लासः प्रतिक्रियां ददाति: पूर्णतया सहकार्यं करोति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सप्ताहान्ते फुयाओ पर्दायां प्रहारं कृतवान्!

ग्लोबल नेटवर्क् इत्यस्य अनुसारं अमेरिकादेशस्य फॉक्स न्यूज इत्यनेन सह सम्बद्धं टीवी-स्थानकं FOX8 इत्यनेन एनबीसी-सम्बद्धस्य "WDTN" इत्यस्य नवीनतमवार्तायाः उद्धृतं यत् अमेरिकी-गृहसुरक्षाविभागसहिताः अनेकाः अमेरिकी-कानून-प्रवर्तन-संस्थाः "वित्तीय-अपराधान् च... श्रम अपराधाः" तस्मिन् दिने ओहायो-नगरस्य २८ स्थानेषु। शोषण-आरोपाः" अन्वेषणं, यत्र फुयाओ-ग्लासस्य डेटन-संयंत्रे अपि अस्ति ।

फुयाओ ग्लाससम्बद्धाः कर्मचारीः मीडियाभ्यः अवदन् यत् "सम्प्रति एतादृशी सूचना नास्ति या बहिः जगति प्रकटयितुं शक्यते" इति । फुयाओ ग्लास अमेरिका इत्यनेन एकं वक्तव्यं प्रकाशितं यत् "तस्मिन् दिने संघीयसर्वकारस्य कर्मचारिणः स्थानीयकानूनप्रवर्तनाधिकारिणः च फुयाओ ग्लास अमेरिकायाः ​​भ्रमणं कृतवन्तः, कम्पनी च अन्वेषणस्य पूर्णतया सहकार्यं कृतवती" इति

अमेरिकी गृहसुरक्षाविभागस्य छापा

एनबीसी सम्बद्धस्य दूरदर्शनस्थानकस्य "WDTN" इत्यस्य नवीनतमवार्तानुसारं तथा च डेटननगरस्य स्थानीयमाध्यमस्य Dayton Daily News इत्यस्य नवीनतमवार्तानुसारं शुक्रवासरे स्थानीयसमये अमेरिकी होमलैण्डसुरक्षाविभागसहिताः अनेकाः कानूनप्रवर्तनसंस्थाः लिनस्य फुयाओ ग्लास अमेरिका इत्यस्य अन्वेषणं प्रारब्धवन्तः तथा च... डेटन-क्षेत्रस्य अनेकगृहेषु छापा मारितवान् ।

प्रतिवेदनानुसारं ओहायो-मिशिगन-देशयोः होमलैण्ड्-अपराध-अनुसन्धानस्य प्रभारी-कार्यवाहकः विशेष-एजेण्टः मर्फी इत्यनेन उक्तं यत् अन्वेषकाः डेटन-क्षेत्रे आगत्य बहुषु नगरेषु २८ संघीय-सर्च-वारण्ट्-पत्राणि निष्पादितवन्तः मर्फी इत्यनेन उक्तं यत्, "अस्माकं अन्वेषणं वित्तीय-अपराधेषु, धनशोधनं, श्रमशोषणं, सम्भाव्यमानवतस्करी-उल्लङ्घनेषु च केन्द्रितम् अस्ति" इति मर्फी अवदत्

प्रतिवेदने इदमपि उल्लेखितम् यत् मर्फी इत्यनेन एकस्मिन् वक्तव्ये जनसमूहः तान् क्षेत्रान् परिहरन्तु इति आह्वानं कृतवान् यत्र कानूनप्रवर्तनाधिकारिणः सक्रियताम् अवाप्नुवन्ति तथा च अन्वेषणस्य विषये सूचनां जानन्तः जनसमूहाः कानूनप्रवर्तनसंस्थाभ्यः प्रासंगिकसूचनाः प्रदातुं आह्वानं कृतवान्।

