समाचारं

१९९० तमे दशके जन्म प्राप्य निउ गुओबिन् स्वस्य नूतनं कार्यं स्वीकृत्य प्रान्तीयं "मे १ श्रमपदकं" प्राप्तवान् ।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के "युन्नान कम्युनिस्ट यूथ लीग" वीचैट् सार्वजनिक खाते "पक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः युन्नानस्य युवासदस्यानां मध्ये उत्साहपूर्णप्रतिक्रिया उत्पन्ना (४)" इति लेखः प्रकाशितः

तेषु झाओटोङ्ग-युव-लीग-नगरसमितेः सचिवः निउ गुओबिन् इत्यनेन उक्तं यत् सः २० तमे सीपीसी-केन्द्रीयस्य तृतीय-पूर्ण-सत्रस्य भावनायाः गहन-अध्ययनस्य, प्रचारस्य, कार्यान्वयनस्य च कृते सर्वेषु स्तरेषु झाओटोङ्ग-नगरस्य युवा-लीग-सङ्गठनानां नेतृत्वं करिष्यति समितिं कुर्वन्तु, तथा च नगरस्य बहुसंख्यकयुवानां आयोजनं कुर्वन्तु, संयोजयन्तु च यत् ते व्यापकरूपेण सुधारं गभीरं कुर्वन्ति तथा च झाओटोङ्ग्-नगरे चीनीयशैल्याः आधुनिकीकरणं प्रवर्धयन्तु।

उपर्युक्तसूचनाः दर्शयन्ति यत् "९० तमस्य दशकस्य अनन्तरं पीढी" इति निउ गुओबिन् साम्यवादीयुवालीगस्य झाओटोङ्गनगरसमितेः सचिवत्वेन नियुक्तः अस्ति


चित्रे "युन्नान् प्रान्तस्य मे १ श्रमपदकं" प्राप्तस्य निउ गुओबिन् इत्यस्य आँकडानक्शः दृश्यते ।

सार्वजनिक रिज्यूमे अनुसारं निउ गुओबिन्, पुरुषः, हानराष्ट्रीयता, डोङ्गचुआन्, युन्नान्, मे १९९० तमे वर्षे जन्म प्राप्य विश्वविद्यालयस्य उपाधिः, चीनस्य साम्यवादीदलस्य सदस्यः, सितम्बर २०१० तमे वर्षे कार्यं आरब्धवान्

निउ गुओबिन् क्रमशः सुइजियाङ्ग काउण्टी पार्टी समितियाः निरीक्षणकार्यालयस्य निदेशकः तथा झाओटोङ्गनगरे सुइजियाङ्ग काउण्टी पार्टी समितिकार्यालयस्य उपनिदेशकरूपेण कार्यं कृतवान् जून २०१९ तमे वर्षे सुइजियाङ्ग-काउण्टी-पार्टी-समितेः संगठन-विभागेन नियुक्ति-पूर्व-घोषणा जारीकृता यत् तदानीन्तनस्य सुइजियाङ्ग-काउण्टी-पार्टी-समित्याः कार्यालयस्य उपनिदेशकः निउ गुओबिन्-इत्यस्य झोङ्गचेङ्ग-नगर-पार्टी-समितेः सचिवः भवितुं प्रस्तावितः घोषणायाः अनन्तरं सः पदं स्वीकृतवान् । २०२१ तमे वर्षे निउ गुओबिन् "युन्नान् मे प्रथमश्रमपदकं" प्राप्तवान् ।

ततः परं निउ गुओबिन् झाओटोङ्ग नगरपालिकादलसमित्याः कार्यालयस्य उपनिदेशकरूपेण, झाओटोङ्गनगरपालिकदलसमितेः उपमहासचिवरूपेण च कार्यं कृतवान्

२६ जून दिनाङ्के युन्नानप्रान्तस्य झाओटोङ्गनगरदलसमितेः संगठनविभागेन नियुक्तिपूर्वघोषणा जारीकृता यत् निउ गुओबिन् इत्यस्य नियुक्तिः नगरपालिका-एकके विभाग-स्तरीय-नेतृत्वपदे योजना अस्ति झाओटोङ्ग-नगरं युन्नान-प्रान्तस्य अधिकारक्षेत्रे प्रान्तस्तरीयं नगरम् अस्ति, झाओटोङ्ग-युवालीग-नगरसमितेः सचिवः च विभागस्तरस्य अस्ति

