समाचारं

Xiaomi 15 तथा vivo X200 पीक शोडाउन, प्रत्येकं भिन्नं बलं ददाति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघु-पर्दे प्रमुखानां द्वयोः क्रमशः पीढयोः Xiaomi 13 तथा Xiaomi 14 इत्येतयोः उष्णविक्रयेण सह विभिन्नाः ब्राण्ड्-संस्थाः अस्मिन् वर्षे अक्टोबर्-मासात् आरभ्य लघु-स्क्रीन्-प्रमुख-प्रमुख-वाहनानि विमोचयिष्यन्ति, यस्य उद्देश्यं भवति यत् Xiaomi 15 इत्यनेन सह मार्केट्-कृते स्पर्धां कर्तुं शक्नोति परन्तु लघु-पर्दे प्रमुखाणि निर्मायन्ते सति प्रत्येकस्य ब्राण्डस्य भिन्नाः विकल्पाः सन्ति एतेन Xiaomi Mi 15 तथा vivo X200 इत्येतयोः मध्ये व्यापारः उजागरः अभवत् ।



उद्योगस्य टिप्स्टरस्य "डिजिटल चैट् स्टेशन" इत्यस्य अनुसारं, Xiaomi Mi 15 तथा vivo X200 च पराकाष्ठा शोडाउन् अस्ति, यस्य अर्थः अस्ति MediaTek Dimensity 9400 vs Qualcomm Snapdragon 8Gen 4. एतयोः मॉडलयोः चयनं अतीव समीपे अस्ति, अन्येषु शब्देषु, स्क्रीनः Very आकारेण समीपं गच्छन्ति। परन्तु ध्यानं भिन्नम् अस्ति।

Xiaomi 15: अस्मिन् अण्डर-स्क्रीन् अल्ट्रासोनिक फिंगरप्रिण्ट्-परिचयः, वायरलेस् चार्जिंग् च अस्ति, परन्तु पेरिस्कोप् टेलिफोटो-लेन्सः नास्ति;

vivo X200: अस्मिन् पेरिस्कोप् टेलीफोटो लेन्सः अस्ति, परन्तु अस्मिन् ऑप्टिकल् फिंगरप्रिण्ट्-परिचयस्य उपयोगः भवति तथा च वायरलेस् चार्जिंग् नास्ति ।

शेषं मूलतः कोर प्रोसेसर इत्यस्य अन्तरं भवति, परन्तु कार्यक्षमतायाः बहु अन्तरं न भवितुमर्हति । पटलाः सर्वे 1.5K रिजोल्यूशनस्य प्रत्यक्षपर्दाः सन्ति, मुख्यकॅमेरा बहु भिन्नं न भवेत्, विवरणं च समानम् अस्ति ।



विवरणेषु अन्तरं महत् नास्ति इति भाति, परन्तु उपयोक्तुः चयनस्य उपरि तस्य महत् प्रभावः अवश्यमेव भविष्यति । यथा: वायरलेस् चार्जिंग्, बहवः जनाः इदानीं एतस्य द्रव्यस्य विषये अतीव चिन्तिताः सन्ति, न केवलं यतोहि भवन्तः तत् स्थापयन्ति तदा चार्जं कर्तुं शक्यते, अपितु अधिकांशः काराः इदानीं वायरलेस् चार्जिंग् समर्थयन्ति, अतः तारं प्लग् कर्तुं आवश्यकता नास्ति। इदं Xiaomi Mi 15 कृते लाभप्रदम् अस्ति अपरपक्षे, vivo X200 इत्यस्मिन् पेरिस्कोप टेलिफोटो अस्ति, यत् निश्चितरूपेण चित्राणां दृष्ट्या किञ्चित् अधिकं गेमप्ले प्रदास्यति। अतः Xiaomi 15 अथवा vivo X200 इत्यस्य चयनं पूर्णतया व्यक्तिगतदैनिकप्रयोगपरिदृश्यानां तथा Xiaomi तथा vivo इत्यस्य मान्यतायाः डिग्री इत्यस्य उपरि निर्भरं भवति ।



वर्तमान प्रवृत्तितः न्याय्यं चेत्, Xiaomi 15 आधिकारिकतया व्यावसायिकीकरणं अक्टोबर् 25 इत्यस्य समीपे भविष्यति।vivo X200 इत्यस्य विषये, एतत् निर्भरं भवति यत् Dimensity 940 कदा विमोचनं भवति, परन्तु आधिकारिकव्यापारीकरणसमयः अपि अक्टोबर् मासस्य अन्ते भविष्यति। तदतिरिक्तं OPPO Find X8 अपि तुल्यकालिकरूपेण लघु प्रत्यक्ष-पर्दे प्रमुखः अस्ति, परन्तु स्क्रीनः Xiaomi 15 तथा vivo X200 इत्यस्मात् किञ्चित् बृहत् अस्ति ।