उपर्युक्तानां मीडिया-समाचारानाम् अनुसारं फुयाओ-कारखाने चलच्चित्रं कृत्वा फेसबुक्-मध्ये स्थापिते रिकार्डिङ्ग्-मध्ये गृहसुरक्षाविभागस्य एजेण्टः फुयाओ-कर्मचारिभ्यः अवदत् यत् सम्प्रति कम्पनी अन्वेषणस्य विषयः नास्ति, तत्र कस्यचित् गृहीतुं कोऽपि अभिप्रायः नास्ति इति शुक्रवासरे कारखानम्। "अस्माभिः केवलं सर्वैः सह वार्तालापः करणीयः, ते किं दृष्टवन्तः, किं घटितम्, किं च जानन्ति इति ज्ञातव्यम्। भवतः कार्यं बाधितुं क्षमायाचना। वयं गभीरं क्षमायाम। भवान् सम्भवतः केवलं शीघ्रमेव कार्यात् अवतरितुं इच्छति स्म। वयं अवगच्छामः। वयं यथाशीघ्रं भवतः समीपं गमिष्यामः।

वर्ल्ड वाइड् वेब इत्यस्य अनुसारं एतत् ज्ञातं यत् फुयाओ ग्लास अमेरिका इत्यनेन WDTN इत्यस्मै अन्वेषणस्य विषये वक्तव्यं प्रकाशितम् यत् "तस्मिन् दिने संघीयसर्वकारस्य कर्मचारिणः स्थानीयकानूनप्रवर्तनाधिकारिणः च फुयाओ ग्लास अमेरिका इत्यस्य भ्रमणं कृतवन्तः, कम्पनी च अन्वेषणस्य पूर्णतया सहकार्यं कृतवती" इति " "अतः अस्माकं प्रथमस्य द्वितीयस्य च पाली-सञ्चालनस्य भागः स्थगितः अस्ति तथा च तृतीय-पाली-उत्पादनं पुनः आरब्धम् अस्ति, अस्माकं विश्वासः अस्ति यत् अस्माकं उत्पादनं वितरणं च प्रभावितं न भविष्यति।"

अमेरिकीविपण्यप्रवेशविषये पर्दापृष्ठे निर्मितं वृत्तचित्रं पुरस्कारं प्राप्तवान्

मियामीस्बर्ग्-नगरस्य रिपब्लिकन-राज्यस्य सिनेटरः निरज-अन्तानी-इत्यनेन सामाजिक-माध्यमेषु Million dollar-पुरस्कारे एकं वक्तव्यं प्रकाशितम् यतः ते जानन्ति यत् एतेन अमेरिका-देशे रोजगारस्य सृजनं भविष्यति अहम् अद्य तस्य विषये अधिकं ज्ञातुं उत्सुकः अस्मि |.

२०१४ तमे वर्षे चीनस्य फुयाओ समूहः जीएम-संस्थायाः मोलिन्-नगरे शटर-कृते कारखाने भागं प्राप्य तत् परिणमयितवान् यत् कम्पनी विश्वस्य बृहत्तमं ऑटो-काच-उत्पादनस्थलम् इति अवदत् पश्चात् अस्य आधारेण नेटफ्लिक्स् इत्यनेन निर्मितं "AMERICAN FACTORY" इति वृत्तचित्रं सर्वोत्तमवृत्तचित्रस्य ९२तमं अकादमीपुरस्कारं प्राप्तवान् ।

ओबामा-वंशजेन निवेशितं निर्मितं च एतत् चलच्चित्रं चीनदेशस्य वाहनकाचराजस्य काओ देवाङ्गस्य अमेरिकीविपण्ये प्रवेशस्य पर्दापृष्ठस्य कथां कथयति अमेरिकीवित्तीयसंकटस्य अनन्तरं ओहायो-राज्यस्य डेटन-नगरस्य जनरल्-मोटर्स्-संयंत्रस्य पतनस्य पृष्ठभूमितः अयं चलच्चित्रः निर्मितः अस्ति, तथा च सम्पूर्णः समुदायः अवसादग्रस्तः अभवत् अमेरिकादेशस्य ओहायो-नगरे मोटर्स्-कारखानम्, तत् च काच-उत्पादन-संस्थाने परिणमयितवान् , तथा च सहस्राणि नील-कालर-अमेरिकन-कर्मचारिणः कार्यरताः ।

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Lu Xiaochuan शीर्षकं चित्रं च स्रोतः: Xinhua News Agency चित्रसम्पादकः: Cao Liyuan

स्रोतः लेखकः दलाली चीन