निउ गुओबिन् इत्यस्य अतिरिक्तं "९० तमस्य दशकस्य अनन्तरं" पीढी अपि अस्ति या अद्यैव प्रान्तस्तरीयनगरस्य युवालीगस्य सचिवस्य, नगरसमितेः च नूतनपदं स्वीकृतवती अस्ति

जियांग्क्सी इत्यस्य "यिचुन् कम्युनिस्ट यूथ् लीग्" इत्यस्य वीचैट् सार्वजनिकलेखस्य अनुसारं, ११ जुलै दिनाङ्के प्रातःकाले २०२४ तमस्य वर्षस्य ग्रीष्मकालीनस्य "अवकाशवर्गस्य" उद्घाटनसमारोहः यिचुन् नगरस्य पुस्तकालये आयोजितः साम्यवादीयुवालीगसमितेः सचिवः तियान झोपेङ्ग इत्यादयः कार्यक्रमे उपस्थिताः आसन् ।

उपर्युक्तसूचनाः दर्शयन्ति यत् तियान झोउपेङ्गः साम्यवादीयुवालीगस्य यिचुन् नगरसमितेः सचिवः नियुक्तः अस्ति।


चित्रे तियान झोपेङ्गस्य सूचना दृश्यते सः साम्यवादीयुवालीगस्य यिचुन् नगरसमितेः सचिवरूपेण नियुक्तः अस्ति ।

७ जून दिनाङ्के जियांग्सी प्रान्ते यिचुन् नगरपालिकादलसमितेः संगठनविभागेन प्रमुखकार्यकर्तानां नियुक्तेः पूर्वं घोषणा जारीकृता, यत्र सन्ति: तियान झोउपेङ्गः, पुरुषः, हानराष्ट्रीयता, मे १९९० तमे वर्षे जन्म प्राप्य स्नातकछात्रः, साम्यवादीदलस्य सदस्यः चीन, वर्तमानकाले अनुशासननिरीक्षणस्य नगरपालिकापर्यवेक्षणस्य च नगरपालिकाआयोगस्य उपनिदेशकस्तरीयकार्यालयरूपेण कार्यं कुर्वन् निदेशकः चतुर्थस्तरीयः वरिष्ठपर्यवेक्षकः च नगरीयजनसङ्गठनानां कृते पूर्णकालिकप्रत्याशिनां रूपेण नामाङ्कनं प्रस्तावितः अस्ति।

तियान झोउपेङ्गः पूर्वं यिचुन् नगरपालिकासमित्याः कार्यालयस्य द्वितीयसंशोधनखण्डस्य प्रमुखरूपेण कार्यं कृतवान् २०२१ तमस्य वर्षस्य सितम्बरमासे सः एकस्य नगरपालिकायाः ​​इकाईयाः उपकाउण्टीस्तरीयनेतृत्वेन नियुक्तः इति घोषितः, ततः सः यिचुन् नगरपालिकायाः ​​आयोगे अनुशासन निरीक्षण एवं पर्यवेक्षण।

ततः परं तियान झोउपेङ्गः क्रमशः अनुशासननिरीक्षणस्य नगरपालिकापर्यवेक्षणस्य च यिचुननगरीयआयोगस्य कार्यालयस्य निदेशकरूपेण, अनुशासननिरीक्षणस्य नगरपालिकापर्यवेक्षणस्य च यिचुननगरीयआयोगस्य पञ्चमस्य पर्यवेक्षणनिरीक्षणकार्यालयस्य निदेशकरूपेण च कार्यं कृतवान् एतावता सः घोषितस्य अनन्तरं स्वस्य नूतनं पदं स्वीकृतवान् अस्ति।

जिमु न्यूजः युन्नान कम्युनिस्टयुवालीगस्य आधिकारिकं वीचैट् खातं, यिचुन् साम्यवादीयुवालीगस्य आधिकारिकं वीचैट् खातं, सुइजियाङ्गस्य पार्टी बिल्डिंग वीचैट् खातं च एकीकृत्य अस्ति

अग्रे पठनम्

उपमेयरपदं त्यक्त्वा "८५ तमस्य दशकस्य उत्तरार्धस्य पीढी" सन ले उपजिल्लामेयररूपेण कार्यं कर्तुं बीजिंगनगरं गतः ।

"Huairou People's Congress" WeChat public account: July 3 दिनाङ्के Huairou District, Beijing इत्यस्य षष्ठस्य People's Congress इत्यस्य स्थायी समितिः स्वस्य 20तमं बैठकं कृतवती। सभायां सन ले इत्यस्य बीजिंग-नगरस्य हुआइरो-मण्डलस्य जनसर्वकारस्य उपनिदेशकत्वेन नियुक्तिः अभवत् ।



सन ले बीजिंग-नगरस्य हुआइरो-मण्डलस्य जनसर्वकारस्य उपनिदेशकरूपेण नियुक्तः (दत्तांशनक्शा) ।

सार्वजनिकजीवनवृत्ते ज्ञायते यत् सन ले, महिला, हुई राष्ट्रीयता, फरवरी १९८५ तमे वर्षे जन्म प्राप्य विधिशास्त्रे स्नातकोत्तरपदवीं प्राप्तवती अस्ति तथा च सा मध्यवर्ती अर्थशास्त्री अस्ति सा २००५ तमे वर्षे डिसेम्बरमासे चीनस्य साम्यवादीपक्षे सम्मिलितवती, नवम्बर २००७ तमे वर्षे कार्यं आरब्धवती

सन ले इत्यनेन स्वस्य प्रारम्भिकेषु वर्षेषु उद्यमषु कार्यं कृतम् आसीत् तथा च हेन्गताई सिक्योरिटीज कम्पनी लिमिटेड, आन्तरिक मंगोलिया संचार निवेश कम्पनी लिमिटेड, आन्तरिक मंगोलिया संचार निवेश (समूह) कं, लिमिटेड, हुआचेन् ट्रस्ट कं, लिमिटेड इत्यत्र कार्यं कृतवान् , and Mengtong Financial Leasing (Tianjin) Co., Ltd. सः आन्तरिक मंगोलिया संचारनिवेश (समूह) कं, लिमिटेडस्य लेखापरीक्षा तथा कानूनी विभागस्य प्रबन्धकस्य रूपेण कार्यं करोति, Huachen ट्रस्ट कं, लिमिटेडस्य निदेशकः, तथा च अध्यक्षः Mengtong वित्तीय पट्टा (Tianjin) कं, लि.

२०२१ तमस्य वर्षस्य सितम्बरमासे सन ले "उद्यमात् सर्वकारं प्रति परिवर्तनं कृतवान्" तथा च टोङ्गलियाओ नगरपालिकासर्वकारस्य दलसमितेः सदस्यत्वेन कार्यं कृतवान् सः नगरपालिकासर्वकारस्य उपमेयररूपेण नामाङ्कितः अभवत् तथा च निम्नलिखितस्य फरवरीमासे उपमेयररूपेण निर्वाचितः वर्ष।

टोङ्गलियाओ नगरीयजनकाङ्ग्रेसस्य समाचारानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के कार्यपरिवर्तनस्य व्यक्तिगतप्रयोगस्य च कारणेन टोङ्गलियाओनगरस्य षष्ठजनकाङ्ग्रेसस्य स्थायीसमितेः १८ तमे सत्रे सन ले इत्यस्य उपपदात् त्यागपत्रस्य आवेदनं स्वीकुर्वितुं निर्णयः कृतः mayor of the Tongliao Municipal People’s Government , अभिलेखार्थं अग्रिमस्य जनकाङ्ग्रेसस्य समक्षं प्रतिवेदनं दत्तवान् ।

बीजिंगनगरपालिकायाः ​​अधिकारक्षेत्रे हुआइरोउमण्डलं बीजिंगनगरस्य ईशानदिशि नगरक्षेत्रात् ५० किलोमीटर् दूरे स्थितम् अस्ति । कुलक्षेत्रं २१२२.८ वर्गकिलोमीटर् अस्य नगरस्य द्वितीयं बृहत्तमं मण्डलम् अस्ति । २०२३ तमस्य वर्षस्य अन्ते अस्मिन् क्षेत्रे कुलम् २८४ प्रशासनिकग्रामाः ३५ समुदायाः च आसन्, २०२३ तमस्य वर्षस्य अन्ते स्थायीजनसंख्या ४४०,००० आसीत् २०२३ तमे वर्षे हुआइरो-मण्डलस्य प्रारम्भिकं सकलराष्ट्रीयउत्पादं ४८.२६ अरब युआन्-रूप्यकाणि प्राप्स्यति ।